Chapter 121: Kaṭha and his special gift to his teacher Bharadvāja

SS 197-198

brahmovāca:

BRP121.001.1 vidarbhāsaṅgamaṃ puṇyaṃ revatīsaṅgamaṃ tathā |
BRP121.001.2 tatra yad vṛttam ākhyāsye yat purāṇavido viduḥ || 1 ||
BRP121.002.1 bharadvāja iti khyāta ṛṣir āsīt tapodhikaḥ |
BRP121.002.2 tasya svasā revatīti kurūpā vikṛtasvarā || 2 ||
BRP121.003.1 tāṃ dṛṣṭvā vikṛtāṃ bhrātā bharadvājaḥ pratāpavān |
BRP121.003.2 cintayā parayā yukto gaṅgāyā dakṣiṇe taṭe || 3 ||
398
BRP121.004.1 kasmai dadyām imāṃ kanyāṃ svasāraṃ bhīṣaṇākṛtim |
BRP121.004.2 na kaścit pratigṛhṇāti dātavyā ca svasā tathā || 4 ||
BRP121.005.1 aho bhūyān na kasyāpi kanyā duḥkhaikakāraṇam |
BRP121.005.2 maraṇaṃ jīvato 'py asya prāṇinas tu pade pade || 5 ||
BRP121.006.1 evaṃ vimṛśatas tasya svāśrame cātiśobhane |
BRP121.006.2 draṣṭuṃ munivaraḥ prāyād bharadvājaṃ yatavratam || 6 ||
BRP121.007.1 dvyaṣṭavarṣaḥ śubhavapuḥ śānto dānto guṇākaraḥ |
BRP121.007.2 nāmnā kaṭha iti khyāto bharadvājaṃ nanāma saḥ || 7 ||
BRP121.008.1 vidhivat pūjya taṃ vipraṃ bharadvājaḥ kaṭhaṃ tadā |
BRP121.008.2 tasyāgamanakāryaṃ ca papraccha purataḥ sthitaḥ || 8 ||
BRP121.009.1 kaṭho 'py āha bharadvājaṃ vidyārthy aham upāgataḥ |
BRP121.009.2 tathā ca darśanākāṅkṣī yad yuktaṃ tad vidhīyatām || 9 ||
BRP121.010.1 bharadvājaḥ kaṭhaṃ prāha adhīṣva yad abhīpsitam |
BRP121.010.2 purāṇaṃ smṛtayo vedā dharmasthānāny anekaśaḥ || 10 ||
BRP121.011.1 sarvaṃ vedmi mahāprājña ruciraṃ vada mā ciram |
BRP121.011.2 kulīno dharmanirato guruśuśrūṣaṇe rataḥ |
BRP121.011.3 abhimānī śrutadharaḥ śiṣyaḥ puṇyair avāpyate || 11 ||

kaṭha uvāca:

BRP121.012.1 adhyāpayasva bho brahmañ śiṣyaṃ māṃ vītakalmaṣam |
BRP121.012.2 śuśrūṣaṇarataṃ bhaktaṃ kulīnaṃ satyavādinam || 12 ||

brahmovāca:

BRP121.013.1 tathety uktvā bharadvājaḥ prādād vidyām aśeṣataḥ |
BRP121.013.2 prāptavidyaḥ kaṭhaḥ prīto bharadvājam athābravīt || 13 ||

kaṭha uvāca:

BRP121.014.1 iccheyaṃ dakṣiṇāṃ dātuṃ guro tava manaḥpriyām |
BRP121.014.2 vadasva durlabhaṃ vāpi guro tubhyaṃ namo 'stu te || 14 ||
BRP121.015.1 vidyāṃ prāpyāpi ye mohāt svaguroḥ pāritoṣikam |
BRP121.015.2 na prayacchanti nirayaṃ te yānty ācandratārakam || 15 ||

bharadvāja uvāca:

BRP121.016.1 gṛhāṇa kanyāṃ vidhivad bhāryāṃ kuru mama svasām |
BRP121.016.2 asyāṃ prītyā vartitavyaṃ yāceyaṃ dakṣiṇām imām || 16 ||

kaṭha uvāca:

BRP121.017.1 bhrātṛvat putravac cāpi śiṣyaḥ syāt tu guroḥ sadā |
BRP121.017.2 guruś ca pitṛvac ca syāt sambandho 'tra kathaṃ bhavet || 17 ||

bharadvāja uvāca:

BRP121.018.1 madvākyaṃ kuru satyaṃ tvaṃ mamājñā tava dakṣiṇā |
BRP121.018.2 sarvaṃ smṛtvā kaṭhādya tvaṃ revatīṃ bhara tanmanāḥ || 18 ||

brahmovāca:

BRP121.019.1 tathety uktvā guror vākyāt kaṭho jagrāha pāṇinā |
BRP121.019.2 revatīṃ vidhivad dattāṃ tāṃ samīkṣya kaṭhas tv atha || 19 ||
BRP121.020.1 tatraiva pūjayām āsa deveśaṃ śaṅkaraṃ tadā |
BRP121.020.2 revatyā rūpasampattyai śivaprītyai ca revatī || 20 ||
BRP121.021.1 surūpā cārusarvāṅgī na rūpeṇopamīyate |
BRP121.021.2 abhiṣekodakaṃ tatra revatyā yad viniḥsṛtam || 21 ||
BRP121.022.1 sābhavat tatra gaṅgāyāṃ tasmāt tannāmato nadī |
BRP121.022.2 revatīti samākhyātā rūpasaubhāgyadāyinī || 22 ||
399
BRP121.023.1 punar darbhaiś ca vividhair abhiṣekaṃ cakāra saḥ |
BRP121.023.2 puṇyarūpatvasaṃsiddhyai vidarbhā tad abhūn nadī || 23 ||
BRP121.024.1 śraddhayā saṅgame snātvā revatīgaṅgayor naraḥ |
BRP121.024.2 sarvapāpavinirmukto viṣṇuloke mahīyate || 24 ||
BRP121.025.1 tathā vidarbhāgautamyoḥ saṅgame śraddhayā mune |
BRP121.025.2 snānaṃ karoty asau yāti bhuktiṃ muktiṃ ca tatkṣaṇāt || 25 ||
BRP121.026.1 ubhayos tīrayos tatra tīrthānāṃ śatam uttamam |
BRP121.026.2 sarvapāpakṣayakaraṃ sarvasiddhipradāyakam || 26 ||