466
BRP140.010.1 svam āśramaṃ niṣprabhahemavarjyaṃ |
BRP140.010.2 samīkṣya vipro viramaṃ jagāma |
BRP140.010.3 samīhamānaḥ surarājyam āśu |
BRP140.010.4 priyāṃ tadovāca mahātriputraḥ || 10 ||

ātreya uvāca:

BRP140.011.1 bhoktuṃ na śakto 'smi phalāni mūlāny |
BRP140.011.2 anuttamāny apy atisaṃskṛtāni |
BRP140.011.3 smṛtvāmṛtaṃ puṇyatamaṃ ca tatra |
BRP140.011.4 bhakṣyaṃ ca bhojyaṃ ca varāsanāni |
BRP140.011.5 stutiṃ ca dānaṃ ca sabhāṃ śubhāṃ ca |
BRP140.011.6 astraṃ ca vāsāṃsi purīṃ vanāni || 11 ||

brahmovāca:

BRP140.012.1 tato mahātmā tapasaḥ prabhāvāt |
BRP140.012.2 tvaṣṭāram āhūya vaco babhāṣe || 12 ||

ātreya uvāca:

BRP140.013.1 iccheyam indratvam ahaṃ mahātman |
BRP140.013.2 kuruṣva śīghraṃ padam aindram atra |
BRP140.013.3 brūṣe 'nyathā cen madudīritaṃ tvaṃ |
BRP140.013.4 bhasmīkaromy eva na saṃśayo 'tra || 13 ||

brahmovāca:

BRP140.014.1 tadatrivākyāt tvaritaḥ prajānāṃ |
BRP140.014.2 sraṣṭā vibhur viśvakarmā tadaiva |
BRP140.014.3 cakāra meruṃ ca purīṃ surāṇāṃ |
BRP140.014.4 kalpadrumān kalpalatāṃ ca dhenum || 14 ||
BRP140.015.1 cakāra vajrādivibhūṣitāni |
BRP140.015.2 gṛhāṇi śubhrāṇy aticitritāni |
BRP140.015.3 cakāra sarvāvayavānavadyāṃ |
BRP140.015.4 śacīṃ smarasyeva vihāraśālām || 15 ||
BRP140.016.1 sabhāṃ sudharmāṇam aho kṣaṇena |
BRP140.016.2 tathā cakārāpsaraso manojñāḥ |
BRP140.016.3 cakāra coccaiḥśravasaṃ gajaṃ ca |
BRP140.016.4 vajrādi cāstrāṇi surān aśeṣān || 16 ||
BRP140.017.1 nivāryamāṇaḥ priyayātriputraḥ |
BRP140.017.2 śacīsamām ātmavadhūṃ cakāra |
BRP140.017.3 tadātriputro 'trimukhaiḥ sameto |
BRP140.017.4 vajrādirūpaṃ ca cakāra cāstram || 17 ||
BRP140.018.1 nṛtyādi gītādi ca sarvam eva |
BRP140.018.2 cakāra śakrasya pure ca dṛṣṭam |
BRP140.018.3 tat sarvam āsādya tadā munīndraḥ |
BRP140.018.4 prahṛṣṭacetāḥ sutarāṃ babhūva || 18 ||
BRP140.019.1 āpātaramyeṣv api kasya nāma |
BRP140.019.2 bhavaty apekṣā nahi gocareṣu |
BRP140.019.3 śrutvā ca daityā danujāḥ sametā |
BRP140.019.4 rakṣāṃsi kopena yutāni sadyaḥ || 19 ||
BRP140.020.1 svargaṃ parityajya kuto harir bhuvaṃ |
BRP140.020.2 samāgato nv eṣa mithaḥ sukhāya |