435

brahmovāca:

BRP128.016.1 śuko bhūtvā jagāmāśu devavākyād dhutāśanaḥ |
BRP128.016.2 yatrāsīj jagatāṃ nātho ramamāṇas tadomayā || 16 ||
BRP128.017.1 sa bhītavad atha prāyāc chuko bhūtvā tadānalaḥ |
BRP128.017.2 nāśakad dvāradeśe tu praveṣṭuṃ havyavāhanaḥ || 17 ||
BRP128.018.1 tato gavākṣadeśe tu tasthau dhunvann adhomukhaḥ |
BRP128.018.2 taṃ dṛṣṭvā prahasañ śambhur umāṃ prāha rahogataḥ || 18 ||

śambhur uvāca:

BRP128.019.1 paśya devi śukaṃ prāptaṃ devavākyād dhutāśanam || 19 ||

brahmovāca:

BRP128.020.1 lajjitā cāvadad devam alaṃ deveti pārvatī |
BRP128.020.2 puraścarantaṃ deveśo hy agniṃ taṃ dvijarūpiṇam || 20 ||
BRP128.021.1 āhūya bahuśaś cāpi jñāto 'sy agne 'tra mā vada |
BRP128.021.2 vidārayasva svamukhaṃ gṛhāṇedaṃ nayasva tat || 21 ||
BRP128.022.1 ity uktvā tasya cāsye 'gne retaḥ sa prākṣipad bahu |
BRP128.022.2 retogarbhas tadā cāgnir gantuṃ naiva ca śaktavān || 22 ||
BRP128.023.1 suranadyās tatas tīraṃ śrānto 'gnir upatasthivān |
BRP128.023.2 kṛttikāsu ca tad retaḥ prakṣepāt kārttiko 'bhavat || 23 ||
BRP128.024.1 avaśiṣṭaṃ ca yat kiñcid agner dehe ca śāmbhavam |
BRP128.024.2 tad eva reto vahnis tu svabhāryāyāṃ dvidhākṣipat || 24 ||
BRP128.025.1 svāhāyāṃ priyabhūtāyāṃ putrārthinyāṃ viśeṣataḥ |
BRP128.025.2 purā sāśvāsitā tena santatis te bhaviṣyati || 25 ||
BRP128.026.1 tad vahninātha saṃsmṛtya tat kṣiptaṃ śāmbhavaṃ mahaḥ |
BRP128.026.2 tad agne retasas tasyāṃ jajñe mithunam uttamam || 26 ||
BRP128.027.1 suvarṇaś ca suvarṇā ca rūpeṇāpratimaṃ bhuvi |
BRP128.027.2 agneḥ prītikaraṃ nityaṃ lokānāṃ prītivardhanam || 27 ||
BRP128.028.1 agniḥ prītyā suvarṇāṃ tāṃ prādād dharmāya dhīmate |
BRP128.028.2 suvarṇasyātha putrasya saṅkalpām akarot priyām |
BRP128.028.3 evaṃ putrasya putryāś ca vivāham akarot kaviḥ || 28 ||
BRP128.029.1 anyonyaretovyatiṣaṅgadoṣād |
BRP128.029.2 agner apatyam ubhayaṃ tathaiva |
BRP128.029.3 putraḥ suvarṇo bahurūparūpī |
BRP128.029.4 rūpāṇi kṛtvā surasattamānām || 29 ||
BRP128.030.1 indrasya vāyor dhanadasya bhāryāṃ |
BRP128.030.2 jaleśvarasyāpi munīśvarāṇām |
BRP128.030.3 bhāryās tu gacchaty aniśaṃ suvarṇo |
BRP128.030.4 yasyāḥ priyaṃ yac ca vapuḥ sa kṛtvā || 30 ||
BRP128.031.1 yāti kvacic cāpi kaves tanūjas |
BRP128.031.2 tadbhartṛrūpaṃ ca pativratāsu |
BRP128.031.3 kṛtvāniśaṃ tābhir udārabhāvaḥ |
BRP128.031.4 kurvan kṛtārthaṃ madanaṃ sa reme || 31 ||
BRP128.032.1 kṛtvā gatā kvāpi caivaṃ suvarṇā |
BRP128.032.2 dharmasya bhāryāpi suvarṇanāmnī |