400

brahmovāca:

BRP122.016.1 pramadā cāpi tadvākyaṃ śrutvā rājānam abravīt || 16 ||

pramadovāca:

BRP122.017.1 tvayi tiṣṭhati ko loke hetur harṣasya me bhavet |
BRP122.017.2 aham indrasya yā lakṣmīs tvāṃ dṛṣṭvā kāmasambhṛtam || 17 ||
BRP122.018.1 harṣāc carāmi purato rājaṃs tava punaḥ punaḥ |
BRP122.018.2 agaṇyapuṇyavirahād ahaṃ sarvasya durlabhā || 18 ||

brahmovāca:

BRP122.019.1 etad vaco niśamyāśu tapas tyaktvā suduṣkaram |
BRP122.019.2 tām eva manasā dhyāyaṃs tanniṣṭhas tatparāyaṇaḥ || 19 ||
BRP122.020.1 tadekaśaraṇo rājā babhūva sa yadā tamaḥ |
BRP122.020.2 antardhānaṃ gato brahman nāśayitvā tapo bṛhat || 20 ||
BRP122.021.1 etasminn antare 'haṃ vai varān dātuṃ samabhyagām |
BRP122.021.2 taṃ dṛṣṭvā vihvalībhūtaṃ tapobhraṣṭaṃ yathā mṛtam || 21 ||
BRP122.022.1 tam āśvāsyātha vividhair hetubhir nṛpasattamam |
BRP122.022.2 tava śatrus tamo nāma kṛtvā tāṃ tapasaś cyutim || 22 ||
BRP122.023.1 caritārtho gato rājan na tvaṃ śocitum arhasi |
BRP122.023.2 ānandayanti pramadās tāpayanti ca mānavam || 23 ||
BRP122.024.1 sarvā eva viśeṣeṇa kim u māyāmayī tu sā |
BRP122.024.2 tataḥ kṛtāñjalī rājā mām āha vigatabhramaḥ || 24 ||

rājovāca:

BRP122.025.1 kiṃ karomi kathaṃ brahmaṃs tapasaḥ pāram āpnuyām || 25 ||

brahmovāca:

BRP122.026.1 tatas tasyottaraṃ prādāṃ devadevaṃ janārdanam |
BRP122.026.2 stuhi sarvaprayatnena tataḥ siddhim avāpsyasi || 26 ||
BRP122.027.1 sa hy aśeṣajagatsraṣṭā vedavedyaḥ purātanaḥ |
BRP122.027.2 sarvārthasiddhidaḥ puṃsāṃ nānyo 'sti bhuvanatraye || 27 ||
BRP122.028.1 sa jagāma nagaśreṣṭhaṃ himavantaṃ nṛpottamaḥ |
BRP122.028.2 kṛtāñjalipuṭo bhūtvā viṣṇuṃ tuṣṭāva bhaktitaḥ || 28 ||

dhanvantarir uvāca:

BRP122.029.1 jaya viṣṇo jayācintya jaya jiṣṇo jayācyuta |
BRP122.029.2 jaya gopāla lakṣmīśa jaya kṛṣṇa jaganmaya || 29 ||
BRP122.030.1 jaya bhūtapate nātha jaya pannagaśāyine |
BRP122.030.2 jaya sarvaga govinda jaya viśvakṛte namaḥ || 30 ||
BRP122.031.1 jaya viśvabhuje deva jaya viśvadhṛte namaḥ |
BRP122.031.2 jayeśa sadasat tvaṃ vai jaya mādhava dharmiṇe || 31 ||
BRP122.032.1 jaya kāmada kāma tvaṃ jaya rāma guṇārṇava |
BRP122.032.2 jaya puṣṭida puṣṭīśa jaya kalyāṇadāyine || 32 ||
BRP122.033.1 jaya bhūtapa bhūteśa jaya mānavidhāyine |
BRP122.033.2 jaya karmada karma tvaṃ jaya pītāmbaracchada || 33 ||
BRP122.034.1 jaya sarveśa sarvas tvaṃ jaya maṅgalarūpiṇe |
BRP122.034.2 jaya sattvādhināthāya jaya vedavide namaḥ || 34 ||
BRP122.035.1 jaya janmada janmistha paramātman namo 'stu te |
BRP122.035.2 jaya muktida muktis tvaṃ jaya bhuktida keśava || 35 ||
BRP122.036.1 jaya lokada lokeśa jaya pāpavināśana |
BRP122.036.2 jaya vatsala bhaktānāṃ jaya cakradhṛte namaḥ || 36 ||