377

devā ūcuḥ:

BRP110.205.1 nayainam analaṃ śīghraṃ śirasā varuṇālayam || 205 ||

brahmovāca:

BRP110.206.1 sarasvatī surān āha naikā śaktā ca dhāraṇe |
BRP110.206.2 yuktā catasṛbhiḥ śīghraṃ vaheyaṃ varuṇālayam || 206 ||
BRP110.207.1 sarasvatyā vacaḥ śrutvā gaṅgāṃ ca yamunāṃ tathā |
BRP110.207.2 narmadāṃ tapatīṃ caiva surāḥ procuḥ pṛthak pṛthak || 207 ||
BRP110.208.1 tābhiḥ samanvitovāha hiraṇyakalaśe 'nalam |
BRP110.208.2 saṃsthāpya śirasādhārya tā jagmur varuṇālayam || 208 ||
BRP110.209.1 saṃsthāpya yatra deveśaḥ somanātho jagatpatiḥ |
BRP110.209.2 adhyāste vibudhaiḥ sārdhaṃ prabhāse śaśibhūṣaṇaḥ || 209 ||
BRP110.210.1 prāpayām āsur analaṃ pañcanadyaḥ sarasvatī |
BRP110.210.2 adhyāste ca mahān agniḥ piban vāri śanaiḥ śanaiḥ || 210 ||
BRP110.211.1 tataḥ suragaṇāḥ sarve śivam ūcuḥ surottamam || 211 ||

devā ūcuḥ:

BRP110.212.1 asthnāṃ ca pāvanaṃ brūhi asmākaṃ ca gavāṃ tathā || 212 ||

brahmovāca:

BRP110.213.1 śivaḥ prāha tadā sarvān gaṅgām āplutya yatnataḥ |
BRP110.213.2 devāś ca gāvas tatpāpān mucyante nātra saṃśayaḥ || 213 ||
BRP110.214.1 prakṣālitāni cāsthīni ṛṣidehabhavāny atha |
BRP110.214.2 tāni prakṣālanād eva tatra prāptāni pūtatām || 214 ||
BRP110.215.1 yatra devā muktapāpās tat tīrthaṃ pāpanāśanam |
BRP110.215.2 tatra snānaṃ ca dānaṃ ca brahmahatyāvināśanam || 215 ||
BRP110.216.1 gavāṃ ca pāvanaṃ yatra gotīrthaṃ tad udāhṛtam |
BRP110.216.2 tatra snānān mahābuddhir gomedhaphalam āpnuyāt || 216 ||
BRP110.217.1 yatra tadbrāhmaṇāsthīni āsan puṇyāni nārada |
BRP110.217.2 pitṛtīrthaṃ tu vai jñeyaṃ pitṝṇāṃ prītivardhanam || 217 ||
BRP110.218.1 bhasmāsthinakharomāṇi prāṇino yasya kasyacit |
BRP110.218.2 tatra tīrthe saṅkrameran yāvac candrārkatārakam || 218 ||
BRP110.219.1 svarge vāso bhavet tasya api duṣkṛtakarmaṇaḥ |
BRP110.219.2 tathā cakreśvarāt tīrthāt trīṇi tīrthāni nārada |
BRP110.219.3 tataḥ pūtāḥ suragaṇā gāvaḥ śambhum athābruvan || 219 ||

gosurā ūcuḥ:

BRP110.220.1 yāmaḥ svaṃ svam adhiṣṭhānam atra sūryaḥ pratiṣṭhitaḥ |
BRP110.220.2 asmin sthite dinakare surāḥ sarve pratiṣṭhitāḥ || 220 ||
BRP110.221.1 bhaveyur jagatām īśa tad anujñātum arhasi |
BRP110.221.2 sūryo hy ātmāsya jagatas tasthuṣaś ca sanātanaḥ || 221 ||
BRP110.222.1 divākaro devamayas tatrāsmābhiḥ pratiṣṭhitaḥ |
BRP110.222.2 yatra gaṅgā jagaddhātrī yatra vai tryambakaḥ svayam |
BRP110.222.3 suravāsaṃ pratiṣṭhānaṃ bhaved yatra ca tryambakam || 222 ||

brahmovāca:

BRP110.223.1 āpṛcchya pippalādaṃ taṃ surāḥ svaṃ sadanaṃ yayuḥ |
BRP110.223.2 pippalāḥ kālaparyāye svargaṃ jagmur athākṣayam || 223 ||