Chapter 13: The lunar dynasty (cont.): The branches of Yayāti's sons

SS 31-38

brāhmaṇā ūcuḥ:

BRP013.001.1 puror vaṃśaṃ vayaṃ sūta śrotum icchāma tattvataḥ |
BRP013.001.2 druhyasyānor yadoś caiva turvasoś ca pṛthak pṛthak || 1 ||

lomaharṣaṇa uvāca:

BRP013.002.1 śṛṇudhvaṃ muniśārdūlāḥ puror vaṃśaṃ mahātmanaḥ |
BRP013.002.2 vistareṇānupūrvyā ca prathamaṃ vadato mama || 2 ||
BRP013.003.1 puroḥ putraḥ suvīro 'bhūn manasyus tasya cātmajaḥ |
BRP013.003.2 rājā cābhayado nāma manasyor abhavat sutaḥ || 3 ||
BRP013.004.1 tathaivābhayadasyāsīt sudhanvā nāma pārthivaḥ |
BRP013.004.2 sudhanvanaḥ subāhuś ca raudrāśvas tasya cātmajaḥ || 4 ||
BRP013.005.1 raudrāśvasya daśārṇeyuḥ kṛkaṇeyus tathaiva ca |
BRP013.005.2 kakṣeyusthaṇḍileyuś ca sannateyus tathaiva ca || 5 ||
BRP013.006.1 ṛceyuś ca jaleyuś ca sthaleyuś ca mahābalaḥ |
BRP013.006.2 dhaneyuś ca vaneyuś ca putrakāś ca daśa striyaḥ || 6 ||
BRP013.007.1 bhadrā śūdrā ca madrā ca śaladā maladā tathā |
BRP013.007.2 khaladā ca tato viprā naladā surasāpi ca || 7 ||
51
BRP013.008.1 tathā gocapalā ca strīratnakūṭā ca tā daśa |
BRP013.008.2 ṛṣir jāto 'trivaṃśe ca tāsāṃ bhartā prabhākaraḥ || 8 ||
BRP013.009.1 bhadrāyāṃ janayām āsa sutaṃ somaṃ yaśasvinam |
BRP013.009.2 svarbhānunā hate sūrye patamāne divo mahīm || 9 ||
BRP013.010.1 tamobhibhūte loke ca prabhā yena pravartitā |
BRP013.010.2 svasti te 'stv iti coktvā vai patamāno divākaraḥ || 10 ||
BRP013.011.1 vacanāt tasya viprarṣer na papāta divo mahīm |
BRP013.011.2 atriśreṣṭhāni gotrāṇi yaś cakāra mahātapāḥ || 11 ||
BRP013.012.1 yajñeṣv atrer balaṃ caiva devair yasya pratiṣṭhitam |
BRP013.012.2 sa tāsu janayām āsa putrikāsv ātmakāmajān || 12 ||
BRP013.013.1 daśa putrān mahāsattvāṃs tapasy ugre ratāṃs tathā |
BRP013.013.2 te tu gotrakarā viprā ṛṣayo vedapāragāḥ || 13 ||
BRP013.014.1 svastyātreyā iti khyātāḥ kiñca tridhanavarjitāḥ |
BRP013.014.2 kakṣeyos tanayās tv āsaṃs traya eva mahārathāḥ || 14 ||
BRP013.015.1 sabhānaraś cākṣuṣaś ca paramanyus tathaiva ca |
BRP013.015.2 sabhānarasya putras tu vidvān kālānalo nṛpaḥ || 15 ||
BRP013.016.1 kālānalasya dharmajñaḥ sṛñjayo nāma vai sutaḥ |
BRP013.016.2 sṛñjayasyābhavat putro vīro rājā purañjayaḥ || 16 ||
BRP013.017.1 janamejayo muniśreṣṭhāḥ purañjayasuto 'bhavat |
BRP013.017.2 janamejayasya rājarṣer mahāśālo 'bhavat sutaḥ || 17 ||
BRP013.018.1 deveṣu sa parijñātaḥ pratiṣṭhitayaśā bhuvi |
BRP013.018.2 mahāmanā nāma suto mahāśālasya viśrutaḥ || 18 ||
BRP013.019.1 jajñe vīraḥ suragaṇaiḥ pūjitaḥ sumahāmanāḥ |
BRP013.019.2 mahāmanās tu putrau dvau janayām āsa bho dvijāḥ || 19 ||
BRP013.020.1 uśīnaraṃ ca dharmajñaṃ titikṣuṃ ca mahābalam |
BRP013.020.2 uśīnarasya patnyas tu pañca rājarṣivaṃśajāḥ || 20 ||
BRP013.021.1 nṛgā kṛmir navā darvā pañcamī ca dṛṣadvatī |
BRP013.021.2 uśīnarasya putrās tu pañca tāsu kulodvahāḥ || 21 ||
BRP013.022.1 tapasā caiva mahatā jātā vṛddhasya cātmajāḥ |
BRP013.022.2 nṛgāyās tu nṛgaḥ putraḥ kṛmyāṃ kṛmir ajāyata || 22 ||
BRP013.023.1 navāyās tu navaḥ putro darvāyāḥ suvrato 'bhavat |
BRP013.023.2 dṛṣadvatyās tu sañjajñe śibir auśīnaro nṛpaḥ || 23 ||
BRP013.024.1 śibes tu śibayo viprā yaudheyās tu nṛgasya ha |
BRP013.024.2 navasya navarāṣṭraṃ tu kṛmes tu kṛmilā purī || 24 ||
BRP013.025.1 suvratasya tathāmbaṣṭhāḥ śibiputrān nibodhata |
BRP013.025.2 śibes tu śibayaḥ putrāś catvāro lokaviśrutāḥ || 25 ||
BRP013.026.1 vṛṣadarbhaḥ suvīraś ca kekayo madrakas tathā |
BRP013.026.2 teṣāṃ janapadāḥ sphītā kekayā madrakās tathā || 26 ||
BRP013.027.1 vṛṣadarbhāḥ suvīrāś ca titikṣos tu prajās tv imāḥ |
BRP013.027.2 titikṣur abhavad rājā pūrvasyāṃ diśi bho dvijāḥ || 27 ||
52
BRP013.028.1 uṣadratho mahāvīryaḥ phenas tasya suto 'bhavat |
BRP013.028.2 phenasya sutapā jajñe tataḥ sutapaso baliḥ || 28 ||
BRP013.029.1 jāto mānuṣayonau tu sa rājā kāñcaneṣudhiḥ |
BRP013.029.2 mahāyogī sa tu balir babhūva nṛpatiḥ purā || 29 ||
BRP013.030.1 putrān utpādayām āsa pañca vaṃśakarān bhuvi |
BRP013.030.2 aṅgaḥ prathamato jajñe vaṅgaḥ suhmas tathaiva ca || 30 ||
BRP013.031.1 puṇḍraḥ kaliṅgaś ca tathā bāleyaṃ kṣatram ucyate |
BRP013.031.2 bāleyā brāhmaṇāś caiva tasya vaṃśakarā bhuvi || 31 ||
BRP013.032.1 baleś ca brahmaṇā datto varaḥ prītena bho dvijāḥ |
BRP013.032.2 mahāyogitvam āyuś ca kalpasya parimāṇataḥ || 32 ||
BRP013.033.1 bale cāpratimatvaṃ vai dharmatattvārthadarśanam |
BRP013.033.2 saṅgrāme cāpy ajeyatvaṃ dharme caiva pradhānatām || 33 ||
BRP013.034.1 trailokyadarśanaṃ cāpi prādhānyaṃ prasave tathā |
BRP013.034.2 caturo niyatān varṇāṃs tvaṃ ca sthāpayiteti ca || 34 ||
BRP013.035.1 ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau |
BRP013.035.2 kālena mahatā viprāḥ svaṃ ca sthānam upāgamat || 35 ||
BRP013.036.1 teṣāṃ janapadāḥ pañca aṅgā vaṅgāḥ sasuhmakāḥ |
BRP013.036.2 kaliṅgāḥ puṇḍrakāś caiva prajās tv aṅgasya sāmpratam || 36 ||
BRP013.037.1 aṅgaputro mahān āsīd rājendro dadhivāhanaḥ |
BRP013.037.2 dadhivāhanaputras tu rājā diviratho 'bhavat || 37 ||
BRP013.038.1 putro divirathasyāsīc chakratulyaparākramaḥ |
BRP013.038.2 vidvān dharmaratho nāma tasya citrarathaḥ sutaḥ || 38 ||
BRP013.039.1 tena dharmarathenātha tadā kālañjare girau |
BRP013.039.2 yajatā saha śakreṇa somaḥ pīto mahātmanā || 39 ||
BRP013.040.1 atha citrarathasyāpi putro daśaratho 'bhavat |
BRP013.040.2 lomapāda iti khyāto yasya śāntā sutābhavat || 40 ||
BRP013.041.1 tasya dāśarathir vīraś caturaṅgo mahāyaśāḥ |
BRP013.041.2 ṛṣyaśṛṅgaprasādena jajñe vaṃśavivardhanaḥ || 41 ||
BRP013.042.1 caturaṅgasya putras tu pṛthulākṣa iti smṛtaḥ |
BRP013.042.2 pṛthulākṣasuto rājā campo nāma mahāyaśāḥ || 42 ||
BRP013.043.1 campasya tu purī campā yā māliny abhavat purā |
BRP013.043.2 pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat || 43 ||
BRP013.044.1 tato vaibhāṇḍakis tasya vāraṇaṃ śakravāraṇam |
BRP013.044.2 avatārayām āsa mahīṃ mantrair vāhanam uttamam || 44 ||
BRP013.045.1 haryaṅgasya sutas tatra rājā bhadrarathaḥ smṛtaḥ |
BRP013.045.2 putro bhadrarathasyāsīd bṛhatkarmā prajeśvaraḥ || 45 ||
BRP013.046.1 bṛhaddarbhaḥ sutas tasya yasmāj jajñe bṛhanmanāḥ |
BRP013.046.2 bṛhanmanās tu rājendro janayām āsa vai sutam || 46 ||
53
BRP013.047.1 nāmnā jayadrathaṃ nāma yasmād dṛḍharatho nṛpaḥ |
BRP013.047.2 āsīd dṛḍharathasyāpi viśvajij janamejayī || 47 ||
BRP013.048.1 dāyādas tasya vaikarṇo vikarṇas tasya cātmajaḥ |
BRP013.048.2 tasya putraśataṃ tv āsīd aṅgānāṃ kulavardhanam || 48 ||
BRP013.049.1 ete 'ṅgavaṃśajāḥ sarve rājānaḥ kīrtitā mayā |
BRP013.049.2 satyavratā mahātmānaḥ prajāvanto mahārathāḥ || 49 ||
BRP013.050.1 ṛceyos tu muniśreṣṭhā raudrāśvatanayasya vai |
BRP013.050.2 śṛṇudhvaṃ sampravakṣyāmi vaṃśaṃ rājñas tu bho dvijāḥ || 50 ||
BRP013.051.1 ṛceyos tanayo rājā matināro mahīpatiḥ |
BRP013.051.2 matinārasutās tv āsaṃs trayaḥ paramadhārmikāḥ || 51 ||
BRP013.052.1 vasurodhaḥ pratirathaḥ subāhuś caiva dhārmikaḥ |
BRP013.052.2 sarve vedavidaś caiva brahmaṇyāḥ satyavādinaḥ || 52 ||
BRP013.053.1 ilā nāma tu yasyāsīt kanyā vai munisattamāḥ |
BRP013.053.2 brahmavādiny adhistrī sā taṃsus tām abhyagacchata || 53 ||
BRP013.054.1 taṃsoḥ suto 'tha rājarṣir dharmanetraḥ pratāpavān |
BRP013.054.2 brahmavādī parākrāntas tasya bhāryopadānavī || 54 ||
BRP013.055.1 upadānavī tataḥ putrāṃś caturo 'janayac chubān |
BRP013.055.2 duṣyantam atha suṣmantaṃ pravīram anaghaṃ tathā || 55 ||
BRP013.056.1 duṣyantasya tu dāyādo bharato nāma vīryavān |
BRP013.056.2 sa sarvadamano nāma nāgāyutabalo mahān || 56 ||
BRP013.057.1 cakravartī suto jajñe duṣyantasya mahātmanaḥ |
BRP013.057.2 śakuntalāyāṃ bharato yasya nāmnā tu bhāratāḥ || 57 ||
BRP013.058.1 bharatasya vinaṣṭeṣu tanayeṣu mahīpateḥ |
BRP013.058.2 mātṝṇāṃ tu prakopeṇa mayā tat kathitaṃ purā || 58 ||
BRP013.059.1 bṛhaspater aṅgirasaḥ putro vipro mahāmuniḥ |
BRP013.059.2 ayājayad bharadvājo mahadbhiḥ kratubhir vibhuḥ || 59 ||
BRP013.060.1 pūrvaṃ tu vitathe tasya kṛte vai putrajanmani |
BRP013.060.2 tato 'tha vitatho nāma bharadvājāt suto 'bhavat || 60 ||
BRP013.061.1 tato 'tha vitathe jāte bharatas tu divaṃ yayau |
BRP013.061.2 vitathaṃ cābhiṣicyātha bharadvājo vanaṃ yayau || 61 ||
BRP013.062.1 sa cāpi vitathaḥ putrāñ janayām āsa pañca vai |
BRP013.062.2 suhotraṃ ca suhotāraṃ gayaṃ gargaṃ tathaiva ca || 62 ||
BRP013.063.1 kapilaṃ ca mahātmānaṃ suhotrasya sutadvayam |
BRP013.063.2 kāśikaṃ ca mahāsatyaṃ tathā gṛtsamatiṃ nṛpam || 63 ||
BRP013.064.1 tathā gṛtsamateḥ putrā brāhmaṇāḥ kṣatriyā viśaḥ |
BRP013.064.2 kāśikasya tu kāśeyaḥ putro dīrghatapās tathā || 64 ||
BRP013.065.1 babhūva dīrghatapaso vidvān dhanvantariḥ sutaḥ |
BRP013.065.2 dhanvantares tu tanayaḥ ketumān iti viśrutaḥ || 65 ||
BRP013.066.1 tathā ketumataḥ putro vidvān bhīmarathaḥ smṛtaḥ |
BRP013.066.2 putro bhīmarathasyāpi vārāṇasyadhipo 'bhavat || 66 ||
54
BRP013.067.1 divodāsa iti khyātaḥ sarvakṣatrapraṇāśanaḥ |
BRP013.067.2 divodāsasya putras tu vīro rājā pratardanaḥ || 67 ||
BRP013.068.1 pratardanasya putrau dvau vatso bhārgava eva ca |
BRP013.068.2 alarko rājaputras tu rājā sanmatimān bhuvi || 68 ||
BRP013.069.1 haihayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ |
BRP013.069.2 ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt || 69 ||
BRP013.070.1 bhadraśreṇyasya putreṇa durdamena mahātmanā |
BRP013.070.2 divodāsena bāleti ghṛṇayāsau visarjitaḥ || 70 ||
BRP013.071.1 aṣṭāratho nāma nṛpaḥ suto bhīmarathasya vai |
BRP013.071.2 tena putreṇa bālasya prahṛtaṃ tasya bho dvijāḥ || 71 ||
BRP013.072.1 vairasyāntaṃ muniśreṣṭhāḥ kṣatriyeṇa vidhitsatā |
BRP013.072.2 alarkaḥ kāśirājas tu brahmaṇyaḥ satyasaṅgaraḥ || 72 ||
BRP013.073.1 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca |
BRP013.073.2 yuvā rūpeṇa sampanna āsīt kāśikulodvahaḥ || 73 ||
BRP013.074.1 lopāmudrāprasādena paramāyur avāpa saḥ |
BRP013.074.2 vayaso 'nte muniśreṣṭhā hatvā kṣemakarākṣasam || 74 ||
BRP013.075.1 ramyāṃ niveśayām āsa purīṃ vārāṇasīṃ nṛpaḥ |
BRP013.075.2 alarkasya tu dāyādaḥ kṣemako nāma pārthivaḥ || 75 ||
BRP013.076.1 kṣemakasya tu putro vai varṣaketus tato 'bhavat |
BRP013.076.2 varṣaketoś ca dāyādo vibhur nāma prajeśvaraḥ || 76 ||
BRP013.077.1 ānartas tu vibhoḥ putraḥ sukumāras tato 'bhavat |
BRP013.077.2 sukumārasya putras tu satyaketur mahārathaḥ || 77 ||
BRP013.078.1 suto 'bhavan mahātejā rājā paramadhārmikaḥ |
BRP013.078.2 vatsasya vatsabhūmis tu bhargabhūmis tu bhārgavāt || 78 ||
BRP013.079.1 ete tv aṅgirasaḥ putrā jātā vaṃśe 'tha bhārgave |
BRP013.079.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca munisattamāḥ || 79 ||
BRP013.080.1 ājamīḍho 'paro vaṃśaḥ śrūyatāṃ dvijasattamāḥ |
BRP013.080.2 suhotrasya bṛhat putro bṛhatas tanayās trayaḥ || 80 ||
BRP013.081.1 ajamīḍho dvimīḍhaś ca purumīḍhaś ca vīryavān |
BRP013.081.2 ajamīḍhasya patnyas tu tisro vai yaśasānvitāḥ || 81 ||
BRP013.082.1 nīlī ca keśinī caiva dhūminī ca varāṅganāḥ |
BRP013.082.2 ajamīḍhasya keśinyāṃ jajñe jahnuḥ pratāpavān || 82 ||
BRP013.083.1 ājahre yo mahāsattraṃ sarvamedhamakhaṃ vibhum |
BRP013.083.2 patilobhena yaṃ gaṅgā vinīteva sasāra ha || 83 ||
BRP013.084.1 necchataḥ plāvayām āsa tasya gaṅgā ca tat sadaḥ |
BRP013.084.2 tat tayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ || 84 ||
BRP013.085.1 jahnur apy abravīd gaṅgāṃ kruddho viprās tadā nṛpaḥ |
BRP013.085.2 eṣa te triṣu lokeṣu saṅkṣipyāpaḥ pibāmy aham |
BRP013.085.3 asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi || 85 ||
55
BRP013.086.1 tataḥ pītāṃ mahātmāno dṛṣṭvā gaṅgāṃ maharṣayaḥ |
BRP013.086.2 upaninyur mahābhāgā duhitṛtvena jāhnavīm || 86 ||
BRP013.087.1 yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat |
BRP013.087.2 gaṅgāśāpena dehārdhaṃ yasyāḥ paścān nadīkṛtam || 87 ||
BRP013.088.1 jahnos tu dayitaḥ putro ajako nāma vīryavān |
BRP013.088.2 ajakasya tu dāyādo balākāśvo mahīpatiḥ || 88 ||
BRP013.089.1 babhūva mṛgayāśīlaḥ kuśikas tasya cātmajaḥ |
BRP013.089.2 pahnavaiḥ saha saṃvṛddho rājā vanacaraiḥ saha || 89 ||
BRP013.090.1 kuśikas tu tapas tepe putram indrasamaṃ vibhum |
BRP013.090.2 labheyam iti taṃ śakras trāsād abhyetya jajñivān || 90 ||
BRP013.091.1 sa gādhir abhavad rājā maghavā kauśikaḥ svayam |
BRP013.091.2 viśvāmitras tu gādheyo viśvāmitrāt tathāṣṭakaḥ || 91 ||
BRP013.092.1 aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā |
BRP013.092.2 ājamīḍho 'paro vaṃśaḥ śrūyatāṃ munisattamāḥ || 92 ||
BRP013.093.1 ajamīḍhāt tu nīlyāṃ vai suśāntir udapadyata |
BRP013.093.2 purujātiḥ suśānteś ca bāhyāśvaḥ purujātitaḥ || 93 ||
BRP013.094.1 bāhyāśvatanayāḥ pañca sphītā janapadāvṛtāḥ |
BRP013.094.2 mudgalaḥ sṛñjayaś caiva rājā bṛhadiṣus tadā || 94 ||
BRP013.095.1 yavīnaraś ca vikrāntaḥ kṛmilāśvaś ca pañcamaḥ |
BRP013.095.2 pañcaite rakṣaṇāyālaṃ deśānām iti viśrutāḥ || 95 ||
BRP013.096.1 pañcānāṃ te tu pañcālāḥ sphītā janapadāvṛtāḥ |
BRP013.096.2 alaṃ saṃrakṣaṇe teṣāṃ pañcālā iti viśrutāḥ || 96 ||
56
BRP013.097.1 mudgalasya tu dāyādo maudgalyaḥ sumahāyaśāḥ |
BRP013.097.2 indrasenā yato garbhaṃ vadhnyaṃ ca pratyapadyata || 97 ||
BRP013.098.1 āsīt pañcajanaḥ putraḥ sṛñjayasya mahātmanaḥ |
BRP013.098.2 sutaḥ pañcajanasyāpi somadatto mahīpatiḥ || 98 ||
BRP013.099.1 somadattasya dāyādaḥ sahadevo mahāyaśāḥ |
BRP013.099.2 sahadevasutaś cāpi somako nāma viśrutaḥ || 99 ||
BRP013.100.1 ajamīḍhasuto jātaḥ kṣīṇe vaṃśe tu somakaḥ |
BRP013.100.2 somakasya suto jantur yasya putraśataṃ babhau || 100 ||
BRP013.101.1 teṣāṃ yavīyān pṛṣato drupadasya pitā prabhuḥ |
BRP013.101.2 ājamīḍhāḥ smṛtāś caite mahātmānas tu somakāḥ || 101 ||
BRP013.102.1 mahiṣī tv ajamīḍhasya dhūminī putragṛddhinī |
BRP013.102.2 pativratā mahābhāgā kulajā munisattamāḥ || 102 ||
BRP013.103.1 sā ca putrārthinī devī vratacaryāsamanvitā |
BRP013.103.2 tato varṣāyutaṃ taptvā tapaḥ paramaduścaram || 103 ||
BRP013.104.1 hutvāgniṃ vidhivat sā tu pavitrā mitabhojanā |
BRP013.104.2 agnihotrakuśeṣv eva suṣvāpa munisattamāḥ || 104 ||
BRP013.105.1 dhūminyā sa tayā devyā tv ajamīḍhaḥ samīyivān |
BRP013.105.2 ṛkṣaṃ sañjanayām āsa dhūmravarṇaṃ sudarśanam || 105 ||
BRP013.106.1 ṛkṣāt saṃvaraṇo jajñe kuruḥ saṃvaraṇāt tathā |
BRP013.106.2 yaḥ prayāgād atikramya kurukṣetraṃ cakāra ha || 106 ||
BRP013.107.1 puṇyaṃ ca ramaṇīyaṃ ca puṇyakṛdbhir niṣevitam |
BRP013.107.2 tasyānvavāyaḥ sumahān yasya nāmnātha kauravāḥ || 107 ||
BRP013.108.1 kuroś ca putrāś catvāraḥ sudhanvā sudhanus tathā |
BRP013.108.2 parīkṣic ca mahābāhuḥ pravaraś cārimejayaḥ || 108 ||
BRP013.109.1 parīkṣitas tu dāyādo dhārmiko janamejayaḥ |
BRP013.109.2 śrutaseno 'grasenaś ca bhīmasenaś ca nāmataḥ || 109 ||
57
BRP013.110.1 ete sarve mahābhāgā vikrāntā balaśālinaḥ |
BRP013.110.2 janamejayasya putras tu suratho matimāṃs tathā || 110 ||
BRP013.111.1 surathasya tu vikrāntaḥ putro jajñe vidūrathaḥ |
BRP013.111.2 vidūrathasya dāyāda ṛkṣa eva mahārathaḥ || 111 ||
BRP013.112.1 dvitīyas tu bharadvājān nāmnā tenaiva viśrutaḥ |
BRP013.112.2 dvāv ṛkṣau somavaṃśe 'smin dvāv eva ca parīkṣitau || 112 ||
BRP013.113.1 bhīmasenās trayo viprā dvau cāpi janamejayau |
BRP013.113.2 ṛkṣasya tu dvitīyasya bhīmaseno 'bhavat sutaḥ || 113 ||
BRP013.114.1 pratīpo bhīmasenāt tu pratīpasya tu śāntanuḥ |
BRP013.114.2 devāpir bāhlikaś caiva traya eva mahārathāḥ || 114 ||
BRP013.115.1 śāntanos tv abhavad bhīṣmas tasmin vaṃśe dvijottamāḥ |
BRP013.115.2 bāhlikasya tu rājarṣer vaṃśaṃ śṛṇuta bho dvijāḥ || 115 ||
BRP013.116.1 bāhlikasya sutaś caiva somadatto mahāyaśāḥ |
BRP013.116.2 jajñire somadattāt tu bhūrir bhūriśravāḥ śalaḥ || 116 ||
BRP013.117.1 upādhyāyas tu devānāṃ devāpir abhavan muniḥ |
BRP013.117.2 cyavanaputraḥ kṛtaka iṣṭa āsīn mahātmanaḥ || 117 ||
BRP013.118.1 śāntanus tv abhavad rājā kauravāṇāṃ dhurandharaḥ |
BRP013.118.2 śāntanoḥ sampravakṣyāmi vaṃśaṃ trailokyaviśrutam || 118 ||
BRP013.119.1 gāṅgaṃ devavrataṃ nāma putraṃ so 'janayat prabhuḥ |
BRP013.119.2 sa tu bhīṣma iti khyātaḥ pāṇḍavānāṃ pitāmahaḥ || 119 ||
BRP013.120.1 kālī vicitravīryaṃ tu janayām āsa bho dvijāḥ |
BRP013.120.2 śāntanor dayitaṃ putraṃ dharmātmānam akalmaṣam || 120 ||
BRP013.121.1 kṛṣṇadvaipāyanāc caiva kṣetre vaicitravīryake |
BRP013.121.2 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpy ajījanat || 121 ||
BRP013.122.1 dhṛtarāṣṭras tu gāndhāryāṃ putrān utpādayac chatam |
BRP013.122.2 teṣāṃ duryodhanaḥ śreṣṭhaḥ sarveṣām api sa prabhuḥ || 122 ||
58
BRP013.123.1 pāṇḍor dhanañjayaḥ putraḥ saubhadras tasya cātmajaḥ |
BRP013.123.2 abhimanyoḥ parīkṣit tu pitā pārīkṣitasya ha || 123 ||
BRP013.124.1 pārīkṣitasya kāśyāyāṃ dvau putrau sambabhūvatuḥ |
BRP013.124.2 candrāpīḍas tu nṛpatiḥ sūryāpīḍaś ca mokṣavit || 124 ||
BRP013.125.1 candrāpīḍasya putrāṇāṃ śatam uttamadhanvinām |
BRP013.125.2 jānamejayam ity evaṃ kṣātraṃ bhuvi pariśrutam || 125 ||
BRP013.126.1 teṣāṃ jyeṣṭhas tu tatrāsīt pure vāraṇasāhvaye |
BRP013.126.2 satyakarṇo mahābāhur yajvā vipuladakṣiṇaḥ || 126 ||
BRP013.127.1 satyakarṇasya dāyādaḥ śvetakarṇaḥ pratāpavān |
BRP013.127.2 aputraḥ sa tu dharmātmā praviveśa tapovanam || 127 ||
BRP013.128.1 tasmād vanagatā garbhaṃ yādavī pratyapadyata |
BRP013.128.2 sucāror duhitā subhrūr mālinī grāhamālinī || 128 ||
BRP013.129.1 sambhūte sa ca garbhe ca śvetakarṇaḥ prajeśvaraḥ |
BRP013.129.2 anvagacchat kṛtaṃ pūrvaṃ mahāprasthānam acyutam || 129 ||
BRP013.130.1 sā tu dṛṣṭvā priyaṃ taṃ tu mālinī pṛṣṭhato 'nvagāt |
BRP013.130.2 sucāror duhitā sādhvī vane rājīvalocanā || 130 ||
BRP013.131.1 pathi sā suṣuve bālā sukumāraṃ kumārakam |
BRP013.131.2 tam apāsyātha tatraiva rājānaṃ sānvagacchata || 131 ||
BRP013.132.1 pativratā mahābhāgā draupadīva purā satī |
BRP013.132.2 kumāraḥ sukumāro 'sau giripṛṣṭhe ruroda ha || 132 ||
BRP013.133.1 dayārthaṃ tasya meghās tu prādurāsan mahātmanaḥ |
BRP013.133.2 śraviṣṭhāyās tu putrau dvau paippalādiś ca kauśikaḥ || 133 ||
BRP013.134.1 dṛṣṭvā kṛpānvitau gṛhya tau prākṣālayatāṃ jale |
BRP013.134.2 nighṛṣṭau tasya pārśvau tu śilāyāṃ rudhiraplutau || 134 ||
BRP013.135.1 ajaśyāmaḥ sa pārśvābhyāṃ ghṛṣṭābhyāṃ susamāhitaḥ |
BRP013.135.2 ajaśyāmau tu tatpārśvau devena sambabhūvatuḥ || 135 ||
BRP013.136.1 athājapārśva iti vai cakrāte nāma tasya tau |
BRP013.136.2 sa tu remakaśālāyāṃ dvijābhyām abhivardhitaḥ || 136 ||
BRP013.137.1 remakasya tu bhāryā tam udvahat putrakāraṇāt |
BRP013.137.2 rematyāḥ sa tu putro 'bhūd brāhmaṇau sacivau tu tau || 137 ||
BRP013.138.1 teṣāṃ putrāś ca pautrāś ca yugapattulyajīvinaḥ |
BRP013.138.2 sa eṣa pauravo vaṃśaḥ pāṇḍavānāṃ mahātmanām || 138 ||
BRP013.139.1 śloko 'pi cātra gīto 'yaṃ nāhuṣeṇa yayātinā |
BRP013.139.2 jarāsaṅkramaṇe pūrvaṃ tadā prītena dhīmatā || 139 ||
BRP013.140.1 acandrārkagrahā bhūmir bhaved iyam asaṃśayam |
BRP013.140.2 apauravā mahī naiva bhaviṣyati kadācana || 140 ||
59
BRP013.141.1 eṣa vaḥ pauravo vaṃśo vikhyātaḥ kathito mayā |
BRP013.141.2 turvasos tu pravakṣyāmi druhyoś cānor yados tathā || 141 ||
BRP013.142.1 turvasos tu suto vahnir gobhānus tasya cātmajaḥ |
BRP013.142.2 gobhānos tu suto rājā aiśānur aparājitaḥ || 142 ||
BRP013.143.1 karandhamas tu aiśānor maruttas tasya cātmajaḥ |
BRP013.143.2 anyas tv āvikṣito rājā maruttaḥ kathito mayā || 143 ||
BRP013.144.1 anapatyo 'bhavad rājā yajvā vipuladakṣiṇaḥ |
BRP013.144.2 duhitā saṃyatā nāma tasyāsīt pṛthivīpateḥ || 144 ||
BRP013.145.1 dakṣiṇārthaṃ tu sā dattā saṃvartāya mahātmane |
BRP013.145.2 duṣyantaṃ pauravaṃ cāpi lebhe putram akalmaṣam || 145 ||
BRP013.146.1 evaṃ yayātiśāpena jarāsaṅkramaṇe tadā |
BRP013.146.2 pauravaṃ turvasor vaṃśaṃ praviveśa dvijottamāḥ || 146 ||
BRP013.147.1 duṣyantasya tu dāyādaḥ karūromaḥ prajeśvaraḥ |
BRP013.147.2 karūromād athāhrīdaś catvāras tasya cātmajāḥ || 147 ||
BRP013.148.1 pāṇḍyaś ca keralaś caiva kālaś colaś ca pārthivaḥ |
BRP013.148.2 druhyoś ca tanayo rājan babhrusetuś ca pārthivaḥ || 148 ||
BRP013.149.1 aṅgārasetus tatputro marutāṃ patir ucyate |
BRP013.149.2 yauvanāśvena samare kṛcchreṇa nihato balī || 149 ||
BRP013.150.1 yuddhaṃ sumahad apy āsīn māsān paricarad daśa |
BRP013.150.2 aṅgārasetor dāyādo gāndhāro nāma pārthivaḥ || 150 ||
BRP013.151.1 khyāyate yasya nāmnā vai gāndhāraviṣayo mahān |
BRP013.151.2 gāndhāradeśajāś caiva turagā vājināṃ varāḥ || 151 ||
BRP013.152.1 anos tu putro dharmo 'bhūd dyūtas tasyātmajo 'bhavat |
BRP013.152.2 dyūtād vanaduho jajñe pracetās tasya cātmajaḥ || 152 ||
BRP013.153.1 pracetasaḥ sucetās tu kīrtitās tv anavo mayā |
BRP013.153.2 babhūvus tu yadoḥ putrāḥ pañca devasutopamāḥ || 153 ||
BRP013.154.1 sahasrādaḥ payodaś ca kroṣṭā nīlo 'ñjikas tathā |
BRP013.154.2 sahasrādasya dāyādās trayaḥ paramadhārmikāḥ || 154 ||
BRP013.155.1 haihayaś ca hayaś caiva rājā veṇuhayas tathā |
BRP013.155.2 haihayasyābhavat putro dharmanetra iti śrutaḥ || 155 ||
BRP013.156.1 dharmanetrasya kārtas tu sāhañjas tasya cātmajaḥ |
BRP013.156.2 sāhañjanī nāma purī tena rājñā niveśitā || 156 ||
BRP013.157.1 āsīn mahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān |
BRP013.157.2 bhadraśreṇyasya dāyādo durdamo nāma viśrutaḥ || 157 ||
BRP013.158.1 durdamasya suto dhīmān kanako nāma nāmataḥ |
BRP013.158.2 kanakasya tu dāyādāś catvāro lokaviśrutāḥ || 158 ||
60
BRP013.159.1 kṛtavīryaḥ kṛtaujāś ca kṛtadhanvā tathaiva ca |
BRP013.159.2 kṛtāgnis tu caturtho 'bhūt kṛtavīryād athārjunaḥ || 159 ||
BRP013.160.1 yo 'sau bāhusahasreṇa saptadvīpeśvaro 'bhavat |
BRP013.160.2 jigāya pṛthivīm eko rathenādityavarcasā || 160 ||
BRP013.161.1 sa hi varṣāyutaṃ taptvā tapaḥ paramaduścaram |
BRP013.161.2 dattam ārādhayām āsa kārtavīryo 'trisambhavam || 161 ||
BRP013.162.1 tasmai datto varān prādāc caturo bhūritejasaḥ |
BRP013.162.2 pūrvaṃ bāhusahasraṃ tu prārthitaṃ sumahad varam || 162 ||
BRP013.163.1 adharme 'dhīyamānasya sadbhis tatra nivāraṇam |
BRP013.163.2 ugreṇa pṛthivīṃ jitvā dharmeṇaivānurañjanam || 163 ||
BRP013.164.1 saṅgrāmān subahūñ jitvā hatvā cārīn sahasraśaḥ |
BRP013.164.2 saṅgrāme vartamānasya vadhaṃ cābhyadhikād raṇe || 164 ||
BRP013.165.1 tasya bāhusahasraṃ tu yudhyataḥ kila bho dvijāḥ |
BRP013.165.2 yogād yogīśvarasyeva prādurbhavati māyayā || 165 ||
BRP013.166.1 teneyaṃ pṛthivī sarvā saptadvīpā sapattanā |
BRP013.166.2 sasamudrā sanagarā ugreṇa vidhinā jitā || 166 ||
BRP013.167.1 tena saptasu dvīpeṣu sapta yajñaśatāni ca |
BRP013.167.2 prāptāni vidhinā rājñā śrūyante munisattamāḥ || 167 ||
BRP013.168.1 sarve yajñā muniśreṣṭhāḥ sahasraśatadakṣiṇāḥ |
BRP013.168.2 sarve kāñcanayūpāś ca sarve kāñcanavedayaḥ || 168 ||
BRP013.169.1 sarve devair muniśreṣṭhā vimānasthair alaṅkṛtaiḥ |
BRP013.169.2 gandharvair apsarobhiś ca nityam evopaśobhitāḥ || 169 ||
BRP013.170.1 yasya yajñe jagau gāthāṃ gandharvo nāradas tathā |
BRP013.170.2 varīdāsātmajo vidvān mahimnā tasya vismitaḥ || 170 ||

nārada uvāca:

BRP013.171.1 na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ |
BRP013.171.2 yajñair dānais tapobhiś ca vikrameṇa śrutena ca || 171 ||
BRP013.172.1 sa hi saptasu dvīpeṣu carmī khaḍgī śarāsanī |
BRP013.172.2 rathī dvīpān anucaran yogī sandṛśyate nṛbhiḥ || 172 ||
BRP013.173.1 anaṣṭadravyatā caiva na śoko na ca vibhramaḥ |
BRP013.173.2 prabhāveṇa mahārājñaḥ prajā dharmeṇa rakṣataḥ || 173 ||
BRP013.174.1 sa sarvaratnabhāk samrāṭ cakravartī babhūva ha |
BRP013.174.2 sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva ca || 174 ||
BRP013.175.1 saiva vṛṣṭyā parjanyo yogitvād arjuno 'bhavat |
BRP013.175.2 sa vai bāhusahasreṇa jyāghātakaṭhinatvacā || 175 ||
BRP013.176.1 bhāti raśmisahasreṇa śaradīva ca bhāskaraḥ |
BRP013.176.2 sa hi nāgān manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ || 176 ||
BRP013.177.1 karkoṭakasutāñ jitvā puryāṃ tasyāṃ nyaveśayat |
BRP013.177.2 sa vai vegaṃ samudrasya prāvṛṭkāle 'mbujekṣaṇaḥ || 177 ||
61
BRP013.178.1 krīḍann iva bhujodbhinnaṃ pratisrotaś cakāra ha |
BRP013.178.2 luṇṭhitā krīḍatā tena nadī tadgrāmamālinī || 178 ||
BRP013.179.1 caladūrmisahasreṇa śaṅkitābhyeti narmadā |
BRP013.179.2 tasya bāhusahasreṇa kṣipyamāṇe mahodadhau || 179 ||
BRP013.180.1 bhayān nilīnā niśceṣṭhāḥ pātālasthā mahīsurāḥ |
BRP013.180.2 cūrṇīkṛtamahāvīciṃ calanmīnamahātimim || 180 ||
BRP013.181.1 mārutāviddhaphenaugham āvartakṣobhasaṅkulam |
BRP013.181.2 prāvartayat tadā rājā sahasreṇa ca bāhunā || 181 ||
BRP013.182.1 devāsurasamākṣiptaḥ kṣīrodam iva mandaraḥ |
BRP013.182.2 mandarakṣobhacakitā amṛtotpādaśaṅkitāḥ || 182 ||
BRP013.183.1 sahasotpatitā bhītā bhīmaṃ dṛṣṭvā nṛpottamam |
BRP013.183.2 natā niścalamūrdhāno babhūvus te mahoragāḥ || 183 ||
BRP013.184.1 sāyāhne kadalīkhaṇḍāḥ kampitā iva vāyunā |
BRP013.184.2 sa vai baddhvā dhanur jyābhir utsiktaṃ pañcabhiḥ śaraiḥ || 184 ||
BRP013.185.1 laṅkeśaṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt |
BRP013.185.2 nirjitya vaśam ānīya māhiṣmatyāṃ babandha tam || 185 ||
BRP013.186.1 śrutvā tu baddhaṃ paulastyaṃ rāvaṇaṃ tv arjunena ca |
BRP013.186.2 tato gatvā pulastyas tam arjunaṃ dadṛśe svayam || 186 ||
BRP013.187.1 mumoca rakṣaḥ paulastyaṃ pulastyenābhiyācitaḥ |
BRP013.187.2 yasya bāhusahasrasya babhūva jyātalasvanaḥ || 187 ||
BRP013.188.1 yugānte toyadasyeva sphuṭato hy aśaner iva |
BRP013.188.2 aho bata mṛdhe vīryaṃ bhārgavasya yad acchinat || 188 ||
BRP013.189.1 rājño bāhusahasrasya haimaṃ tālavanaṃ yathā |
BRP013.189.2 tṛṣitena kadācit sa bhikṣitaś citrabhānunā || 189 ||
BRP013.190.1 sa bhikṣām adadād vīraḥ sapta dvīpān vibhāvasoḥ |
BRP013.190.2 purāṇi grāmaghoṣāṃś ca viṣayāṃś caiva sarvaśaḥ || 190 ||
BRP013.191.1 jajvāla tasya sarvāṇi citrabhānur didhṛkṣayā |
BRP013.191.2 sa tasya puruṣendrasya prabhāveṇa mahātmanaḥ || 191 ||
BRP013.192.1 dadāha kārtavīryasya śailāṃś caiṣa vanāni ca |
BRP013.192.2 sa śūnyam āśramaṃ ramyaṃ varuṇasyātmajasya vai || 192 ||
BRP013.193.1 dadāha balavadbhītaś citrabhānuḥ sa haihayaḥ |
BRP013.193.2 yaṃ lebhe varuṇaḥ putraṃ purā bhāsvantam uttamam || 193 ||
BRP013.194.1 vasiṣṭhaṃ nāma sa muniḥ khyāta āpava ity uta |
BRP013.194.2 yatrāpavas tu taṃ krodhāc chaptavān arjunaṃ vibhuḥ || 194 ||
BRP013.195.1 yasmān na varjitam idaṃ vanaṃ te mama haihaya |
BRP013.195.2 tasmāt te duṣkaraṃ karma kṛtam anyo haniṣyati || 195 ||
BRP013.196.1 rāmo nāma mahābāhur jāmadagnyaḥ pratāpavān |
BRP013.196.2 chittvā bāhusahasraṃ te pramathya tarasā balī || 196 ||
62
BRP013.197.1 tapasvī brāhmaṇas tvāṃ tu haniṣyati sa bhārgavaḥ |
BRP013.197.2 anaṣṭadravyatā yasya babhūvāmitrakarṣiṇaḥ || 197 ||
BRP013.198.1 pratāpena narendrasya prajā dharmeṇa rakṣataḥ |
BRP013.198.2 prāptas tato 'sya mṛtyur vai tasya śāpān mahāmuneḥ || 198 ||
BRP013.199.1 varas tathaiva bho viprāḥ svayam eva vṛtaḥ purā |
BRP013.199.2 tasya putraśataṃ tv āsīt pañca śeṣā mahātmanaḥ || 199 ||
BRP013.200.1 kṛtāstrā balinaḥ śūrā dharmātmāno yaśasvinaḥ |
BRP013.200.2 śūrasenaś ca śūraś ca vṛṣaṇo madhupadhvajaḥ || 200 ||
BRP013.201.1 jayadhvajaś ca nāmnāsīd āvantyo nṛpatir mahān |
BRP013.201.2 kārtavīryasya tanayā vīryavanto mahābalāḥ || 201 ||
BRP013.202.1 jayadhvajasya putras tu tālajaṅgho mahābalaḥ |
BRP013.202.2 tasya putraśataṃ khyātās tālajaṅghā iti smṛtāḥ || 202 ||
BRP013.203.1 teṣāṃ kule muniśreṣṭhā haihayānāṃ mahātmanām |
BRP013.203.2 vītihotrāḥ sujātāś ca bhojāś cāvantayaḥ smṛtāḥ || 203 ||
BRP013.204.1 tauṇḍikerāś ca vikhyātās tālajaṅghās tathaiva ca |
BRP013.204.2 bharatāś ca sujātāś ca bahutvān nānukīrtitāḥ || 204 ||
BRP013.205.1 vṛṣaprabhṛtayo viprā yādavāḥ puṇyakarmiṇaḥ |
BRP013.205.2 vṛṣo vaṃśadharas tatra tasya putro 'bhavan madhuḥ || 205 ||
BRP013.206.1 madhoḥ putraśataṃ tv āsīd vṛṣaṇas tasya vaṃśakṛt |
BRP013.206.2 vṛṣaṇād vṛṣṇayaḥ sarve madhos tu mādhavāḥ smṛtāḥ || 206 ||
BRP013.207.1 yādavā yadunāmnā te nirucyante ca haihayāḥ |
BRP013.207.2 na tasya vittanāśaḥ syān naṣṭaṃ prati labhec ca saḥ || 207 ||
BRP013.208.1 kārtavīryasya yo janma kathayed iha nityaśaḥ |
BRP013.208.2 ete yayātiputrāṇāṃ pañca vaṃśā dvijottamāḥ || 208 ||
BRP013.209.1 kīrtitā lokavīrāṇāṃ ye lokān dhārayanti vai |
BRP013.209.2 bhūtānīva muniśreṣṭhāḥ pañca sthāvarajaṅgamān || 209 ||
BRP013.210.1 śrutvā pañca visargāṃs tu rājā dharmārthakovidaḥ |
BRP013.210.2 vaśī bhavati pañcānām ātmajānāṃ tatheśvaraḥ || 210 ||
BRP013.211.1 labhet pañca varāṃś caiva durlabhān iha laukikān |
BRP013.211.2 āyuḥ kīrtiṃ tathā putrān aiśvaryaṃ bhūtim eva ca || 211 ||
BRP013.212.1 dhāraṇāc chravaṇāc caiva pañcavargasya bho dvijāḥ |
BRP013.212.2 kroṣṭor vaṃśaṃ muniśreṣṭhāḥ śṛṇudhvaṃ gadato mama || 212 ||
BRP013.213.1 yador vaṃśadharasyātha yajvinaḥ puṇyakarmiṇaḥ |
BRP013.213.2 kroṣṭor vaṃśaṃ hi śrutvaiva sarvapāpaiḥ pramucyate |
BRP013.213.3 yasyānvavāyajo viṣṇur harir vṛṣṇikulodvahaḥ || 213 ||