Chapter 157: Rāma and the Liṅgas

SS 250-251

brahmovāca:

BRP157.001.1 kiṣkindhātīrtham ākhyātaṃ sarvakāmapradaṃ nṛṇām |
BRP157.001.2 sarvapāpapraśamanaṃ yatra sannihito bhavaḥ || 1 ||
BRP157.002.1 tasya svarūpaṃ vakṣyāmi yatnena śṛṇu nārada |
BRP157.002.2 purā dāśarathī rāmo rāvaṇaṃ lokarāvaṇam || 2 ||
BRP157.003.1 kiṣkindhāvāsibhiḥ sārdhaṃ jaghāna raṇamūrdhani |
BRP157.003.2 saputraṃ sabalaṃ hatvā sītām ādāya śatruhā || 3 ||
BRP157.004.1 bhrātrā saumitriṇā sārdhaṃ vānaraiś ca mahābalaiḥ |
BRP157.004.2 vibhīṣaṇena balinā devaiḥ pratyāgato nṛpaḥ || 4 ||
BRP157.005.1 kṛtasvastyayanaḥ śrīmān puṣpakeṇa virājitaḥ |
BRP157.005.2 yad āsīd dhanarājasya kāmagenāśugāminā || 5 ||
BRP157.006.1 ayodhyām agaman sarve gacchan gaṅgām apaśyata |
BRP157.006.2 rāmo virāmaḥ śatrūṇāṃ śaraṇyaḥ śaraṇārthinām || 6 ||
BRP157.007.1 gautamīṃ tu jagatpuṇyāṃ sarvakāmapradāyinīm |
BRP157.007.2 manonayanasantāpanivāraṇaparāyaṇām || 7 ||
BRP157.008.1 tāṃ dṛṣṭvā nṛpatiḥ śrīmān gaṅgātīram athāviśat |
BRP157.008.2 tāṃ dṛṣṭvā prāha nṛpatir harṣagadgadayā girā |
BRP157.008.3 harīn sarvān athāmantrya hanumatpramukhān mune || 8 ||

rāma uvāca:

BRP157.009.1 asyāḥ prabhāvād dharayo yo 'sau mama pitā prabhuḥ |
BRP157.009.2 sarvapāpavinirmuktas tato yātas triviṣṭapam || 9 ||
BRP157.010.1 iyaṃ janitrī sakalasya jantor |
BRP157.010.2 bhuktipradā muktim athāpi dadyāt |
BRP157.010.3 pāpāni hanyād api dāruṇāni |
BRP157.010.4 kānyānayāsty atra nadī samānā || 10 ||
BRP157.011.1 hatāni śaśvad duritāni caiva |
BRP157.011.2 asyāḥ prabhāvād arayaḥ sakhāyaḥ |
BRP157.011.3 vibhīṣaṇo maitram upaiti nityaṃ |
BRP157.011.4 sītā ca labdhā hanumāṃś ca bandhuḥ || 11 ||
BRP157.012.1 laṅkā ca bhagnā sagaṇaṃ hi rakṣo |
BRP157.012.2 hataṃ hi yasyāḥ parisevanena |
BRP157.012.3 yāṃ gautamo devavaraṃ prapūjya |
BRP157.012.4 śivaṃ śaraṇyaṃ sajaṭām avāpa || 12 ||
BRP157.013.1 seyaṃ janitrī sakalepsitānām |
BRP157.013.2 amaṅgalānām api sannihantrī |
BRP157.013.3 jagatpavitrīkaraṇaikadakṣā |
BRP157.013.4 dṛṣṭādya sākṣāt saritāṃ savitrī || 13 ||
492
BRP157.014.1 kāyena vācā manasā sadaināṃ |
BRP157.014.2 vrajāmi gaṅgāṃ śaraṇaṃ śaraṇyām || 14 ||

brahmovāca:

BRP157.015.1 etat samākarṇya vaco nṛpasya |
BRP157.015.2 tatrāplavan harayaḥ sarva eva |
BRP157.015.3 pūjāṃ cakrur vidhivat te pṛthak ca |
BRP157.015.4 puṣpair anekaiḥ sarvalokopahāraiḥ || 15 ||
BRP157.016.1 sampūjya śarvaṃ nṛpatir yathāvat |
BRP157.016.2 stutvā vākyaiḥ sarvabhāvopayuktaiḥ |
BRP157.016.3 te vānarā muditāḥ sarva eva |
BRP157.016.4 nṛtyaṃ ca gītaṃ ca tathaiva cakruḥ || 16 ||
BRP157.017.1 sukhoṣitas tāṃ rajanīṃ mahātmā |
BRP157.017.2 priyānuyuktaḥ saṃvṛtaḥ premavadbhiḥ |
BRP157.017.3 duḥkhaṃ jahau sarvam amitrasambhavaṃ |
BRP157.017.4 kiṃ nāpyate gautamīsevanena || 17 ||
BRP157.018.1 savismayaḥ paśyati bhṛtyavargaṃ |
BRP157.018.2 godāvarīṃ stauti ca samprahṛṣṭaḥ |
BRP157.018.3 sammānayan bhṛtyagaṇaṃ samagram |
BRP157.018.4 avāpa rāmaḥ kamapi pramodam |
BRP157.018.5 punaḥ prabhāte vimale tu sūrye |
BRP157.018.6 vibhīṣaṇo dāśarathiṃ babhāṣe || 18 ||

vibhīṣaṇa uvāca:

BRP157.019.1 nādyāpi tṛptās tu bhavāma tīrthe |
BRP157.019.2 kañcic ca kālaṃ nivasāma cātra |
BRP157.019.3 vatsyāma cātraiva parāś catasro |
BRP157.019.4 rātrīr atho yāma vṛtās tv ayodhyām || 19 ||

brahmovāca:

BRP157.020.1 tasyātha vākyaṃ harayo 'numenire |
BRP157.020.2 tathaiva rātrīr aparāś catasraḥ |
BRP157.020.3 sampūjya devaṃ sakaleśvaraṃ taṃ |
BRP157.020.4 bhrātṛpriyaṃ tīrtham atho jagāma || 20 ||
BRP157.021.1 siddheśvaraṃ nāma jagatprasiddhaṃ |
BRP157.021.2 yasya prabhāvāt prabalo daśāsyaḥ |
BRP157.021.3 evaṃ tu pañcāham athoṣire te |
BRP157.021.4 svaṃ svaṃ pratiṣṭhāpitaliṅgam arcya || 21 ||
BRP157.022.1 śuśrūṣaṇaṃ tatra karoti vāyoḥ |
BRP157.022.2 suto 'nugāmī hanumān nṛpasya |
BRP157.022.3 gacchan nṛpendro hanumantam āha |
BRP157.022.4 liṅgāni sarvāṇi visarjayasva || 22 ||
BRP157.023.1 matsthāpitāny uttamamantravidbhis |
BRP157.023.2 tathetaraiḥ śaṅkarakiṅkaraiś ca |
493
BRP157.023.3 nodvāsya pūjāṃ paraśaṅkareṇa |
BRP157.023.4 bāhyaṃ samāyojyam aho bhavasya || 23 ||
BRP157.024.1 tiṣṭhanti susthās tadanādareṇa |
BRP157.024.2 te khaḍgapattrādiṣu sambhavanti |
BRP157.024.3 ye 'śraddadhānāḥ śivaliṅgapūjāṃ |
BRP157.024.4 vidhāya kṛtyaṃ na samācaranti || 24 ||
BRP157.025.1 yathocitaṃ te yamakiṅkarair hi |
BRP157.025.2 pacyanta evākhiladurgatīṣu |
BRP157.025.3 rāmājñayā vāyusuto jagāma |
BRP157.025.4 dorbhyāṃ na cotpāṭayituṃ śaśāka || 25 ||
BRP157.026.1 tataḥ svapucchena grahītukāmaḥ |
BRP157.026.2 saṃveṣṭya liṅgaṃ tu visṛṣṭakāmaḥ |
BRP157.026.3 naivāśakat tan mahad adbhutaṃ syāt |
BRP157.026.4 kapīśvarāṇāṃ nṛpates tathaiva || 26 ||
BRP157.027.1 kaś cālayel labdhamahānubhāvaṃ |
BRP157.027.2 maheśaliṅgaṃ puruṣo manasvī |
BRP157.027.3 tan niścalaṃ prekṣya mahānubhāvo |
BRP157.027.4 nṛpapravīraḥ sahasā jagāma || 27 ||
BRP157.028.1 viprān athāmantrya vidhāya pūjāṃ |
BRP157.028.2 pradakṣiṇīkṛtya ca rāmacandraḥ |
BRP157.028.3 śuddhātiśuddhena hṛdākhilais tair |
BRP157.028.4 liṅgāni sarvāṇi nanāma rāmaḥ || 28 ||
BRP157.029.1 kiṣkindhavāsipravarair aśeṣaiḥ |
BRP157.029.2 saṃsevitaṃ tīrtham ato babhūva |
BRP157.029.3 atrāplavād eva mahānti pāpāny |
BRP157.029.4 api kṣayaṃ yānti na saṃśayo 'tra || 29 ||
BRP157.030.1 punaś ca gaṅgāṃ praṇanāma bhaktyā |
BRP157.030.2 prasīda mātar mama gautamīti |
BRP157.030.3 jalpan muhur vismitacittavṛttir |
BRP157.030.4 vilokayan praṇaman gautamīṃ tām || 30 ||
BRP157.031.1 tataḥ prabhṛty etad atīva puṇyaṃ |
BRP157.031.2 kiṣkindhatīrthaṃ vibudhā vadanti |
BRP157.031.3 paṭhet smared vāpi śṛṇoti bhaktyā |
BRP157.031.4 pāpāpahaṃ kiṃ punaḥ snānadānaiḥ || 31 ||