Chapter 162: Story of Manyu helping the gods against the demons

SS 260-261

brahmovāca:

BRP162.001.1 manyutīrtham iti khyātaṃ sarvapāpapraṇāśanam |
BRP162.001.2 sarvakāmapradaṃ nṝṇāṃ smaraṇād aghanāśanam || 1 ||
BRP162.002.1 tasya prabhāvaṃ vakṣyāmi śṛṇuṣvāvahito mune |
BRP162.002.2 devānāṃ dānavānāṃ ca saṅgaro 'bhūn mithaḥ purā || 2 ||
BRP162.003.1 tatrājayan naiva surā dānavā jayino 'bhavan |
BRP162.003.2 parāṅmukhāḥ suragaṇāḥ saṅgarād gatacetasaḥ || 3 ||
BRP162.004.1 mām abhyetya samūcus te dehi no 'bhayakāraṇam |
BRP162.004.2 tān ahaṃ pratyavocaṃ vai gaṅgāṃ gacchata sarvaśaḥ || 4 ||
BRP162.005.1 tatra vai gautamītīre stutvā devaṃ maheśvaram |
BRP162.005.2 anapāyanirāyāsasahajānandasundaram || 5 ||
BRP162.006.1 lapsyate sarvavibudhā jayahetur maheśvarāt |
BRP162.006.2 tathety uktvā suragaṇāḥ stuvanti sma maheśvaram || 6 ||
BRP162.007.1 tapo 'tapyanta kecid vai nanṛtuś ca tathāpare |
BRP162.007.2 asnāpayaṃś ca kecic ca 'pūjayaṃś ca tathāpare || 7 ||
BRP162.008.1 tataḥ prasanno bhagavāñ śūlapāṇir maheśvaraḥ |
BRP162.008.2 devān athābravīt tuṣṭo vriyatāṃ yad abhīpsitam || 8 ||
505
BRP162.009.1 devā ūcuḥ surapatiṃ vijayāya dadasva naḥ |
BRP162.009.2 puruṣaṃ paramaślāghyaṃ raṇeṣu purataḥ sthitam || 9 ||
BRP162.010.1 yadbāhubalam āśritya bhavāmaḥ sukhino vayam |
BRP162.010.2 tathety uvāca bhagavān devān prati maheśvaraḥ || 10 ||
BRP162.011.1 ātmanas tejasā kaścin nirmitaḥ parameṣṭhinā |
BRP162.011.2 manyunāmānam atyugraṃ devasainyapurogamam || 11 ||
BRP162.012.1 taṃ natvā tridaśāḥ sarve śivaṃ natvā svam ālayam |
BRP162.012.2 manyunā saha cābhyetya punar yuddhāya tasthire || 12 ||
BRP162.013.1 yuddhe sthitvā tu danujair daiteyaiś ca mahābalaiḥ |
BRP162.013.2 vibudhā jātasannaddhā manyum ūcuḥ puraḥ sthitāḥ || 13 ||

devā ūcuḥ:

BRP162.014.1 sāmarthyaṃ tava paśyāmaḥ paścād yotsyāmahe paraiḥ |
BRP162.014.2 tasmād darśaya cātmānaṃ manyo 'smākaṃ yuyutsatām || 14 ||

brahmovāca:

BRP162.015.1 tad devavacanaṃ śrutvā manyur āha smayann iva || 15 ||

manyur uvāca:

BRP162.016.1 janitā mama deveśaḥ sarvajñaḥ sarvadṛk prabhuḥ |
BRP162.016.2 yaḥ sarvaṃ vetti sarveṣāṃ dhāmanāma manaḥsthitam || 16 ||
BRP162.017.1 naiva kaścic ca taṃ vetti yaḥ sarvaṃ vetti sarvadā |
BRP162.017.2 amūrtaṃ mūrtam apy etad vetti kartā jaganmayaḥ || 17 ||
BRP162.018.1 paro 'sau bhagavān sākṣāt tathā divy antarikṣagaḥ |
BRP162.018.2 kas tasya rūpaṃ yo veda kasya kartā jaganmayaḥ || 18 ||
BRP162.019.1 evaṃvidhād ahaṃ jāto māṃ kathaṃ vettum arhatha |
BRP162.019.2 athavā draṣṭukāmā vai bhavanto mānupaśyata || 19 ||

brahmovāca:

BRP162.020.1 ity uktvā darśayām āsa manyū rūpaṃ svakaṃ mahat |
BRP162.020.2 tārtīyacakṣuṣodbhūtaṃ bhavasya parameṣṭhinaḥ || 20 ||
BRP162.021.1 tejasā sambhṛtaṃ rūpaṃ yataḥ sarvaṃ tad ucyate |
BRP162.021.2 pauruṣaṃ puruṣeṣv eva ahaṅkāraś ca jantuṣu || 21 ||
BRP162.022.1 krodhaḥ sarvasya yo bhīma upasaṃhārakṛd bhavet |
BRP162.022.2 taṃ śaṅkarapratinidhiṃ jvalantaṃ nijatejasā || 22 ||
BRP162.023.1 sarvāyudhadharaṃ dṛṣṭvā praṇemuḥ sarvadevatāḥ |
BRP162.023.2 vitresur daityadanujāḥ kṛtāñjalipuṭāḥ surāḥ || 23 ||
BRP162.024.1 bhūtvā manyum athocus te tvaṃ senānīḥ prabho bhava |
BRP162.024.2 tvayā dattam idaṃ rājyaṃ manyo bhokṣyāmahe vayam || 24 ||
BRP162.025.1 tasmāt sarveṣu kāryeṣu jetā tvaṃ jayavardhanaḥ |
BRP162.025.2 tvam indras tvaṃ ca varuṇo lokapālās tvam eva ca || 25 ||
BRP162.026.1 asmāsu sarvadeveṣu praviśa tvaṃ jayāya vai |
BRP162.026.2 manyuḥ provāca tān sarvān vinā matto na kiñcana || 26 ||
BRP162.027.1 sarveṣv antaḥ praviṣṭo 'haṃ na māṃ jānāti kaścana |
BRP162.027.2 sa eva bhagavān manyus tato jātaḥ pṛthak pṛthak || 27 ||
BRP162.028.1 sa eva rudrarūpī syād rudro manyuḥ śivo 'bhavat |
BRP162.028.2 sthāvaraṃ jaṅgamaṃ caiva sarvaṃ vyāptaṃ hi manyunā || 28 ||
506
BRP162.029.1 tam avāpya surāḥ sarve jayam āpuś ca saṅgare |
BRP162.029.2 jayo manyuś ca śauryaṃ ca īśatejaḥsamudbhavam || 29 ||
BRP162.030.1 manyunā jayam āpyātha kṛtvā daityaiś ca saṅgamam |
BRP162.030.2 yathāgataṃ yayuḥ sarve manyunā parirakṣitāḥ || 30 ||
BRP162.031.1 yatra vai gautamītīre śivam ārādhya te surāḥ |
BRP162.031.2 manyum āpur jayaṃ caiva manyutīrthaṃ tad ucyate || 31 ||
BRP162.032.1 utpattiṃ ca tathā manyor yo naraḥ prayataḥ smaret |
BRP162.032.2 vijayo jāyate tasya na kaiścit paribhūyate || 32 ||
BRP162.033.1 na manyutīrthasadṛśaṃ pāvanaṃ hi mahāmune |
BRP162.033.2 yatra sākṣān manyurūpī sarvadā śaṅkaraḥ sthitaḥ |
BRP162.033.3 tatra snānaṃ ca dānaṃ ca smaraṇaṃ sarvakāmadam || 33 ||