406
BRP123.022.1 tataḥ provāca nṛpatir vāyunā prārthitaḥ purā |
BRP123.022.2 pratijñātaṃ mayā tac ca yāntu daityāś ca dānavāḥ || 22 ||
BRP123.023.1 sa tu rājā tathā cakre gatvā caiva triviṣṭapam |
BRP123.023.2 yuddhaṃ cakre tathā daityair dānavaiḥ saha rākṣasaiḥ || 23 ||
BRP123.024.1 paśyatsu devasaṅgheṣu namucer bhrātaras tadā |
BRP123.024.2 vividhur niśitair bāṇair athākṣaṃ nṛpates tathā || 24 ||
BRP123.025.1 bhinnākṣaṃ taṃ rathaṃ rājā na jānāti sa sambhramāt |
BRP123.025.2 rājāntike sthitā subhrūḥ kaikeyyājñāyi nārada || 25 ||
BRP123.026.1 na jñāpitaṃ tayā rājñe svayam ālokya suvratā |
BRP123.026.2 bhagnam akṣaṃ samālakṣya cakre hastaṃ tadā svakam || 26 ||
BRP123.027.1 akṣavan muniśārdūla tad etan mahad adbhutam |
BRP123.027.2 rathena rathināṃ śreṣṭhas tayā dattakareṇa ca || 27 ||
BRP123.028.1 jitavān daityadanujān devaiḥ prāpya varān bahūn |
BRP123.028.2 tato devair anujñātas tv ayodhyāṃ punar abhyagāt || 28 ||
BRP123.029.1 sa tu madhye mahārājo mārge vīkṣya tadā priyām |
BRP123.029.2 kaikeyyāḥ karma tad dṛṣṭvā vismayaṃ paramaṃ gataḥ || 29 ||
BRP123.030.1 tatas tasyai varān prādāt trīṃs tu nārada sā api |
BRP123.030.2 anumānya nṛpaproktaṃ kaikeyī vākyam abravīt || 30 ||

kaikeyy uvāca:

BRP123.031.1 tvayi tiṣṭhantu rājendra tvayā dattā varā amī || 31 ||

brahmovāca:

BRP123.032.1 vibhūṣaṇāni rājendro dattvā sa priyayā saha |
BRP123.032.2 rathena vijayī rājā yayau svanagaraṃ sukhī || 32 ||
BRP123.033.1 yoṣitāṃ kim adeyaṃ hi priyāṇām ucitāgame |
BRP123.033.2 sa kadācid daśaratho mṛgayāśīlibhir vṛtaḥ || 33 ||
BRP123.034.1 aṭann araṇye śarvaryāṃ vāribandham athākarot |
BRP123.034.2 saptavyasanahīnena bhavitavyaṃ tu bhūbhujā || 34 ||
BRP123.035.1 iti jānann api ca tac cakāra tu vidher vaśāt |
BRP123.035.2 gartaṃ praviśya pānārtham āgatān niśitaiḥ śaraiḥ || 35 ||
BRP123.036.1 mṛgān hanti mahābāhuḥ śṛṇu kālaviparyayam |
BRP123.036.2 gartaṃ praviṣṭe nṛpatau tasminn eva nagottame || 36 ||
BRP123.037.1 vṛddho vaiśravaṇo nāma na śṛṇoti na paśyati |
BRP123.037.2 tasya bhāryā tathābhūtā tāv abrūtāṃ tadā sutam || 37 ||

mātāpitarāv ūcatuḥ:

BRP123.038.1 āvāṃ tṛṣārtau rātriś ca kṛṣṇā cāpi pravartate |
BRP123.038.2 vṛddhānāṃ jīvitaṃ kṛtsnaṃ bālas tvam asi putraka || 38 ||
BRP123.039.1 andhānāṃ badhirāṇāṃ ca vṛddhānāṃ dhik ca jīvitam |
BRP123.039.2 jarājarjaradehānāṃ dhig dhik putraka jīvitam || 39 ||
BRP123.040.1 tāvat pumbhir jīvitavyaṃ yāval lakṣmīr dṛḍhaṃ vapuḥ |
BRP123.040.2 yāvad ājñāpratihatā tīrthādāv anyathā mṛtiḥ || 40 ||

brahmovāca:

BRP123.041.1 ity etad vacanaṃ śrutvā vṛddhayor guruvatsalaḥ |
BRP123.041.2 putraḥ provāca tad duḥkhaṃ girā madhurayā haran || 41 ||

putra uvāca:

BRP123.042.1 mayi jīvati kiṃ nāma yuvayor duḥkham īdṛśam |
BRP123.042.2 na haraty ātmajaḥ pitror yaś caritrair manorujam || 42 ||