448

brahmovāca:

BRP130.022.1 āpastambas tadā gaṅgāṃ gatvā snātvā yatavrataḥ |
BRP130.022.2 tuṣṭāva śaṅkaraṃ devaṃ stotreṇānena nārada || 22 ||

āpastamba uvāca:

BRP130.023.1 kāṣṭheṣu vahniḥ kusumeṣu gandho |
BRP130.023.2 bījeṣu vṛkṣādi dṛṣatsu hema |
BRP130.023.3 bhūteṣu sarveṣu tathāsti yo vai |
BRP130.023.4 taṃ somanāthaṃ śaraṇaṃ vrajāmi || 23 ||
BRP130.024.1 yo līlayā viśvam idaṃ cakāra |
BRP130.024.2 dhātā vidhātā bhuvanatrayasya |
BRP130.024.3 yo viśvarūpaḥ sadasatparo yaḥ |
BRP130.024.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 24 ||
BRP130.025.1/ yaṃ smṛtya dāridryamahābhiśāpa BRP130.025.2 rogādibhir na spṛśyate śarīrī |
BRP130.025.3 yam āśritāś cepsitam āpnuvanti |
BRP130.025.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 25 ||
BRP130.026.1 yena trayīdharmam avekṣya pūrvaṃ |
BRP130.026.2 brahmādayas tatra samīhitāś ca |
BRP130.026.3 evaṃ dvidhā yena kṛtaṃ śarīraṃ |
BRP130.026.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 26 ||
BRP130.027.1 yasmai namo gacchati mantrapūtaṃ |
BRP130.027.2 hutaṃ havir yā ca kṛtā ca pūjā |
BRP130.027.3 dattaṃ havir yena surā bhajante |
BRP130.027.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 27 ||
BRP130.028.1 yasmāt paraṃ nānyad asti praśastaṃ |
BRP130.028.2 yasmāt paraṃ naiva susūkṣmam anyat |
BRP130.028.3 yasmāt paraṃ no mahatāṃ mahac ca |
BRP130.028.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 28 ||
BRP130.029.1 yasyājñayā viśvam idaṃ vicitram |
BRP130.029.2 acintyarūpaṃ vividhaṃ mahac ca |
BRP130.029.3 ekakriyaṃ yadvad anuprayāti |
BRP130.029.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 29 ||
BRP130.030.1 yasmin vibhūtiḥ sakalādhipatyaṃ |
BRP130.030.2 kartṛtvadātṛtvamahattvam eva |
BRP130.030.3 prītir yaśaḥ saukhyam anādidharmaḥ |
BRP130.030.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 30 ||
BRP130.031.1 nityaṃ śaraṇyaḥ sakalasya pūjyo |
BRP130.031.2 nityaṃ priyo yaḥ śaraṇāgatasya |
BRP130.031.3 nityaṃ śivo yaḥ sakalasya rūpaṃ |
BRP130.031.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 31 ||

brahmovāca:

BRP130.032.1 tataḥ prasanno bhagavān āha nārada taṃ munim |
BRP130.032.2 ātmārthaṃ ca parārthaṃ ca āpastambo 'bravīc chivam || 32 ||