418

brahmovāca:

BRP124.027.1 tatheti pratijajñe sā bhartāraṃ lokapūjitam |
BRP124.027.2 gataś ca kaśyapo brahmann itaś cetaḥ surān prati || 27 ||
BRP124.028.1 diter garbho 'pi vavṛdhe balavān puṇyasambhavaḥ |
BRP124.028.2 etat sarvaṃ mayo daityo māyayā vetti tattvataḥ || 28 ||
BRP124.029.1 indrasya sakhyam abhavan mayena prītipūrvakam |
BRP124.029.2 mayo gatvā rahaḥ prāha indraṃ sa vinayānvitaḥ || 29 ||
BRP124.030.1 diter danor abhiprāyaṃ vrataṃ garbhasya vardhanam |
BRP124.030.2 tasya vīryaṃ ca vividhaṃ prītyendrāya nyavedayat || 30 ||
BRP124.031.1 viśvāsaikagṛhaṃ mitram apāyatrāsavarjitam |
BRP124.031.2 arjitaṃ sukṛtaṃ nānāvidhaṃ cet tad avāpyate || 31 ||

nārada uvāca:

BRP124.032.1 namuceś ca priyo bhrātā mayo daityo mahābalaḥ |
BRP124.032.2 bhrātṛhantrā kathaṃ maitryaṃ mayasyāsīt sureśvara || 32 ||

brahmovāca:

BRP124.033.1 daityānām adhipaś cāsīd balavān namuciḥ purā |
BRP124.033.2 indreṇa vairam abhavad bhīṣaṇaṃ lomaharṣaṇam || 33 ||
BRP124.034.1 yuddhaṃ hitvā kadācid bho gacchantaṃ tu śatakratum |
BRP124.034.2 dṛṣṭvā daityapatiḥ śūro namuciḥ pṛṣṭhato 'nvagāt || 34 ||
BRP124.035.1 tam āyāntam abhiprekṣya śacībhartā bhayāturaḥ |
BRP124.035.2 airāvataṃ gajaṃ tyaktvā indraḥ phenam athāviśat || 35 ||
BRP124.036.1 sa vajrapāṇis tarasā phenenaivāhanad ripum |
BRP124.036.2 namucir nāśam agamat tasya bhrātā mayo 'nujaḥ || 36 ||
BRP124.037.1 bhrātṛhantṛvināśāya tapas tepe mayo mahat |
BRP124.037.2 māyāṃ ca vividhām āpa devānām atibhīṣaṇām || 37 ||
BRP124.038.1 varāṃś cāvāpya tapasā viṣṇor lokaparāyaṇāt |
BRP124.038.2 dānaśauṇḍaḥ priyālāpī tadābhavad asau mayaḥ || 38 ||
BRP124.039.1 agnīṃś ca brāhmaṇān pūjya jetum indraṃ kṛtakṣaṇaḥ |
BRP124.039.2 dātāraṃ ca tadārthibhyaḥ stūyamānaṃ ca bandibhiḥ || 39 ||
BRP124.040.1 viditvā maghavā vāyor mayaṃ māyāvinaṃ ripum |
BRP124.040.2 upakrāntaṃ suyuddhāya vipro bhūtvā tam abhyagāt |
BRP124.040.3 śacībhartā mayaṃ daityaṃ provācedaṃ punaḥ punaḥ || 40 ||

indra uvāca:

BRP124.041.1 dehi daityapate mahyam arthine 'pekṣitaṃ varam |
BRP124.041.2 tvāṃ śrutvā dātṛtilakam āgato 'haṃ dvijottamaḥ || 41 ||

brahmovāca:

BRP124.042.1 mayo 'pi brāhmaṇaṃ matvā 'vadad dattaṃ mayā tava |
BRP124.042.2 vicārayanti kṛtino bahv alpaṃ vā puro 'rthini || 42 ||
BRP124.043.1 ity ukte tu hariḥ prāha sakhyam icche hy ahaṃ tvayā |
BRP124.043.2 indraṃ mayaḥ punaḥ prāha kim anena dvijottama || 43 ||
BRP124.044.1 na tvayā mama vairaṃ bhoḥ svastīty āha harir mayam |
BRP124.044.2 tattvaṃ vadeti sa harir daityenoktaḥ svakaṃ vapuḥ || 44 ||