415
BRP123.200.3 namāmi puṇyaṃ sadasadvyatītaṃ |
BRP123.200.4 namāmi taṃ pāpaharaṃ namāmi || 200 ||
BRP123.201.1 namāmi viśvasya hite rataṃ taṃ |
BRP123.201.2 namāmi rūpāṇi bahūni dhatte |
BRP123.201.3 yo viśvagoptā sadasatpraṇetā |
BRP123.201.4 namāmi taṃ viśvapatiṃ namāmi || 201 ||
BRP123.202.1 yajñeśvaraṃ samprati havyakavyaṃ |
BRP123.202.2 tathā gatiṃ lokasadāśivo yaḥ |
BRP123.202.3 ārādhito yaś ca dadāti sarvaṃ |
BRP123.202.4 namāmi dānapriyam iṣṭadevam || 202 ||
BRP123.203.1 namāmi someśvaram asvatantram |
BRP123.203.2 umāpatiṃ taṃ vijayaṃ namāmi |
BRP123.203.3 namāmi vighneśvaranandināthaṃ |
BRP123.203.4 putrapriyaṃ taṃ śirasā namāmi || 203 ||
BRP123.204.1/ namāmi devaṃ bhavaduḥkhaśoka BRP123.204.2 vināśanaṃ candradharaṃ namāmi |
BRP123.204.3 namāmi gaṅgādharam īśam īḍyam |
BRP123.204.4 umādhavaṃ devavaraṃ namāmi || 204 ||
BRP123.205.1/ namāmy ajādīśapurandarādi BRP123.205.2 surāsurair arcitapādapadmam |
BRP123.205.3 namāmi devīmukhavādanānām |
BRP123.205.4 īkṣārtham akṣitritayaṃ ya aicchat || 205 ||
BRP123.206.1 pañcāmṛtair gandhasudhūpadīpair |
BRP123.206.2 vicitrapuṣpair vividhaiś ca mantraiḥ |
BRP123.206.3 annaprakāraiḥ sakalopacāraiḥ |
BRP123.206.4 sampūjitaṃ somam ahaṃ namāmi || 206 ||

brahmovāca:

BRP123.207.1 tataḥ sa bhagavān āha rāmaṃ śambhuḥ salakṣmaṇam |
BRP123.207.2 varān vṛṇīṣva bhadraṃ te rāmaḥ prāha vṛṣadhvajam || 207 ||

rāma uvāca:

BRP123.208.1 stotreṇānena ye bhaktyā toṣyanti tvāṃ surottama |
BRP123.208.2 teṣāṃ sarvāṇi kāryāṇi siddhiṃ yāntu maheśvara || 208 ||
BRP123.209.1 yeṣāṃ ca pitaraḥ śambho patitā narakārṇave |
BRP123.209.2 teṣāṃ piṇḍādidānena pūtā yāntu triviṣṭapam || 209 ||
BRP123.210.1 janmaprabhṛti pāpāni manovākkāyikaṃ tv agham |
BRP123.210.2 atra tu snānamātreṇa tat sadyo nāśam āpnuyāt || 210 ||
BRP123.211.1 atra ye bhaktitaḥ śambho dadaty arthibhya aṇv api |
BRP123.211.2 sarvaṃ tad akṣayaṃ śambho dātṝṇāṃ phalakṛd bhavet || 211 ||

brahmovāca:

BRP123.212.1 evam astv iti taṃ rāmaṃ śaṅkaro hṛṣito 'bravīt |
BRP123.212.2 gate tasmin suraśreṣṭhe rāmo 'py anucaraiḥ saha || 212 ||
BRP123.213.1 gautamī yatra cotpannā śanais taṃ deśam abhyagāt |
BRP123.213.2 tataḥ prabhṛti tat tīrthaṃ rāmatīrtham udāhṛtam || 213 ||
BRP123.214.1 dayālor apatat tatra lakṣmaṇasya karāc charaḥ |
BRP123.214.2 tad bāṇatīrtham abhavat sarvāpadvinivāraṇam || 214 ||