508

brahmovāca:

BRP163.032.1 evam uktvā tu śākalyo naya vā bhakṣa vā sukham |
BRP163.032.2 māṃ rākṣasendra paraśo tvam idānīm atandritaḥ || 32 ||
BRP163.033.1 rākṣasas tasya vacanād bhakṣaṇāya samudyataḥ |
BRP163.033.2 nāsty eva hṛdaye nūnaṃ pāpināṃ karuṇākaṇaḥ || 33 ||
BRP163.034.1 daṃṣṭrākarālavadano gatvā tasyāntikaṃ tadā |
BRP163.034.2 brāhmaṇaṃ taṃ nirīkṣyaivaṃ paraśur vākyam abravīt || 34 ||

paraśur uvāca:

BRP163.035.1 śaṅkhacakragadāpāṇiṃ tvāṃ paśye 'haṃ dvijottama |
BRP163.035.2 sahasrapādaśirasaṃ sahasrākṣakaraṃ vibhum || 35 ||
BRP163.036.1 sarvabhūtaikanilayaṃ chandorūpaṃ jaganmayam |
BRP163.036.2 tvām adya vipra paśyāmi nāsti te pūrvakaṃ vapuḥ || 36 ||
BRP163.037.1 tasmāt prasādaye vipra tvam eva śaraṇaṃ bhava |
BRP163.037.2 jñānaṃ dehi mahābuddhe tīrthaṃ brūhy aghaniṣkṛtim || 37 ||
BRP163.038.1 mahatāṃ darśanaṃ brahmañ jāyate nahi niṣphalam |
BRP163.038.2 dveṣād ajñānato vāpi prasaṅgād vā pramādataḥ || 38 ||
BRP163.039.1 ayasaḥ sparśasaṃsparśo rukmatvāyaiva jāyate || 39 ||

brahmovāca:

BRP163.040.1 etad vākyaṃ samākarṇya rākṣasena samīritam |
BRP163.040.2 śākalyaḥ kṛpayā prāha varadā sā sarasvatī || 40 ||
BRP163.041.1 tavācirād daityapate tataḥ stuhi janārdanam |
BRP163.041.2 manorathaphalaprāptau nānyan nārāyaṇastuteḥ || 41 ||
BRP163.042.1 kiñcid apy asti loke 'smin kāraṇaṃ śṛṇu rākṣasa |
BRP163.042.2 prasannā tava sā devī madvākyāc ca bhaviṣyati || 42 ||

brahmovāca:

BRP163.043.1 tathety uktvā sa paraśur gaṅgāṃ trailokyapāvanīm |
BRP163.043.2 snātvā śucir yatamanā gaṅgām abhimukhaḥ sthitaḥ || 43 ||
BRP163.044.1 tatrāpaśyad divyarūpāṃ divyagandhānulepanām |
BRP163.044.2 sarasvatīṃ jagaddhātrīṃ śākalyavacane sthitām || 44 ||
BRP163.045.1 jagajjāḍyaharāṃ viśvajananīṃ bhuvaneśvarīm |
BRP163.045.2 tām uvāca vinītātmā paraśur gatakalmaṣaḥ || 45 ||

paraśur uvāca:

BRP163.046.1 guruḥ śākalya ity āha mākāntaṃ stuhi vidhvajam |
BRP163.046.2 tava prasādāt sā śaktir yathā me syāt tathā kuru || 46 ||

brahmovāca:

BRP163.047.1 tathāstv iti ca sā prāha paraśuṃ śrīsarasvatī |
BRP163.047.2 sarasvatyāḥ prasādena paraśus taṃ janārdanam || 47 ||
BRP163.048.1 tuṣṭāva vividhair vākyais tatas tuṣṭo 'bhavad dhariḥ |
BRP163.048.2 varaṃ prādād rākṣasāya kṛpāsindhur janārdanaḥ || 48 ||

janārdana uvāca:

BRP163.049.1 yad yan manogataṃ rakṣas tat tat sarvaṃ bhaviṣyati || 49 ||

brahmovāca:

BRP163.050.1 śākalyasya prasādena gautamyāś ca prasādataḥ |
BRP163.050.2 sarasvatyāḥ prasādena narasiṃhaprasādataḥ || 50 ||