45
BRP011.009.1 sa hi svarbhānudauhitraḥ prabhāyāṃ samapadyata |
BRP011.009.2 rājā paramatejasvī somavaṃśavivardhanaḥ || 9 ||
BRP011.010.1 te hṛṣṭamanasaḥ sarve rajiṃ vai devadānavāḥ |
BRP011.010.2 ūcur asmajjayāya tvaṃ gṛhāṇa varakārmukam || 10 ||
BRP011.011.1 athovāca rajis tatra tayor vai devadaityayoḥ |
BRP011.011.2 arthajñaḥ svārtham uddiśya yaśaḥ svaṃ ca prakāśayan || 11 ||

rajir uvāca:

BRP011.012.1 yadi daityagaṇān sarvāñ jitvā vīryeṇa vāsavaḥ |
BRP011.012.2 indro bhavāmi dharmeṇa tato yotsyāmi saṃyuge || 12 ||
BRP011.013.1 devāḥ prathamato viprāḥ pratīyur hṛṣṭamānasāḥ |
BRP011.013.2 evaṃ yatheṣṭaṃ nṛpate kāmaḥ sampadyatāṃ tava || 13 ||
BRP011.014.1 śrutvā suragaṇānāṃ tu vākyaṃ rājā rajis tadā |
BRP011.014.2 papracchāsuramukhyāṃs tu yathā devān apṛcchata || 14 ||
BRP011.015.1 dānavā darpasampūrṇāḥ svārtham evāvagamya ha |
BRP011.015.2 pratyūcus taṃ nṛpavaraṃ sābhimānam idaṃ vacaḥ || 15 ||

dānavā ūcuḥ:

BRP011.016.1 asmākam indraḥ prahrādo yasyārthe vijayāmahe |
BRP011.016.2 asmiṃs tu samare rājaṃs tiṣṭha tvaṃ rājasattama || 16 ||
BRP011.017.1 sa tatheti bruvann eva devair apy aticoditaḥ |
BRP011.017.2 bhaviṣyasīndro jitvainaṃ devair uktas tu pārthivaḥ || 17 ||
BRP011.018.1 jaghāna dānavān sarvān ye 'vadhyā vajrapāṇinaḥ |
BRP011.018.2 sa vipranaṣṭāṃ devānāṃ paramaśrīḥ śriyaṃ vaśī || 18 ||
BRP011.019.1 nihatya dānavān sarvān ājahāra rajiḥ prabhuḥ |
BRP011.019.2 tato rajiṃ mahāvīryaṃ devaiḥ saha śatakratuḥ || 19 ||
BRP011.020.1 rajiputro 'ham ity uktvā punar evābravīd vacaḥ |
BRP011.020.2 indro 'si tāta devānāṃ sarveṣāṃ nātra saṃśayaḥ || 20 ||
BRP011.021.1 yasyāham indraḥ putras te khyātiṃ yāsyāmi karmabhiḥ |
BRP011.021.2 sa tu śakravacaḥ śrutvā vañcitas tena māyayā || 21 ||
BRP011.022.1 tathaivety abravīd rājā prīyamāṇaḥ śatakratum |
BRP011.022.2 tasmiṃs tu devaiḥ sadṛśo divaṃ prāpte mahīpatau || 22 ||
BRP011.023.1 dāyādyam indrād ājahrū rājyaṃ tattanayā rajeḥ |
BRP011.023.2 pañca putraśatāny asya tad vai sthānaṃ śatakratoḥ || 23 ||
BRP011.024.1 samākrāmanta bahudhā svargalokaṃ triviṣṭapam |
BRP011.024.2 te yadā tu svasammūḍhā rāgonmattā vidharmiṇaḥ || 24 ||
BRP011.025.1 brahmadviṣaś ca saṃvṛttā hatavīryaparākramāḥ |
BRP011.025.2 tato lebhe svam aiśvaryam indraḥ sthānaṃ tathottamam || 25 ||
BRP011.026.1 hatvā rajisutān sarvān kāmakrodhaparāyaṇān |
BRP011.026.2 ya idaṃ cyāvanaṃ sthānāt pratiṣṭhānaṃ śatakratoḥ |
BRP011.026.3 śṛṇuyād dhārayed vāpi na sa daurgatyam āpnuyāt || 26 ||

lomaharṣaṇa uvāca:

BRP011.027.1 rambho 'napatyas tv āsīc ca vaṃśaṃ vakṣyāmy anenasaḥ |
BRP011.027.2 anenasaḥ suto rājā pratikṣatro mahāyaśāḥ || 27 ||