51
BRP013.008.1 tathā gocapalā ca strīratnakūṭā ca tā daśa |
BRP013.008.2 ṛṣir jāto 'trivaṃśe ca tāsāṃ bhartā prabhākaraḥ || 8 ||
BRP013.009.1 bhadrāyāṃ janayām āsa sutaṃ somaṃ yaśasvinam |
BRP013.009.2 svarbhānunā hate sūrye patamāne divo mahīm || 9 ||
BRP013.010.1 tamobhibhūte loke ca prabhā yena pravartitā |
BRP013.010.2 svasti te 'stv iti coktvā vai patamāno divākaraḥ || 10 ||
BRP013.011.1 vacanāt tasya viprarṣer na papāta divo mahīm |
BRP013.011.2 atriśreṣṭhāni gotrāṇi yaś cakāra mahātapāḥ || 11 ||
BRP013.012.1 yajñeṣv atrer balaṃ caiva devair yasya pratiṣṭhitam |
BRP013.012.2 sa tāsu janayām āsa putrikāsv ātmakāmajān || 12 ||
BRP013.013.1 daśa putrān mahāsattvāṃs tapasy ugre ratāṃs tathā |
BRP013.013.2 te tu gotrakarā viprā ṛṣayo vedapāragāḥ || 13 ||
BRP013.014.1 svastyātreyā iti khyātāḥ kiñca tridhanavarjitāḥ |
BRP013.014.2 kakṣeyos tanayās tv āsaṃs traya eva mahārathāḥ || 14 ||
BRP013.015.1 sabhānaraś cākṣuṣaś ca paramanyus tathaiva ca |
BRP013.015.2 sabhānarasya putras tu vidvān kālānalo nṛpaḥ || 15 ||
BRP013.016.1 kālānalasya dharmajñaḥ sṛñjayo nāma vai sutaḥ |
BRP013.016.2 sṛñjayasyābhavat putro vīro rājā purañjayaḥ || 16 ||
BRP013.017.1 janamejayo muniśreṣṭhāḥ purañjayasuto 'bhavat |
BRP013.017.2 janamejayasya rājarṣer mahāśālo 'bhavat sutaḥ || 17 ||
BRP013.018.1 deveṣu sa parijñātaḥ pratiṣṭhitayaśā bhuvi |
BRP013.018.2 mahāmanā nāma suto mahāśālasya viśrutaḥ || 18 ||
BRP013.019.1 jajñe vīraḥ suragaṇaiḥ pūjitaḥ sumahāmanāḥ |
BRP013.019.2 mahāmanās tu putrau dvau janayām āsa bho dvijāḥ || 19 ||
BRP013.020.1 uśīnaraṃ ca dharmajñaṃ titikṣuṃ ca mahābalam |
BRP013.020.2 uśīnarasya patnyas tu pañca rājarṣivaṃśajāḥ || 20 ||
BRP013.021.1 nṛgā kṛmir navā darvā pañcamī ca dṛṣadvatī |
BRP013.021.2 uśīnarasya putrās tu pañca tāsu kulodvahāḥ || 21 ||
BRP013.022.1 tapasā caiva mahatā jātā vṛddhasya cātmajāḥ |
BRP013.022.2 nṛgāyās tu nṛgaḥ putraḥ kṛmyāṃ kṛmir ajāyata || 22 ||
BRP013.023.1 navāyās tu navaḥ putro darvāyāḥ suvrato 'bhavat |
BRP013.023.2 dṛṣadvatyās tu sañjajñe śibir auśīnaro nṛpaḥ || 23 ||
BRP013.024.1 śibes tu śibayo viprā yaudheyās tu nṛgasya ha |
BRP013.024.2 navasya navarāṣṭraṃ tu kṛmes tu kṛmilā purī || 24 ||
BRP013.025.1 suvratasya tathāmbaṣṭhāḥ śibiputrān nibodhata |
BRP013.025.2 śibes tu śibayaḥ putrāś catvāro lokaviśrutāḥ || 25 ||
BRP013.026.1 vṛṣadarbhaḥ suvīraś ca kekayo madrakas tathā |
BRP013.026.2 teṣāṃ janapadāḥ sphītā kekayā madrakās tathā || 26 ||
BRP013.027.1 vṛṣadarbhāḥ suvīrāś ca titikṣos tu prajās tv imāḥ |
BRP013.027.2 titikṣur abhavad rājā pūrvasyāṃ diśi bho dvijāḥ || 27 ||