382

bhogavaty uvāca:

BRP111.063.1 kāntaṃ darśaya bhadraṃ te vṛthā yāti vayo mama || 63 ||

brahmovāca:

BRP111.064.1 tataḥ sā darśayām āsa sarpaṃ tam atibhīṣaṇam |
BRP111.064.2 sugandhakusumākīrṇe śayane sā rahogatā || 64 ||
BRP111.065.1 taṃ dṛṣṭvā bhīṣaṇaṃ sarpaṃ bhartāraṃ ratnabhūṣitam |
BRP111.065.2 kṛtāñjalipuṭā vākyam avadat kāntam añjasā || 65 ||

bhogavaty uvāca:

BRP111.066.1 dhanyāsmy anugṛhītāsmi yasyā me daivataṃ patiḥ || 66 ||

brahmovāca:

BRP111.067.1 ity uktvā śayane sthitvā taṃ sarpaṃ sarpabhāvanaiḥ |
BRP111.067.2 khelayām āsa tanvaṅgī gītaiś caivāṅgasaṅgamaiḥ || 67 ||
BRP111.068.1 sugandhakusumaiḥ pānais toṣayām āsa taṃ patim |
BRP111.068.2 tasyāś caiva prasādena sarpasyābhūt smṛtir mune |
BRP111.068.3 smṛtvā sarvaṃ daivakṛtaṃ rātrau sarpo 'bravīt priyām || 68 ||

sarpa uvāca:

BRP111.069.1 rājakanyāpi māṃ dṛṣṭvā na bhītāsi kathaṃ priye |
BRP111.069.2 sovāca daivavihitaṃ ko 'tikramitum īśvaraḥ |
BRP111.069.3 patir eva gatiḥ strīṇāṃ sarvadaiva viśeṣataḥ || 69 ||

brahmovāca:

BRP111.070.1 śrutveti hṛṣṭas tām āha nāgaḥ prahasitānanaḥ || 70 ||

sarpa uvāca:

BRP111.071.1 tuṣṭo 'smi tava bhaktyāhaṃ kiṃ dadāmi tavepsitam |
BRP111.071.2 tava prasādāc cārvaṅgi sarvasmṛtir abhūd iyam || 71 ||
BRP111.072.1 śapto 'haṃ devadevena kupitena pinākinā |
BRP111.072.2 maheśvarakare nāgaḥ śeṣaputro mahābalaḥ || 72 ||
BRP111.073.1 so 'haṃ patis tvaṃ ca bhāryā nāmnā bhogavatī purā |
BRP111.073.2 umāvākyāj jahāsoccaiḥ śambhuḥ prīto rahogataḥ || 73 ||
BRP111.074.1 mamāpi cāgataṃ bhadre hāsyaṃ taddevasannidhau |
BRP111.074.2 tatas tu kupitaḥ śambhuḥ prādāc chāpaṃ mamedṛśam || 74 ||

śiva uvāca:

BRP111.075.1 manuṣyayonau tvaṃ sarpo bhavitā jñānavān iti || 75 ||

sarpa uvāca:

BRP111.076.1 tataḥ prasāditaḥ śambhus tvayā bhadre mayā saha |
BRP111.076.2 tataś coktaṃ tena bhadre gautamyāṃ mama pūjanam || 76 ||
BRP111.077.1 kurvato jñānam ādhāsye yadā sarpākṛtes tava |
BRP111.077.2 tadā viśāpo bhavitā bhogavatyāḥ prasādataḥ || 77 ||
BRP111.078.1 tasmād idaṃ mamāpannaṃ tava cāpi śubhānane |
BRP111.078.2 tasmān nītvā gautamīṃ māṃ pūjāṃ kuru mayā saha || 78 ||