69
BRP015.045.1 tasyānvavāyaḥ sumahān bhojā ye sārtikāvatāḥ |
BRP015.045.2 andhakāt kāśyaduhitā caturo 'labhatātmajān || 45 ||
BRP015.046.1 kukuraṃ bhajamānaṃ ca sasakaṃ balabarhiṣam |
BRP015.046.2 kukurasya suto vṛṣṭir vṛṣṭes tu tanayas tathā || 46 ||
BRP015.047.1 kapotaromā tasyātha tiliris tanayo 'bhavat |
BRP015.047.2 jajñe punar vasus tasmād abhijic ca punar vasoḥ || 47 ||
BRP015.048.1 tathā vai putramithunaṃ babhūvābhijitaḥ kila |
BRP015.048.2 āhukaḥ śrāhukaś caiva khyātau khyātimatāṃ varau || 48 ||
BRP015.049.1 imāṃ codāharanty atra gāthāṃ prati tam āhukam |
BRP015.049.2 śvetena parivāreṇa kiśorapratimo mahān || 49 ||
BRP015.050.1 aśītivarmaṇā yukta āhukaḥ prathamaṃ vrajet |
BRP015.050.2 nāputravān nāśatado nāsahasraśatāyuṣaḥ || 50 ||
BRP015.051.1 nāśuddhakarmā nāyajvā yo bhojam abhito vrajet |
BRP015.051.2 pūrvasyāṃ diśi nāgānāṃ bhojasya prayayuḥ kila || 51 ||
BRP015.052.1 somāt saṅgānukarṣāṇāṃ dhvajināṃ savarūthinām |
BRP015.052.2 rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu || 52 ||
BRP015.053.1 raupyakāñcanakakṣāṇāṃ sahasrāṇy ekaviṃśatiḥ |
BRP015.053.2 tāvaty eva sahasrāṇi uttarasyāṃ tathā diśi || 53 ||
BRP015.054.1 ābhūmipālā bhojās tu santi jyākiṅkiṇīkinaḥ |
BRP015.054.2 āhuḥ kiṃ cāpy avantibhyaḥ svasāraṃ dadur andhakāḥ || 54 ||
BRP015.055.1 āhukasya tu kāśyāyāṃ dvau putrau sambabhūvatuḥ |
BRP015.055.2 devakaś cograsenaś ca devagarbhasamāv ubhau || 55 ||
BRP015.056.1 devakasyābhavan putrāś catvāras tridaśopamāḥ |
BRP015.056.2 devavān upadevaś ca sandevo devarakṣitaḥ || 56 ||
BRP015.057.1 kumāryaḥ sapta cāsyātha vasudevāya tā dadau |
BRP015.057.2 devakī śāntidevā ca sudevā devarakṣitā || 57 ||
BRP015.058.1 vṛkadevy upadevī ca sunāmnī caiva saptamī |
BRP015.058.2 navograsenasya sutās teṣāṃ kaṃsas tu pūrvajaḥ || 58 ||
BRP015.059.1 nyagrodhaś ca sunāmā ca tathā kaṅkaḥ subhūṣaṇaḥ |
BRP015.059.2 rāṣṭrapālo 'tha sutanur anāvṛṣṭis tu puṣṭimān || 59 ||
BRP015.060.1 teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā |
BRP015.060.2 sutanū rāṣṭrapālī ca kaṅkā caiva varāṅganā || 60 ||
BRP015.061.1 ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ |
BRP015.061.2 kukurāṇām imaṃ vaṃśaṃ dhārayann amitaujasām || 61 ||
BRP015.062.1 ātmano vipulaṃ vaṃśaṃ prajāvān āpnuyān naraḥ || 62 ||