516
BRP167.008.3 sā rākṣasī tat puram āsasāda |
BRP167.008.4 manojñarūpāṇi bibharti nityam || 8 ||
BRP167.009.1 sā kāmarūpeṇa caraty aśeṣāṃ |
BRP167.009.2 mahīm imāṃ tena samaṃ dvijena |
BRP167.009.3 godāvarīdakṣiṇatīrabhāge |
BRP167.009.4 vṛddhākṛtis taṃ dvijam āha bhīmā || 9 ||

rākṣasy uvāca:

BRP167.010.1 eṣā tu gaṅgā dvijamukhya sandhyā |
BRP167.010.2 upāsyatāṃ vipravaraiḥ sametya |
BRP167.010.3 yathocitaṃ vipravarās tu kāle |
BRP167.010.4 nopāsate yatnata eva sandhyām || 10 ||
BRP167.011.1 nīcās ta evābhihitāḥ sureśair |
BRP167.011.2 antyāvasāyipravarās ta ete |
BRP167.011.3 ahaṃ janitrī tava ceti vācyaṃ |
BRP167.011.4 no ced idānīṃ tvam upaiṣi nāśam || 11 ||
BRP167.012.1 madvākyakartāsi yadi dvijendra |
BRP167.012.2 sukhaṃ kariṣye tava yat priyaṃ ca |
BRP167.012.3 punaś ca deśaṃ nilayaṃ gurūṃś ca |
BRP167.012.4 samprāpayiṣye nanu satyam etat || 12 ||

brahmovāca:

BRP167.013.1 sa prāha kā tvaṃ dvijapuṅgavo 'pi |
BRP167.013.2 sovāca taṃ rākṣasī kāmarūpā |
BRP167.013.3 viśvāsayantī śapathair anekais |
BRP167.013.4 taṃ bhrāntacittaṃ munirājaputram || 13 ||
BRP167.014.1 kaṅkālinī nāma jagatprasiddhā |
BRP167.014.2 vipro 'pi tām āha niveditaṃ yat |
BRP167.014.3 tad eva kartāsmi na saṃśayo 'tra |
BRP167.014.4 yat tat priyaṃ vacmi karomi caiva || 14 ||

brahmovāca:

BRP167.015.1 tad vipravacanaṃ śrutvā rākṣasī kāmarūpiṇī |
BRP167.015.2 vṛddhā tathāpi cārvaṅgī divyālaṅkārabhūṣaṇā || 15 ||
BRP167.016.1 dvijam ādāya sarvatra matsuto 'yaṃ guṇākaraḥ |
BRP167.016.2 evaṃ vadantī sarvatra yāti vakti karoti ca || 16 ||
BRP167.017.1 taṃ vipraṃ rūpasaubhāgyavayovidyāvibhūṣitam |
BRP167.017.2 tāṃ ca vṛddhāṃ guṇopetām asya māteti menire || 17 ||
BRP167.018.1 tatra dvijavaraḥ kaścit svāṃ kanyāṃ bhūṣaṇānvitām |
BRP167.018.2 rākṣasīṃ tāṃ puraskṛtya prādāt tasmai dvijātaye || 18 ||
BRP167.019.1 sā kanyā taṃ patiṃ prāpya kṛtārthāsmīty acintayat |
BRP167.019.2 sa dvijo 'pi guṇair yuktāṃ patnīṃ dṛṣṭvā suduḥkhitaḥ || 19 ||

dvija uvāca:

BRP167.020.1 mām iyaṃ bhakṣayed eva rākṣasī pāparūpiṇī |
BRP167.020.2 kiṃ karomi kva gacchāmi kasyaitat kathayāmi vā || 20 ||