434

Chapter 128: Story of Agni and Śiva's semen; the abuduction of Suvarṇā

SS 215-217

brahmovāca:

BRP128.001.1 tapovanam iti khyātaṃ nandinīsaṅgamaṃ tathā |
BRP128.001.2 siddheśvaraṃ tatra tīrthaṃ gautamyā dakṣiṇe taṭe || 1 ||
BRP128.002.1 śārdūlaṃ ceti vikhyātaṃ teṣāṃ vṛttam idaṃ śṛṇu |
BRP128.002.2 yasyākarṇanamātreṇa sarvapāpaiḥ pramucyate || 2 ||
BRP128.003.1 agnir hotā purā tv āsīd devānāṃ havyavāhanaḥ |
BRP128.003.2 bhāryāṃ prāpto dakṣasutāṃ svāhānāmnīṃ surūpiṇīm || 3 ||
BRP128.004.1 sānapatyā purā cāsīt putrārthaṃ tapa āviśat |
BRP128.004.2 tapaś carantīṃ vipulaṃ toṣayantīṃ hutāśanam |
BRP128.004.3 sa bhartā hutabhuk prāha bhāryāṃ svāhām aninditām || 4 ||

agnir uvāca:

BRP128.005.1 apatyāni bhaviṣyanti mā tapaḥ kuru śobhane || 5 ||

brahmovāca:

BRP128.006.1 etac chrutvā bhartṛvākyaṃ nivṛttā tapaso 'bhavat |
BRP128.006.2 strīṇām abhīṣṭadaṃ nānyad bhartṛvākyaṃ vinā kvacit || 6 ||
BRP128.007.1 tataḥ katipaye kāle tārakād bhaya āgate |
BRP128.007.2 anutpanne kārttikeye cirakālarahogate || 7 ||
BRP128.008.1 maheśvare bhavānyā ca trastā devāḥ samāgatāḥ |
BRP128.008.2 devānāṃ kāryasiddhyartham agniṃ procur divaukasaḥ || 8 ||

devā ūcuḥ:

BRP128.009.1 deva gaccha mahābhāga śambhuṃ trailokyapūjitam |
BRP128.009.2 tārakād bhayam utpannaṃ śambhave tvaṃ nivedaya || 9 ||

agnir uvāca:

BRP128.010.1 na gantavyaṃ tatra deśe dampatyoḥ sthitayo rahaḥ |
BRP128.010.2 sāmānyamātrato nyāyaḥ kiṃ punaḥ śūlapāṇini || 10 ||
BRP128.011.1 ekāntasthitayoḥ svairaṃ jalpator yaḥ sarāgayoḥ |
BRP128.011.2 dampatyoḥ śṛṇuyād vākyaṃ nirayāt tasya noddhṛtiḥ || 11 ||
BRP128.012.1 sa svāmy akhilalokānāṃ mahākālas triśūlavān |
BRP128.012.2 nirīkṣaṇīyaḥ kena syād bhavānyā rahasi sthitaḥ || 12 ||

devā ūcuḥ:

BRP128.013.1 mahābhaye cānugate nyāyaḥ ko 'nv atra varṇyate |
BRP128.013.2 tārakād bhaya utpanne gaccha tvaṃ tārako bhavān || 13 ||
BRP128.014.1 mahābhayābdhau sādhūnāṃ yat parārthāya jīvitam |
BRP128.014.2 rūpeṇānyena vā gaccha vācaṃ vada yathā tathā || 14 ||
BRP128.015.1 viśrāvya devavacanaṃ śambhum āgaccha satvaraḥ |
BRP128.015.2 tato dāsyāmahe pūjām ubhayor lokayoḥ kave || 15 ||
435

brahmovāca:

BRP128.016.1 śuko bhūtvā jagāmāśu devavākyād dhutāśanaḥ |
BRP128.016.2 yatrāsīj jagatāṃ nātho ramamāṇas tadomayā || 16 ||
BRP128.017.1 sa bhītavad atha prāyāc chuko bhūtvā tadānalaḥ |
BRP128.017.2 nāśakad dvāradeśe tu praveṣṭuṃ havyavāhanaḥ || 17 ||
BRP128.018.1 tato gavākṣadeśe tu tasthau dhunvann adhomukhaḥ |
BRP128.018.2 taṃ dṛṣṭvā prahasañ śambhur umāṃ prāha rahogataḥ || 18 ||

śambhur uvāca:

BRP128.019.1 paśya devi śukaṃ prāptaṃ devavākyād dhutāśanam || 19 ||

brahmovāca:

BRP128.020.1 lajjitā cāvadad devam alaṃ deveti pārvatī |
BRP128.020.2 puraścarantaṃ deveśo hy agniṃ taṃ dvijarūpiṇam || 20 ||
BRP128.021.1 āhūya bahuśaś cāpi jñāto 'sy agne 'tra mā vada |
BRP128.021.2 vidārayasva svamukhaṃ gṛhāṇedaṃ nayasva tat || 21 ||
BRP128.022.1 ity uktvā tasya cāsye 'gne retaḥ sa prākṣipad bahu |
BRP128.022.2 retogarbhas tadā cāgnir gantuṃ naiva ca śaktavān || 22 ||
BRP128.023.1 suranadyās tatas tīraṃ śrānto 'gnir upatasthivān |
BRP128.023.2 kṛttikāsu ca tad retaḥ prakṣepāt kārttiko 'bhavat || 23 ||
BRP128.024.1 avaśiṣṭaṃ ca yat kiñcid agner dehe ca śāmbhavam |
BRP128.024.2 tad eva reto vahnis tu svabhāryāyāṃ dvidhākṣipat || 24 ||
BRP128.025.1 svāhāyāṃ priyabhūtāyāṃ putrārthinyāṃ viśeṣataḥ |
BRP128.025.2 purā sāśvāsitā tena santatis te bhaviṣyati || 25 ||
BRP128.026.1 tad vahninātha saṃsmṛtya tat kṣiptaṃ śāmbhavaṃ mahaḥ |
BRP128.026.2 tad agne retasas tasyāṃ jajñe mithunam uttamam || 26 ||
BRP128.027.1 suvarṇaś ca suvarṇā ca rūpeṇāpratimaṃ bhuvi |
BRP128.027.2 agneḥ prītikaraṃ nityaṃ lokānāṃ prītivardhanam || 27 ||
BRP128.028.1 agniḥ prītyā suvarṇāṃ tāṃ prādād dharmāya dhīmate |
BRP128.028.2 suvarṇasyātha putrasya saṅkalpām akarot priyām |
BRP128.028.3 evaṃ putrasya putryāś ca vivāham akarot kaviḥ || 28 ||
BRP128.029.1 anyonyaretovyatiṣaṅgadoṣād |
BRP128.029.2 agner apatyam ubhayaṃ tathaiva |
BRP128.029.3 putraḥ suvarṇo bahurūparūpī |
BRP128.029.4 rūpāṇi kṛtvā surasattamānām || 29 ||
BRP128.030.1 indrasya vāyor dhanadasya bhāryāṃ |
BRP128.030.2 jaleśvarasyāpi munīśvarāṇām |
BRP128.030.3 bhāryās tu gacchaty aniśaṃ suvarṇo |
BRP128.030.4 yasyāḥ priyaṃ yac ca vapuḥ sa kṛtvā || 30 ||
BRP128.031.1 yāti kvacic cāpi kaves tanūjas |
BRP128.031.2 tadbhartṛrūpaṃ ca pativratāsu |
BRP128.031.3 kṛtvāniśaṃ tābhir udārabhāvaḥ |
BRP128.031.4 kurvan kṛtārthaṃ madanaṃ sa reme || 31 ||
BRP128.032.1 kṛtvā gatā kvāpi caivaṃ suvarṇā |
BRP128.032.2 dharmasya bhāryāpi suvarṇanāmnī |
436
BRP128.032.3 svāhāsutā svairiṇī sā babhūva |
BRP128.032.4 yasyāpi yasyāpi manogatā yā || 32 ||
BRP128.033.1 bhāryāsvarūpā saiva bhūtvā suvarṇā |
BRP128.033.2 reme patīn mānuṣān āsurāṃś ca |
BRP128.033.3 devān ṛṣīn pitṛrūpāṃs tathānyān |
BRP128.033.4 rūpaudāryasthairyagāmbhīryayuktān || 33 ||
BRP128.034.1 yābhipretā yasya devasya bhāryā |
BRP128.034.2 tadrūpā sā ramate tena sārdham |
BRP128.034.3 nānābhedaiḥ karaṇaiś cāpy anekair |
BRP128.034.4 ākarṣantī tanmanaḥ kāmasiddhim || 34 ||
BRP128.035.1 evaṃ suvarṇasya nirīkṣya ceṣṭām |
BRP128.035.2 agneḥ sūnoḥ putrikāyās tathāgneḥ |
BRP128.035.3 sarve ca śepuḥ kupitās tadāgneḥ |
BRP128.035.4 putraṃ ca putrīṃ ca surāsurās te || 35 ||

surāsurā ūcuḥ:

BRP128.036.1 kṛtaṃ yad etad vyabhicārarūpaṃ |
BRP128.036.2 yac chadmanā vartanaṃ pāparūpam |
BRP128.036.3 tasmāt sutas te vyabhicāravāṃś ca |
BRP128.036.4 sarvatra gāmī jāyatāṃ havyavāha || 36 ||
BRP128.037.1 tathā suvarṇāpi na caikaniṣṭhā |
BRP128.037.2 bhūyād agne naikatṛptā bahūṃś ca |
BRP128.037.3 nānājātīn ninditān dehabhājo |
BRP128.037.4 bhajitrī syād eṣa doṣaś ca putryāḥ || 37 ||

brahmovāca:

BRP128.038.1 ity etac chāpavacanaṃ śrutvāgnir atibhītavat |
BRP128.038.2 mām abhyetya tadovāca niṣkṛtiṃ vada putrayoḥ || 38 ||
BRP128.039.1 tadāham abravaṃ vahne gautamīṃ gaccha śaṅkaram |
BRP128.039.2 stutvā tatra mahābāho nivedaya jagatpateḥ || 39 ||
BRP128.040.1 māheśvareṇa vīryeṇa tava dehasthitena ca |
BRP128.040.2 evaṃvidhaṃ tv apatyaṃ te jātaṃ vahne tato bhavān || 40 ||
BRP128.041.1 nivedayasva devāya devānāṃ śāpam īdṛśam |
BRP128.041.2 svāpatyarakṣaṇāyāsau śambhuḥ śreyaḥ kariṣyati || 41 ||
BRP128.042.1 stuhi devaṃ ca devīṃ ca bhaktyā prīto bhavec chivaḥ |
BRP128.042.2 tatas tv apatyaviṣaye priyān kāmān avāpsyasi || 42 ||
BRP128.043.1 tato madvacanād agnir gaṅgāṃ gatvā maheśvaram |
BRP128.043.2 tuṣṭāva niyato vākyaiḥ stutibhir vedasammitaiḥ || 43 ||

agnir uvāca:

BRP128.044.1 viśvasya jagato dhātā viśvamūrtir nirañjanaḥ |
BRP128.044.2 ādikartā svayambhūś ca taṃ namāmi jagatpatim || 44 ||
BRP128.045.1 yo 'gnir bhūtvā saṃharati sraṣṭā vai jalarūpataḥ |
BRP128.045.2 sūryarūpeṇa yaḥ pāti taṃ namāmi ca tryambakam || 45 ||
437

brahmovāca:

BRP128.046.1 tataḥ prasanno bhagavān anantaḥ śambhur avyayaḥ |
BRP128.046.2 vareṇa cchandayām āsa pāvakaṃ surapūjitam || 46 ||
BRP128.047.1 sa vinītaḥ śivaṃ prāha tava vīryaṃ mayi sthitam |
BRP128.047.2 tena jātaḥ suto ramyaḥ suvarṇo lokaviśrutaḥ || 47 ||
BRP128.048.1 tathā suvarṇā putrī ca tasmād eva jagatprabho |
BRP128.048.2 anyonyavīryasaṅgāc ca taddoṣād ubhayaṃ tv idam || 48 ||
BRP128.049.1 vyabhicārāt sadoṣaṃ ca apatyam abhavac chiva |
BRP128.049.2 śāpaṃ daduḥ surāḥ sarve tayoḥ śāntiṃ kuru prabho || 49 ||
BRP128.050.1 tadagnivacanāc chambhuḥ provācedaṃ śubhodayam || 50 ||

śambhur uvāca:

BRP128.051.1 madvīryād abhavat tvattaḥ suvarṇo bhūrivikramaḥ |
BRP128.051.2 samagrā ṛddhayaḥ sarvāḥ suvarṇe 'smin samāhitāḥ || 51 ||
BRP128.052.1 bhaviṣyanti na sandeho vahne śṛṇu vaco mama |
BRP128.052.2 trayāṇām api lokānāṃ pāvanaḥ sa bhaviṣyati || 52 ||
BRP128.053.1 sa eva cāmṛtaṃ loke sa eva suravallabhaḥ |
BRP128.053.2 sa eva bhuktimuktī ca sa eva makhadakṣiṇā || 53 ||
BRP128.054.1 sa eva rūpaṃ sarvasya gurūṇām apy asau guruḥ |
BRP128.054.2 vīryaṃ śreṣṭhatamaṃ vidyād vīryaṃ matto yad uttamam || 54 ||
BRP128.055.1 viśeṣatas tvayi kṣiptaṃ tasya kā syād vicāraṇā |
BRP128.055.2 hīnaṃ tena vinā sarvaṃ sampūrṇās tena sampadaḥ || 55 ||
BRP128.056.1 jīvanto 'pi mṛtāḥ sarve suvarṇena vinā narāḥ |
BRP128.056.2 nirguṇo 'pi dhanī mānyaḥ saguṇo 'py adhano nahi || 56 ||
BRP128.057.1 tasmān nātaḥ paraṃ kiñcit suvarṇād dhi bhaviṣyati |
BRP128.057.2 tathā caiṣā suvarṇāpi syād utkṛṣṭāpi cañcalā || 57 ||
BRP128.058.1 anayā vīkṣitaṃ sarvaṃ nyūnaṃ pūrṇaṃ bhaviṣyati |
BRP128.058.2 tapasā japahomaiś ca yeyaṃ prāpyā jagattraye || 58 ||
BRP128.059.1 tasyāḥ prabhāvaṃ prāśastyam agne kiñcic ca kīrtyate |
BRP128.059.2 sarvatra yā tu santiṣṭhed āyātu vicariṣyati || 59 ||
BRP128.060.1 suvarṇā kamalā sākṣāt pavitrā ca bhaviṣyati |
BRP128.060.2 adya prabhṛty ātmajayos tathā svairaṃ viceṣṭatoḥ || 60 ||
BRP128.061.1 tathāpi caitayoḥ puṇyaṃ na bhūtaṃ na bhaviṣyati || 61 ||

brahmovāca:

BRP128.062.1 evam uktvā tataḥ śambhuḥ sākṣāt tatrābhavac chivaḥ |
BRP128.062.2 liṅgarūpeṇa sarveṣāṃ lokānāṃ hitakāmyayā || 62 ||
BRP128.063.1 varān prāpya sutābhyāṃ sa agnis tuṣṭo 'bhavat tataḥ |
BRP128.063.2 svabhartrā ca suvarṇā sā dharmeṇāgnisutā mudā || 63 ||
BRP128.064.1 vartayām āsa putro 'pi vahneḥ saṅkalpayā mudā |
BRP128.064.2 etasminn antare svarṇām agner duhitaraṃ mune || 64 ||
BRP128.065.1 paribhūya ca dharmaṃ taṃ śārdūlo dānaveśvaraḥ |
BRP128.065.2 aharad bhāgyasaubhāgyavilāsavasatiṃ chalāt || 65 ||
438
BRP128.066.1 nītā rasātalaṃ tena suvarṇā lokaviśrutā |
BRP128.066.2 jāmātāgneḥ sa dharmaś ca agniś caiva sa havyavāṭ || 66 ||
BRP128.067.1 viṣṇave lokanāthāya stutvā caiva punaḥ punaḥ |
BRP128.067.2 kāryavijñāpanaṃ cobhau cakratuḥ prabhaviṣṇave || 67 ||
BRP128.068.1 tataś cakreṇa ciccheda śārdūlasya śiro hariḥ |
BRP128.068.2 sānītā viṣṇunā devī suvarṇā lokasundarī || 68 ||
BRP128.069.1 maheśvarasutā caiva agneś caiva tathā priyā |
BRP128.069.2 maheśvarāya tāṃ viṣṇur darśayām āsa nārada || 69 ||
BRP128.070.1 prīto 'bhavan maheśo 'pi sasvaje tāṃ punaḥ punaḥ |
BRP128.070.2 cakraṃ prakṣālitaṃ yatra śārdūlacchedi dīptimat || 70 ||
BRP128.071.1 cakratīrthaṃ tu vikhyātaṃ śārdūlaṃ ceti tad viduḥ |
BRP128.071.2 yatra nītā suvarṇā sā viṣṇunā śaṅkarāntikam || 71 ||
BRP128.072.1 tat tīrthaṃ śāṅkaraṃ jñeyaṃ vaiṣṇavaṃ siddham eva tu |
BRP128.072.2 yatrānandam anuprāpto hy agnir dharmaś ca śāśvataḥ || 72 ||
BRP128.073.1 ānandāśrūṇi nyapatan yatrāgner munisattama |
BRP128.073.2 ānandeti nadī jātā tathā vai nandinīti ca || 73 ||
BRP128.074.1 tasyāś ca saṅgamaḥ puṇyo gaṅgāyāṃ tatra vai śivaḥ |
BRP128.074.2 tatraiva saṅgame sākṣāt suvarṇādyāpi saṃsthitā || 74 ||
BRP128.075.1 dākṣāyaṇī saiva śivā āgneyī ceti viśrutā |
BRP128.075.2 ambikā jagadādhārā śivā kātyāyanīśvarī || 75 ||
BRP128.076.1 bhaktābhīṣṭapradā nityam alaṅkṛtyobhayaṃ taṭam |
BRP128.076.2 tapas tepe yatra cāgnis tat tīrthaṃ tu tapovanam || 76 ||
BRP128.077.1 evamādīni tīrthāni tīrayor ubhayor mune |
BRP128.077.2 teṣu snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham || 77 ||
BRP128.078.1 uttare caiva pāre ca sahasrāṇi caturdaśa |
BRP128.078.2 dakṣiṇe ca tathā pāre sahasrāṇy atha ṣoḍaśa || 78 ||
BRP128.079.1 tatra tatra ca tīrthāni sābhijñānāni santi vai |
BRP128.079.2 nāmāni ca pṛthak santi saṅkṣepāt tan mayocyate || 79 ||
BRP128.080.1 etāni yaś ca śṛṇuyād yaś ca vā paṭhati smaret |
BRP128.080.2 sarveṣu tatra kāmyeṣu paripūrṇo bhaven naraḥ || 80 ||
BRP128.081.1 etad vṛttaṃ tu yo jñātvā tatra snānādikaṃ caret |
BRP128.081.2 lakṣmīvāñ jāyate nityaṃ dharmavāṃś ca viśeṣataḥ || 81 ||
BRP128.082.1 abjakāt paścime tīrthaṃ tac chārdūlam udāhṛtam |
BRP128.082.2 vārāṇasyāditīrthebhyaḥ sarvebhyo hy adhikaṃ bhavet || 82 ||
BRP128.083.1 tatra snātvā pitṝn devān vandate tarpayaty api |
BRP128.083.2 sarvapāpavinirmukto viṣṇuloke mahīyate || 83 ||
BRP128.084.1 tapovanāc ca śārdūlān madhye tīrthāny aśeṣataḥ |
BRP128.084.2 tasyaikaikasya māhātmyaṃ na kenāpy atra varṇyate || 84 ||