Chapter 135: Story of Brahman, Viṣṇu, and Śiva's Liṅga

SS 226-227

brahmovāca:

BRP135.001.1 vāṇīsaṅgamam ākhyātaṃ yatra vāgīśvaro haraḥ |
BRP135.001.2 tat tīrthaṃ sarvapāpānāṃ mocanaṃ sarvakāmadam || 1 ||
BRP135.002.1 tatra snānena dānena brahmahatyādināśanam |
BRP135.002.2 brahmaviṣṇvoś ca saṃvāde mahattve ca parasparam || 2 ||
BRP135.003.1 tayor madhye mahādevo jyotirmūrtir abhūt kila |
BRP135.003.2 tatraiva vāg uvācedaṃ daivī putra tayoḥ śubhā || 3 ||
BRP135.004.1 aham asmi mahāṃs tatra aham asmīti vai mithaḥ |
BRP135.004.2 daivī vāk tāv ubhau prāha yas tv asyāntaṃ tu paśyati || 4 ||
BRP135.005.1 sa tu jyeṣṭho bhavet tasmān mā vādaṃ kartum arhathaḥ |
BRP135.005.2 tadvākyād viṣṇur agamad adho 'haṃ cordhvam eva ca || 5 ||
BRP135.006.1 tato viṣṇuḥ śīghram etya jyotiḥpārśva upāviśat |
BRP135.006.2 aprāpyāntam ahaṃ prāyāṃ dūrād dūrataraṃ mune || 6 ||
BRP135.007.1 tataḥ śrānto nivṛtto 'haṃ draṣṭum īśaṃ tu taṃ prabhum |
BRP135.007.2 tadaivaṃ mama dhīr āsīd dṛṣṭaś cānto mayā bhṛśam || 7 ||
BRP135.008.1 asya devasya tad viṣṇor mama jyaiṣṭhyaṃ sphuṭaṃ bhavet |
BRP135.008.2 punaś cāpi mama tv evaṃ matir āsīn mahāmate || 8 ||
BRP135.009.1 satyair vaktraiḥ kathaṃ vakṣye pīḍito 'py anṛtaṃ vacaḥ |
BRP135.009.2 nānāvidheṣu pāpeṣu nānṛtāt pātakaṃ param || 9 ||
BRP135.010.1 satyair vaktrair asatyāṃ vā vācaṃ vakṣye kathaṃ tv iti |
BRP135.010.2 tato 'haṃ pañcamaṃ vaktraṃ gardabhākṛtibhīṣaṇam || 10 ||
456
BRP135.011.1 kṛtvā tenānṛtaṃ vakṣya iti dhyātvā ciraṃ tadā |
BRP135.011.2 abravaṃ taṃ hariṃ tatra āsīnaṃ jagatāṃ prabhum || 11 ||
BRP135.012.1 asya cānto mayā dṛṣṭas tena jyaiṣṭhyaṃ janārdana |
BRP135.012.2 mameti vadataḥ pārśve ubhau tau hariśaṅkarau || 12 ||
BRP135.013.1 ekarūpatvam āpannau sūryācandramasāv iva |
BRP135.013.2 tau dṛṣṭvā vismito bhītaś cāstavaṃ tāv ubhāv api |
BRP135.013.3 tataḥ kruddhau jagannāthau vācaṃ tām idam ūcatuḥ || 13 ||

hariharāv ūcatuḥ:

BRP135.014.1 duṣṭe tvaṃ nimnagā bhūyā nānṛtād asti pātakam || 14 ||

brahmovāca:

BRP135.015.1 tataḥ sā vihvalā bhūtvā nadībhāvam upāgatā |
BRP135.015.2 tad dṛṣṭvā vismito bhītas tām abravam ahaṃ tadā || 15 ||
BRP135.016.1 yasmād asatyam uktāsi brahmavāci sthitā satī |
BRP135.016.2 tasmād adṛśyā tvaṃ bhūyāḥ pāparūpāsy asaṃśayam || 16 ||
BRP135.017.1 etac chāpaṃ viditvā tu tau devau praṇatā tadā |
BRP135.017.2 viśāpatvaṃ prārthayantī tuṣṭāva ca punaḥ punaḥ || 17 ||
BRP135.018.1 tatas tuṣṭau devadevau prārthitau tridaśārcitau |
BRP135.018.2 prītyā hariharāv evaṃ vācaṃ vācam athocatuḥ || 18 ||

hariharāv ūcatuḥ:

BRP135.019.1 gaṅgayā saṅgatā bhadre yadā tvaṃ lokapāvanī |
BRP135.019.2 tadā punar vapus te syāt pavitraṃ hi suśobhane || 19 ||

brahmovāca:

BRP135.020.1 tathety uktvā sāpi devī gaṅgayā saṅgatābhavat |
BRP135.020.2 bhāgīrathī gautamī ca tataś cāpi svakaṃ vapuḥ || 20 ||
BRP135.021.1 devī sā vyagamad brahman devānām api durlabham |
BRP135.021.2 gautamyāṃ saiva vikhyātā nāmnā vāṇīti puṇyadā || 21 ||
BRP135.022.1 bhāgīrathyāṃ saiva devī sarasvaty abhidhīyate |
BRP135.022.2 ubhayatrāpi vikhyātaḥ saṅgamo lokapūjitaḥ || 22 ||
BRP135.023.1 sarasvatīsaṅgamaś ca vāṇīsaṅgama eva ca |
BRP135.023.2 gautamyā saṅgatā devī vāṇī vācā sarasvatī || 23 ||
BRP135.024.1 sarvatra pūjitaṃ tīrthaṃ tatra vācā śivaṃ prabhum |
BRP135.024.2 deveśvaraṃ pūjayitvā viśāpam agamad yataḥ || 24 ||
BRP135.025.1 brahmā vidhūya vāgdauṣṭyaṃ svaṃ ca dhāmāgamat punaḥ |
BRP135.025.2 tasmāt tatra śucir bhūtvā snātvā tatra ca saṅgame || 25 ||
BRP135.026.1 vāgīśvaraṃ tato dṛṣṭvā tāvatā muktim āpnuyāt |
BRP135.026.2 dānahomādikaṃ kiñcid upavāsādikāṃ kriyām || 26 ||
BRP135.027.1 yaḥ kuryāt saṅgame puṇye saṃsāre na bhavet punaḥ |
BRP135.027.2 ekonaviṃśatiśataṃ tīrthānāṃ tīrayor dvayoḥ |
BRP135.027.3 nānājanmārjitāśeṣapāpakṣayavidhāyinām || 27 ||