423
BRP124.117.1 agastyasya prasādāc ca gaṅgāyāś ca prasādataḥ |
BRP124.117.2 yatra deva prasādas te tac chubhaṃ ko 'tra saṃśayaḥ || 117 ||
BRP124.118.1 kṛtārthāhaṃ tathāpi tvāṃ bhaktyā vijñāpayāmy aham |
BRP124.118.2 śṛṇuṣva deva vacanaṃ kuruṣva ca jagaddhitam || 118 ||

brahmovāca:

BRP124.119.1 vadety uktā jagaddhātrā ditir namrābravīd idam || 119 ||

ditir uvāca:

BRP124.120.1 santatiprāpaṇaṃ loke durlabhaṃ suravandita |
BRP124.120.2 viśeṣeṇa priyaṃ mātuḥ putraś cet kiṃ nu varṇyate || 120 ||
BRP124.121.1 sa cāpi guṇavāñ śrīmān āyuṣmān yadi jāyate |
BRP124.121.2 kiṃ tu svargeṇa deveśa pārameṣṭhyapadena vā || 121 ||
BRP124.122.1 sarveṣām api bhūtānām ihāmutra phalaiṣiṇām |
BRP124.122.2 guṇavatputrasamprāptir abhīṣṭā sarvadaiva ca |
BRP124.122.3 tasmād āplavanād atra kriyatāṃ samanugrahaḥ || 122 ||

śaṅkara uvāca:

BRP124.123.1 mahāpāpaphalaṃ cedaṃ yad etad anapatyatā |
BRP124.123.2 striyā vā puruṣasyāpi vandhyatvaṃ yadi jāyate || 123 ||
BRP124.124.1 tad atra snānamātreṇa taddoṣo nāśam āpnuyāt |
BRP124.124.2 snātvā tatra phalaṃ dadyāt stotram etac ca yaḥ paṭhet || 124 ||
BRP124.125.1 sa tu putram avāpnoti trimāsasnānadānataḥ |
BRP124.125.2 aputriṇī tv atra snānaṃ kṛtvā putram avāpnuyāt || 125 ||
BRP124.126.1 ṛtusnātā tu yā kācit tatra snātā sutāṃl labhet |
BRP124.126.2 trimāsābhyantaraṃ yā tu gurviṇī bhaktitas tv iha || 126 ||
BRP124.127.1 phalaiḥ snātvā tu māṃ paśyet stotreṇa stauti māṃ tathā |
BRP124.127.2 tasyāḥ śakrasamaḥ putro jāyate nātra saṃśayaḥ || 127 ||
BRP124.128.1 pitṛdoṣaiś ca ye putraṃ na labhante dite śṛṇu |
BRP124.128.2 dhanāpahāradoṣaiś ca tatraiṣā niṣkṛtiḥ parā || 128 ||
BRP124.129.1 tatraiṣāṃ piṇḍadānena pitṝṇāṃ prīṇanena ca |
BRP124.129.2 kiñcit suvarṇadānena tataḥ putro bhaved dhruvam || 129 ||
BRP124.130.1 ye nyāsādyapahartāro ratnāpahnavakārakāḥ |
BRP124.130.2 śrāddhakarmavihīnāś ca teṣāṃ vaṃśo na vardhate || 130 ||
BRP124.131.1 doṣiṇāṃ tu paretānāṃ gatir eṣā bhaved iti |
BRP124.131.2 santatir jāyatāṃ ślāghyā jīvatāṃ tīrthasevanāt || 131 ||
BRP124.132.1 saṅgame ditigaṅgāyāḥ snātvā siddheśvaraṃ prabhum |
BRP124.132.2 anādyapāram ajaraṃ citsadānandavigraham || 132 ||
BRP124.133.1 devarṣisiddhagandharvayogīśvaraniṣevitam |
BRP124.133.2 liṅgātmakaṃ mahādevaṃ jyotirmayam anāmayam || 133 ||
BRP124.134.1 pūjayitvopacāraiś ca nityaṃ bhaktyā yatavrataḥ |
BRP124.134.2 stotreṇānena yaḥ stauti caturdaśyaṣṭamīṣu ca || 134 ||
BRP124.135.1 yathāśaktyā svarṇadānaṃ brāhmaṇānāṃ ca bhojanam |
BRP124.135.2 yaḥ karoty atra gaṅgāyāṃ sa putraśatam āpnuyāt || 135 ||