425
BRP125.012.1 ulūkāyātha daṇḍaṃ ca mṛtyupāśān avāsṛjat |
BRP125.012.2 punas tad abhavad yuddhaṃ purāḍibakayor yathā || 12 ||
BRP125.013.1 hetiḥ kapotakī dṛṣṭvā jvalanaṃ prāptam antike |
BRP125.013.2 pativratā mahāyuddhe bhartuḥ sā duḥkhavihvalā || 13 ||
BRP125.014.1 agninā veṣṭyamānāṃś ca putrān dṛṣṭvā viśeṣataḥ |
BRP125.014.2 sā gatvā jvalanaṃ hetis tuṣṭāva vividhoktibhiḥ || 14 ||

hetir uvāca:

BRP125.015.1 rūpaṃ na dānaṃ na parokṣam asti |
BRP125.015.2 yasyātmabhūtaṃ ca padārthajātam |
BRP125.015.3 aśnanti havyāni ca yena devāḥ |
BRP125.015.4 svāhāpatiṃ yajñabhujaṃ namasye || 15 ||
BRP125.016.1 mukhabhūtaṃ ca devānāṃ devānāṃ havyavāhanam |
BRP125.016.2 hotāraṃ cāpi devānāṃ devānāṃ dūtam eva ca || 16 ||
BRP125.017.1 taṃ devaṃ śaraṇaṃ yāmi ādidevaṃ vibhāvasum |
BRP125.017.2 antaḥ sthitaḥ prāṇarūpo bahiś cānnaprado hi yaḥ |
BRP125.017.3 yo yajñasādhanaṃ yāmi śaraṇaṃ taṃ dhanañjayam || 17 ||

agnir uvāca:

BRP125.018.1 amogham etad astraṃ me nyastaṃ yuddhe kapotaki |
BRP125.018.2 yatra viśramayed astraṃ tan me brūhi pativrate || 18 ||

kapoty uvāca:

BRP125.019.1 mayi viśramyatām astraṃ na putre na ca bhartari |
BRP125.019.2 satyavāg bhava havyeśa jātavedo namo 'stu te || 19 ||

jātavedā uvāca:

BRP125.020.1 tuṣṭo 'smi tava vākyena bhartṛbhaktyā pativrate |
BRP125.020.2 tavāpi bhartṛputrāṇāṃ heti kṣemaṃ dadāmy aham || 20 ||
BRP125.021.1 āgneyam etad astraṃ me na bhartāraṃ sutān api |
BRP125.021.2 na tvāṃ dahet tato yāhi sukhena tvaṃ kapotaki || 21 ||

brahmovāca:

BRP125.022.1 etasminn antare tatra ulūkī dadṛśe patim |
BRP125.022.2 veṣṭyamānaṃ yāmyapāśair yamadaṇḍena tāḍitam |
BRP125.022.3 ulūkī duḥkhitā bhūtvā yamaṃ prāyād bhayāturā || 22 ||

ulūky uvāca:

BRP125.023.1 tvadbhītā anudravante janās |
BRP125.023.2 tvadbhītā brahmacaryaṃ caranti |
BRP125.023.3 tvadbhītāḥ sādhu caranti dhīrās |
BRP125.023.4 tvadbhītāḥ karmaniṣṭhā bhavanti || 23 ||
BRP125.024.1 tvadbhītā anāśakam ācaranti |
BRP125.024.2 grāmād araṇyam abhi yac caranti |
BRP125.024.3 tvadbhītāḥ saumyatām āśrayante |
BRP125.024.4 tvadbhītāḥ somapānaṃ bhajante |
BRP125.024.5 tvadbhītāś cānnagodānaniṣṭhās |
BRP125.024.6 tvadbhītā brahmavādaṃ vadanti || 24 ||