Chapter 112: Śiva and the Mothers fighting against the demons

SS 189-190

brahmovāca:

BRP112.001.1 mātṛtīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām |
BRP112.001.2 ādhibhir mucyate jantus tattīrthasmaraṇād api || 1 ||
BRP112.002.1 devānām asurāṇāṃ ca saṅgaro 'bhūt sudāruṇaḥ |
BRP112.002.2 nāśaknuvaṃs tadā jetuṃ devā dānavasaṅgaram || 2 ||
BRP112.003.1 tadāham agamaṃ devais tiṣṭhantaṃ śūlapāṇinam |
BRP112.003.2 astavaṃ vividhair vākyaiḥ kṛtāñjalipuṭaḥ śanaiḥ || 3 ||
BRP112.004.1 sammantrya devair asuraiś ca sarvair |
BRP112.004.2 yadāhṛtaṃ sammathituṃ samudram |
BRP112.004.3 yat kālakūṭaṃ samabhūn maheśa |
BRP112.004.4 tat tvāṃ vinā ko grasituṃ samarthaḥ || 4 ||
384
BRP112.005.1 puṣpaprahāreṇa jagattrayaṃ yaḥ |
BRP112.005.2 svādhīnam āpādayituṃ samarthaḥ |
BRP112.005.3 māro hare 'py anyasurādivandyo |
BRP112.005.4 vitāyamāno vilayaṃ prayātaḥ || 5 ||
BRP112.006.1 vimathya vārīśam anaṅgaśatro |
BRP112.006.2 yad uttamaṃ tat tu divaukasebhyaḥ |
BRP112.006.3 dattvā viṣaṃ saṃharan nīlakaṇṭha |
BRP112.006.4 ko vā dhartuṃ tvām ṛte vai samarthaḥ || 6 ||
BRP112.007.1 tataś ca tuṣṭo bhagavān ādikartā trilocanaḥ || 7 ||

śiva uvāca:

BRP112.008.1 dāsye 'haṃ yad abhīṣṭaṃ vo bruvantu surasattamāḥ || 8 ||

devā ūcuḥ:

BRP112.009.1 dānavebhyo bhayaṃ ghoraṃ tatraihi vṛṣabhadhvaja |
BRP112.009.2 jahi śatrūn surān pāhi nāthavantas tvayā prabho || 9 ||
BRP112.010.1 niṣkāraṇaḥ suhṛc chambho nābhaviṣyad bhavān yadi |
BRP112.010.2 tadākariṣyan kim iva duḥkhārtāḥ sarvadehinaḥ || 10 ||

brahmovāca:

BRP112.011.1 ity uktas tatkṣaṇāt prāyād yatra te devaśatravaḥ |
BRP112.011.2 tatra tad yuddham abhavac chaṅkareṇa suradviṣām || 11 ||
BRP112.012.1 tatas trilocanaḥ śrāntas tamorūpadharaḥ śivaḥ |
BRP112.012.2 lalāṭād vyapataṃs tasya yudhyataḥ svedabindavaḥ || 12 ||
BRP112.013.1 sa saṃharan daityagaṇāṃs tāmasīṃ mūrtim āśritaḥ |
BRP112.013.2 tāṃ mūrtim asurā dṛṣṭvā merupṛṣṭhād bhuvaṃ yayuḥ || 13 ||
BRP112.014.1 sa saṃharan sarvadaityāṃs tadāgacchad bhuvaṃ haraḥ |
BRP112.014.2 itaś cetaś ca bhītās te 'dhāvan sarvāṃ mahīm imām || 14 ||
BRP112.015.1 tathaiva kopād rudro 'pi śatrūṃs tān anudhāvati |
BRP112.015.2 tathaiva yudhyataḥ śambhoḥ patitāḥ svedabindavaḥ || 15 ||
BRP112.016.1 yatra yatra bhuvaṃ prāpto bindur māheśvaro mune |
BRP112.016.2 tatra tatra śivākārā mātaro jajñire tataḥ || 16 ||
BRP112.017.1 procur maheśvaraṃ sarvāḥ khādāmas tv asurān iti |
BRP112.017.2 tataḥ provāca bhagavān sarvaiḥ suragaṇair vṛtaḥ || 17 ||

śiva uvāca:

BRP112.018.1 svargād bhuvam anuprāptā rākṣasās te rasātalam |
BRP112.018.2 anuprāptās tataḥ sarvāḥ śṛṇvantu mama bhāṣitam || 18 ||
BRP112.019.1 yatra yatra dviṣo yānti tatra gacchantu mātaraḥ |
BRP112.019.2 rasātalam anuprāptā idānīṃ madbhayād dviṣaḥ |
BRP112.019.3 bhavatyo 'py anugacchantu rasātalam anu dviṣaḥ || 19 ||
385

brahmovāca:

BRP112.020.1 tāś ca jagmur bhuvaṃ bhittvā yatra te daityadānavāḥ |
BRP112.020.2 tān hatvā mātaraḥ sarvān devārīn atibhīṣaṇān || 20 ||
BRP112.021.1 punar devān upājagmuḥ pathā tenaiva mātaraḥ |
BRP112.021.2 gatāś ca mātaro yāvad yāvac ca punar āgatāḥ || 21 ||
BRP112.022.1 tāvad devāḥ sthitā āsan gautamītīram āśritāḥ |
BRP112.022.2 prasthānāt tatra mātṝṇāṃ surāṇāṃ ca pratiṣṭhiteḥ || 22 ||
BRP112.023.1 pratiṣṭhānaṃ tu tat kṣetraṃ puṇyaṃ vijayavardhanam |
BRP112.023.2 mātṝṇāṃ yatra cotpattir mātṛtīrthaṃ pṛthak pṛthak || 23 ||
BRP112.024.1 tatra tatra bilāny āsan rasātalagatāni ca |
BRP112.024.2 surās tābhyo varān procur loke pūjāṃ yathā śivaḥ || 24 ||
BRP112.025.1 prāpnoti tadvan mātṛbhyaḥ pūjā bhavatu sarvadā |
BRP112.025.2 ity uktvāntardadhur devā āsaṃs tatraiva mātaraḥ || 25 ||
BRP112.026.1 yatra yatra sthitā devyo mātṛtīrthaṃ tato viduḥ |
BRP112.026.2 surāṇām api sevyāni kiṃ punar mānuṣādibhiḥ || 26 ||
BRP112.027.1 teṣu snānam atho dānaṃ pitṝṇāṃ caiva tarpaṇam |
BRP112.027.2 sarvaṃ tad akṣayaṃ jñeyaṃ śivasya vacanaṃ yathā || 27 ||
BRP112.028.1 yas tv idaṃ śṛṇuyān nityaṃ smared api paṭhet tathā |
BRP112.028.2 ākhyānaṃ mātṛtīrthānām āyuṣmān sa sukhī bhavet || 28 ||