417
BRP124.009.1 sādhvy etat sarvabhāvena praśrayāvanatā satī || 9 ||

brahmovāca:

BRP124.010.1 evaṃ bruvāṇāṃ ca ditiṃ danuḥ provāca nārada || 10 ||

danur uvāca:

BRP124.011.1 bhartāraṃ kaśyapaṃ bhadre toṣayasva nijair guṇaiḥ |
BRP124.011.2 tuṣṭo yadi bhaved bhartā tataḥ kāmān avāpsyasi || 11 ||

brahmovāca:

BRP124.012.1 tathety uktvā sarvabhāvais toṣayām āsa kaśyapam |
BRP124.012.2 ditiṃ provāca bhagavān kaśyapo 'tha prajāpatiḥ || 12 ||

kaśyapa uvāca:

BRP124.013.1 kiṃ dadāmi vadābhīṣṭaṃ dite varaya suvrate || 13 ||

brahmovāca:

BRP124.014.1 ditir apy āha bhartāraṃ putraṃ bahuguṇānvitam |
BRP124.014.2 jetāraṃ sarvalokānāṃ sarvalokanamaskṛtam || 14 ||
BRP124.015.1 yena jātena loke 'smin bhaveyaṃ vīraputriṇī |
BRP124.015.2 taṃ vareyaṃ surapitar ity āha vinayānvitā || 15 ||

kaśyapa uvāca:

BRP124.016.1 upadekṣye vrataṃ śreṣṭhaṃ dvādaśābdaphalapradam |
BRP124.016.2 tata āgatya te garbham ādhāsye yan manogatam |
BRP124.016.3 niṣpāpatāyāṃ jātāyāṃ sidhyanti hi manorathāḥ || 16 ||

brahmovāca:

BRP124.017.1 bhartṛvākyād ditiḥ prītā taṃ namasyāyatekṣaṇā |
BRP124.017.2 upadiṣṭaṃ vrataṃ cakre bhartrādiṣṭaṃ yathāvidhi || 17 ||
BRP124.018.1 tīrthasevāpātradānavratacaryādivarjitāḥ |
BRP124.018.2 katham āsādayiṣyanti prāṇino 'tra manorathān || 18 ||
BRP124.019.1 tataś cīrṇe vrate tasyāṃ dityāṃ garbham adhārayat |
BRP124.019.2 punaḥ kāntām athovāca kaśyapas tāṃ ditiṃ rahaḥ || 19 ||

kaśyapa uvāca:

BRP124.020.1 na prāpnuvanti yatkāmān munayo 'pi tapassthitāḥ |
BRP124.020.2 yathāvihitakarmāṅgaavajñayā tac chucismite || 20 ||
BRP124.021.1 ninditaṃ ca na kartavyaṃ sandhyayor ubhayor api |
BRP124.021.2 na svaptavyaṃ na gantavyaṃ muktakeśī ca no bhava || 21 ||
BRP124.022.1 bhoktavyaṃ subhage naiva kṣutaṃ vā jṛmbhaṇaṃ tathā |
BRP124.022.2 sandhyākāle na kartavyaṃ bhūtasaṅghasamākule || 22 ||
BRP124.023.1 sāntardhānaṃ sadā kāryaṃ hasitaṃ tu viśeṣataḥ |
BRP124.023.2 gṛhāntadeśe sandhyāsu na sthātavyaṃ kadācana || 23 ||
BRP124.024.1 muśalolūkhalādīni śūrpapīṭhapidhānakam |
BRP124.024.2 naivātikramaṇīyāni divā rātrau sadā priye || 24 ||
BRP124.025.1 udakśīrṣaṃ tu śayanaṃ na sandhyāsu viśeṣataḥ |
BRP124.025.2 vaktavyaṃ nānṛtaṃ kiñcin nānyagehāṭanaṃ tathā || 25 ||
BRP124.026.1 kāntād anyo na vīkṣyas tu prayatnena naraḥ kvacit |
BRP124.026.2 ityādiniyamair yuktā yadi tvam anuvartase |
BRP124.026.3 tatas te bhavitā putras trailokyaiśvaryabhājanam || 26 ||