424
BRP124.136.1 samprāpya sakalān kāmān ante śivapuraṃ vrajet |
BRP124.136.2 stotreṇānena yaḥ kaścid yatra kvāpi stavīti mām |
BRP124.136.3 ṣaṇmāsāt putram āpnoti api vandhyāpy aśaṅkitam || 136 ||

brahmovāca:

BRP124.137.1 tataḥ prabhṛti tat tīrthaṃ putratīrtham udāhṛtam |
BRP124.137.2 tatra tu snānadānādyaiḥ sarvakāmān avāpnuyāt || 137 ||
BRP124.138.1 marudbhiḥ saha maitryeṇa mitratīrthaṃ tad ucyate |
BRP124.138.2 niṣpāpatvena cendrasya śakratīrthaṃ tad ucyate || 138 ||
BRP124.139.1 aindrīṃ śriyaṃ yatra lebhe tat tīrthaṃ kamalābhidham |
BRP124.139.2 etāni sarvatīrthāni sarvābhīṣṭapradāni hi || 139 ||
BRP124.140.1 sarvaṃ bhaviṣyatīty uktvā śivaś cāntaradhīyata |
BRP124.140.2 kṛtakṛtyāś ca te jagmuḥ sarva eva yathāgatam |
BRP124.140.3 tīrthānāṃ puṇyadaṃ tatra lakṣam ekaṃ prakīrtitam || 140 ||

Chapter 125: The emnity between Anuhrāda and Ulūka

SS 210-211

brahmovāca:

BRP125.001.1 yamatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam |
BRP125.001.2 dṛṣṭādṛṣṭeṣṭadaṃ sarvadevarṣigaṇasevitam || 1 ||
BRP125.002.1 tasya prabhāvaṃ vakṣyāmi sarvapāpapraṇāśanam |
BRP125.002.2 anuhrāda iti khyātaḥ kapoto balavān abhūt || 2 ||
BRP125.003.1 tasya bhāryā hetināmnī pakṣiṇī kāmarūpiṇī |
BRP125.003.2 mṛtyoḥ pautro hy anuhrādo dauhitrī hetir eva ca || 3 ||
BRP125.004.1 kālenātha tayoḥ putrāḥ pautrāś caiva babhūvire |
BRP125.004.2 tasya śatruś ca balavān ulūko nāma pakṣirāṭ || 4 ||
BRP125.005.1 tasya putrāś ca pautrāś ca āgneyās te balotkaṭāḥ |
BRP125.005.2 tayoś ca vairam abhavad bahukālaṃ dvijanmanoḥ || 5 ||
BRP125.006.1 gaṅgāyā uttare tīre kapotasyāśramo 'bhavat |
BRP125.006.2 tasyāś ca dakṣiṇe kūla ulūko nāma pakṣirāṭ || 6 ||
BRP125.007.1 vāsaṃ cakre tatra putraiḥ pautraiś ca dvijasattama |
BRP125.007.2 tayoś ca yuddham abhavad bahukālaṃ viruddhayoḥ || 7 ||
BRP125.008.1 putraiḥ pautraiś ca vṛtayor balinor balibhiḥ saha |
BRP125.008.2 ulūko vā kapoto vā naivāpnoti jayājayau || 8 ||
BRP125.009.1 kapoto yamam ārādhya mṛtyuṃ paitāmahaṃ tathā |
BRP125.009.2 yāmyam astram avāpyātha sarvebhyo 'py adhiko 'bhavat || 9 ||
BRP125.010.1 tatholūko 'gnim ārādhya balavān abhavad bhṛśam |
BRP125.010.2 varair unmattayor yuddham abhavac cātibhīṣaṇam || 10 ||
BRP125.011.1 tatrāgneyam ulūko 'pi kapotāyāstram ākṣipat |
BRP125.011.2 kapoto 'py atha pāśān vai yāmyān ākṣipya śatrave || 11 ||