361

dakṣa uvāca:

BRP109.030.1 jaya śaṅkara someśa jaya sarvajña śambhave |
BRP109.030.2 jaya kalyāṇabhṛc chambho jaya kālātmane namaḥ || 30 ||
BRP109.031.1 ādikartar namas te 'stu nīlakaṇṭha namo 'stu te |
BRP109.031.2 brahmapriya namas te 'stu brahmarūpa namo 'stu te || 31 ||
BRP109.032.1 trimūrtaye namo deva tridhāma parameśvara |
BRP109.032.2 sarvamūrte namas te 'stu trailokyādhāra kāmada || 32 ||
BRP109.033.1 namo vedāntavedyāya namas te paramātmane |
BRP109.033.2 yajñarūpa namas te 'stu yajñadhāma namo 'stu te || 33 ||
BRP109.034.1 yajñadāna namas te 'stu havyavāha namo 'stu te |
BRP109.034.2 yajñahartre namas te 'stu phaladāya namo 'stu te || 34 ||
BRP109.035.1 trāhi trāhi jagannātha śaraṇāgatavatsala |
BRP109.035.2 bhaktānām apy abhaktānāṃ tvam eva śaraṇaṃ prabho || 35 ||

brahmovāca:

BRP109.036.1 evaṃ tu stuvatas tasya prasanno 'bhūn maheśvaraḥ |
BRP109.036.2 kiṃ dadāmīti taṃ prāha kratuḥ pūrṇo 'stu me prabho || 36 ||
BRP109.037.1 tathety uvāca bhagavān devadevo maheśvaraḥ |
BRP109.037.2 śaṅkaraḥ sarvabhūtātmā karuṇāvaruṇālayaḥ || 37 ||
BRP109.038.1 kratuṃ kṛtvā tataḥ pūrṇaṃ tasya dakṣasya vai mune |
BRP109.038.2 evam uktvā sa bhagavān bhūtair antaradhīyata || 38 ||
BRP109.039.1 yathāgataṃ surā jagmuḥ svam eva sadanaṃ prati |
BRP109.039.2 tataḥ kadācid devānāṃ daityānāṃ vigraho mahān || 39 ||
BRP109.040.1 babhūva tatra daityebhyo bhītā devāḥ śriyaḥ patim |
BRP109.040.2 tuṣṭuvuḥ sarvabhāvena vacobhis taṃ janārdanam || 40 ||

devā ūcuḥ:

BRP109.041.1 śakrādayo 'pi tridaśāḥ kaṭākṣam |
BRP109.041.2 avekṣya yasyās tapa ācaranti |
BRP109.041.3 sā cāpi yatpādaratā ca lakṣmīs |
BRP109.041.4 taṃ brahmabhūtaṃ śaraṇaṃ prapadye || 41 ||
BRP109.042.1 yasmāt trilokyāṃ na paraḥ samāno |
BRP109.042.2 na cādhikas tārkṣyarathān nṛsiṃhāt |
BRP109.042.3 sa devadevo 'vatu naḥ samastān |
BRP109.042.4 mahābhayebhyaḥ kṛpayā prapannān || 42 ||

brahmovāca:

BRP109.043.1 tataḥ prasanno bhagavāñ śaṅkhacakragadādharaḥ |
BRP109.043.2 kimartham āgatāḥ sarve tatkartāsmīty uvāca tān || 43 ||

devā ūcuḥ:

BRP109.044.1 bhayaṃ ca tīvraṃ daityebhyo devānāṃ madhusūdana |
BRP109.044.2 tatas trāṇāya devānāṃ matiṃ kuru janārdana || 44 ||

brahmovāca:

BRP109.046.1 tān āgatān hariḥ prāha grastaṃ cakraṃ hareṇa me |
BRP109.046.2 kiṃ karomi gataṃ cakraṃ bhavantaś cārtim āgatāḥ |
BRP109.046.3 yāntu sarve devagaṇā rakṣā vaḥ kriyate mayā || 46 ||