404

hariharāv ūcatuḥ:

BRP122.089.1 tridaivatyaṃ mahātīrthaṃ gautamī vāñchitapradā |
BRP122.089.2 tasyām anena mantreṇa kurutāṃ snānam ādarāt || 89 ||
BRP122.090.1 abhiṣekaṃ mahendrasya maṅgalāya bṛhaspatiḥ |
BRP122.090.2 karotu saṃsmarann āvāṃ sampadāṃ sthairyasiddhaye || 90 ||
BRP122.091.1 iha janmani pūrvasmin yat kiñcit sukṛtaṃ kṛtam |
BRP122.091.2 tat sarvaṃ pūrṇatām etu godāvari namo 'stu te || 91 ||
BRP122.092.1 evaṃ smṛtvā tu yaḥ kaścid gautamyāṃ snānam ācaret |
BRP122.092.2 āvābhyāṃ tu prasādena dharmaḥ sampūrṇatām iyāt |
BRP122.092.3 pūrvajanmakṛtād doṣāt sa muktaḥ puṇyavān bhavet || 92 ||

brahmovāca:

BRP122.093.1 tatheti cakratuḥ prītau surendradhiṣaṇau tataḥ |
BRP122.093.2 mahābhiṣekam indrasya cakāra dyusadāṃ guruḥ || 93 ||
BRP122.094.1 tenābhūd yā nadī puṇyā maṅgalety uditā tu sā |
BRP122.094.2 tayā ca saṅgamaḥ puṇyo gaṅgāyāḥ śubhadas tv asau || 94 ||
BRP122.095.1 indreṇa saṃstuto viṣṇuḥ pratyakṣo 'bhūj jaganmayaḥ |
BRP122.095.2 trilokasammitāṃ śakro bhūmiṃ lebhe jagatpateḥ || 95 ||
BRP122.096.1 tannāmnā cāpi vikhyāto govinda iti tatra ca |
BRP122.096.2 trilokasammitā labdhā tena gaur vajradhāriṇā || 96 ||
BRP122.097.1 dattā ca hariṇā tatra govindas tad abhūd dhariḥ |
BRP122.097.2 trailokyarājyaṃ yat prāptaṃ hariṇā ca harer mune || 97 ||
BRP122.098.1 niścalaṃ yena sañjātaṃ devadevān maheśvarāt |
BRP122.098.2 bṛhaspatir devagurur yatrāstauṣīn maheśvaram || 98 ||
BRP122.099.1 rājyasya sthirabhāvāya devendrasya mahātmanaḥ |
BRP122.099.2 siddheśvaras tatra devo liṅgaṃ tu tridaśārcitam || 99 ||
BRP122.100.1 tataḥ prabhṛti tat tīrthaṃ govindam iti viśrutam |
BRP122.100.2 maṅgalāsaṅgamaṃ caiva pūrṇatīrthaṃ tataḥ param || 100 ||
BRP122.101.1 indratīrtham iti khyātaṃ bārhaspatyaṃ ca viśrutam |
BRP122.101.2 yatra siddheśvaro devo viṣṇur govinda eva ca || 101 ||
BRP122.102.1 teṣu snānaṃ ca dānaṃ ca yat kiñcit sukṛtārjanam |
BRP122.102.2 sarvaṃ tad akṣayaṃ vidyāt pitṝṇām ativallabham || 102 ||
BRP122.103.1 śṛṇoti yaś cāpi paṭhed yaś ca smarati nityaśaḥ |
BRP122.103.2 tasya tīrthasya māhātmyaṃ bhraṣṭarājyapradāyakam || 103 ||
BRP122.104.1 saptatriṃśat sahasrāṇi tīrthānāṃ tīrayor dvayoḥ |
BRP122.104.2 ubhayor muniśārdūla sarvasiddhipradāyinām || 104 ||
BRP122.105.1 na pūrṇatīrthasadṛśaṃ tīrtham asti mahāphalam |
BRP122.105.2 niṣphalaṃ tasya janmādi yo na seveta tan naraḥ || 105 ||