363
BRP110.005.1 dadhīcir iti vikhyāto munir āsīd guṇānvitaḥ |
BRP110.005.2 tasya bhāryā mahāprājñā kulīnā ca pativratā || 5 ||
BRP110.006.1 lopāmudreti yā khyātā svasā tasyā gabhastinī |
BRP110.006.2 iti nāmnā ca vikhyātā vaḍaveti prakīrtitā || 6 ||
BRP110.007.1 dadhīceḥ sā priyā nityaṃ tapas tepe tayā mahat |
BRP110.007.2 dadhīcir agnimān nityaṃ gṛhadharmaparāyaṇaḥ || 7 ||
BRP110.008.1 bhāgīrathīṃ samāśritya devātithiparāyaṇaḥ |
BRP110.008.2 svakalatrarataḥ śāntaḥ kumbhayonir ivāparaḥ || 8 ||
BRP110.009.1 tasya prabhāvāt taṃ deśaṃ nārayo daityadānavāḥ |
BRP110.009.2 ājagmur muniśārdūla yatrāgastyasya cāśramaḥ || 9 ||
BRP110.010.1 tatra devāḥ samājagmū rudrādityās tathāśvinau |
BRP110.010.2 indro viṣṇur yamo 'gniś ca jitvā daityān upāgatān || 10 ||
BRP110.011.1 jayena jātasaṃharṣāḥ stutāś caiva marudgaṇaiḥ |
BRP110.011.2 dadhīciṃ muniśārdūlaṃ dṛṣṭvā nemuḥ sureśvarāḥ || 11 ||
BRP110.012.1 dadhīcir jātasaṃharṣaḥ surān pūjya pṛthak pṛthak |
BRP110.012.2 gṛhakṛtyaṃ tataś cakre surebhyo bhāryayā saha || 12 ||
BRP110.013.1 pṛṣṭāś ca kuśalaṃ tena kathāś cakruḥ surā api |
BRP110.013.2 dadhīcim abruvan devā bhāryayā sukhitaṃ punaḥ || 13 ||
BRP110.014.1 āsīnaṃ hṛṣṭamanasa ṛṣiṃ natvā punaḥ punaḥ || 14 ||

devā ūcuḥ:

BRP110.015.1 kim adya durlabhaṃ loke ṛṣe 'smākaṃ bhaviṣyati |
BRP110.015.2 tvādṛśaḥ sakṛpo yeṣu munir bhūkalpapādapaḥ || 15 ||
BRP110.016.1 etad eva phalaṃ puṃsāṃ jīvatāṃ munisattama |
BRP110.016.2 tīrthāplutir bhūtadayā darśanaṃ ca bhavādṛśām || 16 ||
BRP110.017.1 yat snehād ucyate 'smābhir avadhāraya tan mune |
BRP110.017.2 jitvā daityān iha prāptā hatvā rākṣasapuṅgavān || 17 ||
BRP110.018.1 vayaṃ ca sukhino brahmaṃs tvayi dṛṣṭe viśeṣataḥ |
BRP110.018.2 nāyudhaiḥ phalam asmākaṃ voḍhuṃ naiva kṣamā vayam || 18 ||
BRP110.019.1 sthāpyadeśaṃ na paśyāma āyudhānāṃ munīśvara |
BRP110.019.2 svarge suradviṣo jñātvā sthāpitāni haranti ca || 19 ||
BRP110.020.1 nayeyur āyudhānīti tathaiva ca rasātale |
BRP110.020.2 tasmāt tavāśrame puṇye sthāpyante 'strāṇi mānada || 20 ||
BRP110.021.1 naivātra kiñcid bhayam asti vipra |
BRP110.021.2 na dānavebhyo rākṣasebhyaś ca ghoram |
BRP110.021.3 tvadājñayā rakṣitapuṇyadeśo |
BRP110.021.4 na vidyate tapasā te samānaḥ || 21 ||
BRP110.022.1 jitārayo brahmavidāṃ variṣṭhaṃ |
BRP110.022.2 vayaṃ ca pūrvaṃ nihatā daityasaṅghāḥ |
BRP110.022.3 astrair alaṃ bhārabhūtaiḥ kṛtārthaiḥ |
BRP110.022.4 sthāpyaṃ sthānaṃ te samīpe munīśa || 22 ||
BRP110.023.1 divyān bhogān kāminībhiḥ sametān |
BRP110.023.2 devodyāne nandane sambhajāmaḥ |
BRP110.023.3 tato yāmaḥ kṛtakāryāḥ sahendrāḥ |
BRP110.023.4 svaṃ svaṃ sthānaṃ cāyudhānāṃ ca rakṣā || 23 ||
BRP110.024.1 tvayā kṛtā jāyatāṃ tat praśādhi |
BRP110.024.2 samarthas tvaṃ rakṣaṇe dhāraṇe ca || 24 ||