49
BRP012.023.1 nikṣiptaśastraḥ pṛthivīṃ cacāra pṛthivīpatiḥ |
BRP012.023.2 prītimān abhavad rājā yayātir aparājitaḥ || 23 ||
BRP012.024.1 evaṃ vibhajya pṛthivīṃ yayātir yadum abravīt |
BRP012.024.2 jarāṃ me pratigṛhṇīṣva putra kṛtyāntareṇa vai || 24 ||
BRP012.025.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām |
BRP012.025.2 jarāṃ tvayi samādhāya taṃ yaduḥ pratyuvāca ha || 25 ||

yadur uvāca:

BRP012.026.1 anirdiṣṭā mayā bhikṣā brāhmaṇasya pratiśrutā |
BRP012.026.2 anapākṛtya tāṃ rājan na grahīṣyāmi te jarām || 26 ||
BRP012.027.1 jarāyāṃ bahavo doṣāḥ pānabhojanakāritāḥ |
BRP012.027.2 tasmāj jarāṃ na te rājan grahītum aham utsahe || 27 ||
BRP012.028.1 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa |
BRP012.028.2 pratigrahītuṃ dharmajña putram anyaṃ vṛṇīṣva vai || 28 ||
BRP012.029.1 sa evam ukto yadunā rājā kopasamanvitaḥ |
BRP012.029.2 uvāca vadatāṃ śreṣṭho yayātir garhayan sutam || 29 ||

yayātir uvāca:

BRP012.030.1 ka āśramas tavānyo 'sti ko vā dharmo vidhīyate |
BRP012.030.2 mām anādṛtya durbuddhe yad ahaṃ tava deśikaḥ || 30 ||
BRP012.031.1 evam uktvā yaduṃ viprāḥ śaśāpainaṃ sa manyumān |
BRP012.031.2 arājyā te prajā mūḍha bhavitrīti na saṃśayaḥ || 31 ||
BRP012.032.1 druhyaṃ ca turvasuṃ caivāpy anuṃ ca dvijasattamāḥ |
BRP012.032.2 evam evābravīd rājā pratyākhyātaś ca tair api || 32 ||
BRP012.033.1 śaśāpa tān atikruddho yayātir aparājitaḥ |
BRP012.033.2 yathāvat kathitaṃ sarvaṃ mayāsya dvijasattamāḥ || 33 ||
BRP012.034.1 evaṃ śaptvā sutān sarvāṃś caturaḥ purupūrvajān |
BRP012.034.2 tad eva vacanaṃ rājā purum apy āha bho dvijāḥ || 34 ||
BRP012.035.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām |
BRP012.035.2 jarāṃ tvayi samādhāya tvaṃ puro yadi manyase || 35 ||
BRP012.036.1 sa jarāṃ pratijagrāha pituḥ puruḥ pratāpavān |
BRP012.036.2 yayātir api rūpeṇa puroḥ paryacaran mahīm || 36 ||
BRP012.037.1 sa mārgamāṇaḥ kāmānām antaṃ nṛpatisattamaḥ |
BRP012.037.2 viśvācyā sahito reme vane caitrarathe prabhuḥ || 37 ||
BRP012.038.1 yadā ca tṛptaḥ kāmeṣu bhogeṣu ca narādhipaḥ |
BRP012.038.2 tadā puroḥ sakāśād vai svāṃ jarāṃ pratyapadyata || 38 ||
BRP012.039.1 yatra gāthā muniśreṣṭhā gītāḥ kila yayātinā |
BRP012.039.2 yābhiḥ pratyāharet kāmān sarvaśo 'ṅgāni kūrmavat || 39 ||
BRP012.040.1 na jātu kāmaḥ kāmānām upabhogena śāmyati |
BRP012.040.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate || 40 ||
BRP012.041.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ |
BRP012.041.2 nālam ekasya tat sarvam iti kṛtvā na muhyati || 41 ||