428
BRP126.003.1 apo jyeṣṭhatamāḥ kecin menire 'gniṃ tathāpare |
BRP126.003.2 evaṃ bruvanto munayaḥ saṃvādaṃ cāgnivāriṇoḥ || 3 ||
BRP126.004.1 vināgniṃ jīvanaṃ kva syāj jīvabhūto yato 'nalaḥ |
BRP126.004.2 ātmabhūto havyabhūtaś cāgninā jāyate 'khilam || 4 ||
BRP126.005.1 agninā dhriyate loko hy agnir jyotirmayaṃ jagat |
BRP126.005.2 tasmād agneḥ paraṃ nāsti pāvanaṃ daivataṃ mahat || 5 ||
BRP126.006.1 antarjyotiḥ sa evoktaḥ paraṃ jyotiḥ sa eva hi |
BRP126.006.2 vināgninā kiñcid asti yasya dhāma jagattrayam || 6 ||
BRP126.007.1 tasmād agneḥ paraṃ nāsti bhūtānāṃ jyaiṣṭhyabhājanam |
BRP126.007.2 yoṣitkṣetre 'rpitaṃ bījaṃ puruṣeṇa yathā tathā || 7 ||
BRP126.008.1 tasya dehādikā śaktiḥ kṛśānor eva nānyathā |
BRP126.008.2 devānāṃ hi mukhaṃ vahnis tasmān nātaḥ paraṃ viduḥ || 8 ||
BRP126.009.1 apare tu hy apāṃ jyaiṣṭhyaṃ menire vedavādinaḥ |
BRP126.009.2 adbhiḥ sampatsyate hy annaṃ śucir adbhiḥ prajāyate || 9 ||
BRP126.010.1 adbhir eva dhṛtaṃ sarvam āpo vai mātaraḥ smṛtāḥ |
BRP126.010.2 trailokyajīvanaṃ vāri vadantīti purāvidaḥ || 10 ||
BRP126.011.1 utpannam amṛtaṃ hy adbhyas tābhyaś cauṣadhisambhavaḥ |
BRP126.011.2 agnir jyeṣṭha iti prāhur āpo jyeṣṭhatamāḥ pare || 11 ||
BRP126.012.1 evaṃ mīmāṃsamānās te ṛṣayo vedavādinaḥ |
BRP126.012.2 viruddhavādino māṃ ca samabhyetyedam abruvan || 12 ||

ṛṣaya ūcuḥ:

BRP126.013.1 agner apāṃ vada jyaiṣṭhyaṃ trailokyasya bhavān prabhuḥ || 13 ||

brahmovāca:

BRP126.014.1 aham apy abravaṃ prāptān ṛṣīn sarvān yatavratān |
BRP126.014.2 ubhau pūjyatamau loka ubhābhyāṃ jāyate jagat || 14 ||
BRP126.015.1 ubhābhyāṃ jāyate havyaṃ kavyaṃ cāmṛtam eva ca |
BRP126.015.2 ubhābhyāṃ jīvanaṃ loke śarīrasya ca dhāraṇam || 15 ||
BRP126.016.1 nānayoś ca viśeṣo 'sti tato jyaiṣṭhyaṃ samaṃ matam |
BRP126.016.2 tato madvacanāj jyaiṣṭhyam ubhayor naiva kasyacit || 16 ||
BRP126.017.1 jyaiṣṭhyam anyatarasyeti menire ṛṣisattamāḥ |
BRP126.017.2 na tṛptā mama vākyena jagmur vāyuṃ tapasvinaḥ || 17 ||

munaya ūcuḥ:

BRP126.018.1 kasya jyaiṣṭhyaṃ bhavān prāṇo vāyo satyaṃ tvayi sthitam || 18 ||

brahmovāca:

BRP126.019.1 vāyur āhānalo jyeṣṭhaḥ sarvam agnau pratiṣṭhitam |
BRP126.019.2 nety uktvānyonyam ṛṣayo jagmus te 'pi vasundharām || 19 ||

munaya ūcuḥ:

BRP126.020.1 satyaṃ bhūme vada jyaiṣṭhyam ādhārāsi carācare || 20 ||

brahmovāca:

BRP126.021.1 bhūmir apy āha vinayād āgatāṃs tān ṛṣīn idam || 21 ||

bhūmir uvāca:

BRP126.022.1 mamāpy ādhārabhūtāḥ syur āpo devyaḥ sanātanāḥ |
BRP126.022.2 adbhyas tu jāyate sarvaṃ jyaiṣṭhyam apsu pratiṣṭhitam || 22 ||