387

Chapter 114: Gaṇeśa and the obstacle at the Sattra-rite of the gods

SS 191

brahmovāca:

BRP114.001.1 avighnaṃ tīrtham ākhyātaṃ sarvavighnavināśanam |
BRP114.001.2 tatrāpi vṛttam ākhyāsye śṛṇu nārada bhaktitaḥ || 1 ||
BRP114.002.1 devasattre pravṛtte tu gautamyāś cottare taṭe |
BRP114.002.2 samāptir naiva sattrasya sañjātā vighnadoṣataḥ || 2 ||
BRP114.003.1 tataḥ suragaṇāḥ sarve mām avocan hariṃ tadā |
BRP114.003.2 tato dhyānagato 'haṃ tān avocaṃ vīkṣya kāraṇam || 3 ||
BRP114.004.1 vināyakakṛtair vighnair naitat sattraṃ samāpyate |
BRP114.004.2 tasmāt stuvantu te sarve ādidevaṃ vināyakam || 4 ||
BRP114.005.1 tathety uktvā suragaṇāḥ snātvā te gautamītaṭe |
BRP114.005.2 astuvan bhaktito devā ādidevaṃ gaṇeśvaram || 5 ||

devā ūcuḥ:

BRP114.006.1 yaḥ sarvakāryeṣu sadā surāṇām |
BRP114.006.2 apīśaviṣṇvambujasambhavānām |
BRP114.006.3 pūjyo namasyaḥ paricintanīyas |
BRP114.006.4 taṃ vighnarājaṃ śaraṇaṃ vrajāmaḥ || 6 ||
BRP114.007.1 na vighnarājena samo 'sti kaścid |
BRP114.007.2 devo manovāñchitasampradātā |
BRP114.007.3 niścitya caitat tripurāntako 'pi |
BRP114.007.4 taṃ pūjayām āsa vadhe purāṇām || 7 ||
BRP114.008.1 karotu so 'smākam avighnam asmin |
BRP114.008.2 mahākratau satvaram āmbikeyaḥ |
BRP114.008.3 dhyātena yenākhiladehabhājāṃ |
BRP114.008.4 pūrṇā bhaviṣyanti manobhilāṣāḥ || 8 ||
BRP114.009.1 mahotsavo 'bhūd akhilasya devyā |
BRP114.009.2 jātaḥ sutaś cintitamātra eva |
BRP114.009.3 ato 'vadan surasaṅghāḥ kṛtārthāḥ |
BRP114.009.4 sadyojātaṃ vighnarājaṃ namantaḥ || 9 ||
BRP114.010.1 yo mātur utsaṅgagato 'tha mātrā |
BRP114.010.2 nivāryamāṇo 'pi balāc ca candram |
BRP114.010.3 saṅgopayām āsa pitur jaṭāsu |
BRP114.010.4 gaṇādhināthasya vinoda eṣaḥ || 10 ||
BRP114.011.1 papau stanaṃ mātur athāpi tṛpto |
BRP114.011.2 yo bhrātṛmātsaryakaṣāyabuddhiḥ |
BRP114.011.3 lambodaras tvaṃ bhava vighnarājo |
BRP114.011.4 lambodaraṃ nāma cakāra śambhuḥ || 11 ||
BRP114.012.1 saṃveṣṭito devagaṇair maheśaḥ |
BRP114.012.2 pravartatāṃ nṛtyam itīty uvāca |
BRP114.012.3 santoṣito nūpurarāvamātrād |
BRP114.012.4 gaṇeśvaratve 'bhiṣiṣeca putram || 12 ||
BRP114.013.1 yo vighnapāśaṃ ca kareṇa bibhrat |
BRP114.013.2 skandhe kuṭhāraṃ ca tathā pareṇa |
BRP114.013.3 apūjito vighnam atho 'pi mātuḥ |
BRP114.013.4 karoti ko vighnapateḥ samo 'nyaḥ || 13 ||