427
BRP125.043.1 snānaṃ dānaṃ japo homaḥ pitṝṇāṃ cāpi pūjanam |
BRP125.043.2 sukṛtī duṣkṛtī vāpi yaḥ karoti yathā tathā |
BRP125.043.3 sarvaṃ tad akṣayaṃ puṇyaṃ syād ity eṣa paro varaḥ || 43 ||

devāv ūcatuḥ:

BRP125.044.1 evam astu tathā cānyat suprītau tu bravāvahai || 44 ||

yama uvāca:

BRP125.045.1 uttare gautamītīre yamastotraṃ paṭhanti ye |
BRP125.045.2 teṣāṃ saptasu vaṃśeṣu nākāle mṛtyum āpnuyāt || 45 ||
BRP125.046.1 puruṣo bhājanaṃ ca syāt sarvadā sarvasampadām |
BRP125.046.2 yas tv idaṃ paṭhate nityaṃ mṛtyustotraṃ jitātmavān || 46 ||
BRP125.047.1 aṣṭāśītisahasraiś ca vyādhibhir na sa bādhyate |
BRP125.047.2 asmiṃs tīrthe dvijaśreṣṭhau trimāsād gurviṇī satī || 47 ||
BRP125.048.1 arvāgvandhyā ca ṣaṇmāsāt saptāhaṃ snānam ācaret |
BRP125.048.2 vīrasūḥ sā bhaven nārī śatāyuḥ sa suto bhavet || 48 ||
BRP125.049.1 lakṣmīvān matimāñ śūraḥ putrapautravivardhanaḥ |
BRP125.049.2 tatra piṇḍādidānena pitaro muktim āpnuyuḥ |
BRP125.049.3 manovākkāyajāt pāpāt snānān mukto bhaven naraḥ || 49 ||

brahmovāca:

BRP125.050.1 yamavākyād anu tathā havyavāḍ āha pakṣiṇau || 50 ||

agnir uvāca:

BRP125.051.1 matstotraṃ dakṣiṇe tīre ye paṭhanti yatavratāḥ |
BRP125.051.2 teṣām ārogyam aiśvaryaṃ lakṣmīṃ rūpaṃ dadāmy aham || 51 ||
BRP125.052.1 idaṃ stotraṃ tu yaḥ kaścid yatra kvāpi paṭhen naraḥ |
BRP125.052.2 naivāgnito bhayaṃ tasya likhite 'pi gṛhe sthite || 52 ||
BRP125.053.1 snānaṃ dānaṃ ca yaḥ kuryād agnitīrthe śucir naraḥ |
BRP125.053.2 agniṣṭomaphalaṃ tasya bhaved eva na saṃśayaḥ || 53 ||

brahmovāca:

BRP125.054.1 tataḥ prabhṛti tat tīrthaṃ yāmyam āgneyam eva ca |
BRP125.054.2 kapotaṃ ca tatholūkaṃ hetyulūkaṃ vidur budhāḥ || 54 ||
BRP125.055.1 tatra trīṇi sahasrāṇi tāvanty eva śatāni ca |
BRP125.055.2 punar navatitīrthāni pratyekaṃ muktibhājanam || 55 ||
BRP125.056.1 teṣu snānena dānena pretībhūtāś ca ye narāḥ |
BRP125.056.2 pūtās te putravittāḍhyā ākrameyur divaṃ śubhāḥ || 56 ||

Chapter 126: Competition between Agni and the waters

SS 212-213

brahmovāca:

BRP126.001.1 tapastīrtham iti khyātaṃ tapovṛddhikaraṃ mahat |
BRP126.001.2 sarvakāmapradaṃ puṇyaṃ pitṝṇāṃ prītivardhanam || 1 ||
BRP126.002.1 tasmiṃs tīrthe tu yad vṛttaṃ śṛṇu pāpapraṇāśanam |
BRP126.002.2 apām agneś ca saṃvādam ṛṣīṇāṃ ca parasparam || 2 ||