462
BRP138.006.3 jiteyam urvī vijitā narendrā |
BRP138.006.4 harṣasya hetau mahatīha jāte || 6 ||
BRP138.007.1 kiṃ tvaṃ kṛśo me vada satyam eva |
BRP138.007.2 dvijātivaryātimahānubhāva |
BRP138.007.3 sambodhya śaryātim uvāca vipraś |
BRP138.007.4 chandomadhuḥ premamayīṃ priyoktim || 7 ||

madhucchandā uvāca:

BRP138.008.1 śṛṇu bhūpāla madvākyaṃ bhāryayā yad udīritam |
BRP138.008.2 sthite yāme vayaṃ yāmo yāminī cārdhagāminī || 8 ||
BRP138.009.1 svāminī cāsya dehasya kāminī māṃ pratīkṣate |
BRP138.009.2 smṛtvā tat kāminīvākyaṃ śoṣaṃ yāti kalevaram |
BRP138.009.3 vikāre smarasañjāte jīvātur nalinānanā || 9 ||

brahmovāca:

BRP138.010.1 vihasya cābravīd rājā purodhasam arindamaḥ || 10 ||

rājovāca:

BRP138.011.1 tvaṃ gurur mama mitraṃ ca kim ātmānaṃ viḍambase |
BRP138.011.2 kim anena mahāprājña mama vākyena mānada |
BRP138.011.3 kṣaṇavidhvaṃsini sukhe kā nāmāsthā mahātmanām || 11 ||

brahmovāca:

BRP138.012.1 etad ākarṇya matimān madhucchandā vaco 'bravīt || 12 ||

madhucchandā uvāca:

BRP138.013.1 yatrānukūlyaṃ dampatyos trivargas tatra vardhate |
BRP138.013.2 na cedaṃ dūṣaṇaṃ rājan bhūṣaṇaṃ cātimanyatām || 13 ||

brahmovāca:

BRP138.014.1 ājagāma svakaṃ deśaṃ mahatyā senayā vṛtaḥ |
BRP138.014.2 parīkṣārthaṃ ca tatprema puryāṃ vārttām adīdiśat || 14 ||
BRP138.015.1 diśo vijetuṃ śaryātau yāte rākṣasapuṅgavaḥ |
BRP138.015.2 hatvā rasātalaṃ yāto rājānaṃ sapurodhasam || 15 ||
BRP138.016.1 rājño bhāryā niścayāya pravṛttā munisattama |
BRP138.016.2 vārttāṃ śrutvā dūtamukhān madhucchandaḥpriyā punaḥ || 16 ||
BRP138.017.1 tadaivābhūd gataprāṇā tad vicitram ivābhavat |
BRP138.017.2 tasyā vṛttaṃ tu te dṛṣṭvā dūtā rājñe nyavedayan || 17 ||
BRP138.018.1 yat kṛtaṃ rājapatnībhiḥ priyayā ca purodhasaḥ |
BRP138.018.2 vismito duḥkhito rājā punar dūtān abhāṣata || 18 ||

rājovāca:

BRP138.019.1 śīghraṃ gacchantu he dūtā brāhmaṇyā yat kalevaram |
BRP138.019.2 rakṣantu vārttāṃ kuruta rājāgantā purodhasā || 19 ||

brahmovāca:

BRP138.020.1 iti cintāture rājñi vāg uvācāśarīriṇī || 20 ||

ākāśavāg uvāca:

BRP138.021.1 vidhāsyaty akhilaṃ gaṅgā rājaṃs tava samīhitam |
BRP138.021.2 sarvābhiṣaṅgaśamanī pāvanī bhuvi gautamī || 21 ||