Chapter 168: The performance of King Abhiṣṭut's horse-sacrifice

SS 267-269

brahmovāca:

BRP168.001.1 bhānutīrtham iti khyātaṃ tvāṣṭraṃ māheśvaraṃ tathā |
BRP168.001.2 aindraṃ yāmyaṃ tathāgneyaṃ sarvapāpapraṇāśanam || 1 ||
BRP168.002.1 abhiṣṭuta iti khyāto rājāsīt priyadarśanaḥ |
BRP168.002.2 hayamedhena puṇyena yaṣṭum ārabdhavān surān || 2 ||
518
BRP168.003.1 tatrartvijaḥ ṣoḍaśa syur vasiṣṭhātripurogamāḥ |
BRP168.003.2 kṣatriye yajamāne tu yajñabhūmiḥ kathaṃ bhavet || 3 ||
BRP168.004.1 brāhmaṇe dīkṣite rājā bhuvaṃ dāsyati yajñiyām |
BRP168.004.2 bhūpatau dīkṣite dātā ko bhavet ko nu yācate || 4 ||
BRP168.005.1 yācñeyam akhilāśarmajananī pāparūpiṇī |
BRP168.005.2 kenāpy ato na kāryaiva kṣatriyeṇa viśeṣataḥ || 5 ||
BRP168.006.1 evaṃ mīmāṃsamāneṣu brāhmaṇeṣu parasparam |
BRP168.006.2 tatra prāha mahāprājño vasiṣṭho dharmavittamaḥ || 6 ||

vasiṣṭha uvāca:

BRP168.007.1 rājñi dīkṣāyamāṇe tu sūryo yācyo bhuvaṃ prati |
BRP168.007.2 dehi me deva savitar yajanaṃ devatocitam || 7 ||
BRP168.008.1 daivaṃ kṣatram asi brahman bhūtanātha namo 'stu te |
BRP168.008.2 yācitaḥ savitā rājñā devānāṃ yajanaṃ śubham || 8 ||
BRP168.009.1 dadāty eva tato rājan prārthayeśaṃ divākaram || 9 ||

brahmovāca:

BRP168.010.1 tathety uktvābhiṣṭuto 'pi devadevaṃ divākaram |
BRP168.010.2 śraddhayā prārthayām āsa harīśājātmakaṃ ravim || 10 ||

rājovāca:

BRP168.011.1 devānāṃ yajanaṃ dehi savitas te namo 'stu te || 11 ||

brahmovāca:

BRP168.012.1 kṣatraṃ daivaṃ yataḥ sūryo dattā bhūr bhūpates tataḥ |
BRP168.012.2 savitā devadeveśo dadāmīty abhyabhāṣata || 12 ||
BRP168.013.1 evaṃ karoti yo yajñaṃ tasya riṣṭir na kācana |
BRP168.013.2 tathā vājimakhe sattre brāhmaṇair vedapāragaiḥ || 13 ||
BRP168.014.1 prārabdhe 'bhiṣṭutā rājñā yatrāgād bhūpatiṃ raviḥ |
BRP168.014.2 devānāṃ yajanaṃ dātuṃ bhānutīrthaṃ tad ucyate || 14 ||
BRP168.015.1 taṃ devakratum utkṛṣṭaṃ hayamedhaṃ surair yutam |
BRP168.015.2 daityāś ca danujāś caiva tathānye yajñaghātakāḥ || 15 ||
BRP168.016.1 brahmaveṣadharāḥ sarve gāyantaḥ sāmagā iva |
BRP168.016.2 te 'pi tatra mahāprājñāḥ prāviśann anivāritāḥ || 16 ||
BRP168.017.1 camasāni ca pātrāṇi somaṃ caṣālam eva ca |
BRP168.017.2 somapānaṃ havis tyāgam ṛtvijo bhūpatiṃ tathā || 17 ||
BRP168.018.1 nindanti nikṣipanty anye hasanty anye tathāsurāḥ |
BRP168.018.2 teṣāṃ ceṣṭāṃ na jānanti viśvarūpaṃ vinā mune || 18 ||
BRP168.019.1 viśvarūpo 'pi pitaraṃ prāha daityā ime iti |
BRP168.019.2 tat putravacanaṃ śrutvā tvaṣṭā prāha surān idam || 19 ||

tvaṣṭovāca:

BRP168.020.1 gṛhītvā vāridarbhāṃś ca prokṣayadhvaṃ samantataḥ |
BRP168.020.2 ye nindanti makhaṃ puṇyaṃ camasaṃ somam eva ca || 20 ||
BRP168.021.1 mayā tv apahatāḥ sarva ity uktvā pariṣiñcata || 21 ||

brahmovāca:

BRP168.022.1 tathā cakruḥ suragaṇās tvaṣṭā cāpi tathākarot |
BRP168.022.2 bhasmībhūtās tataḥ sarve kāndiśīkās tato 'bhavan || 22 ||
519
BRP168.023.1 hatā mayā mahāpāpā ity uktvā vāry avākṣipat |
BRP168.023.2 tataḥ kṣīṇāyuṣo daityāḥ prātiṣṭhan kupitās tataḥ || 23 ||
BRP168.024.1 yatraitat prākṣipad vāri tvaṣṭā lokaprajāpatiḥ |
BRP168.024.2 tvāṣṭraṃ tīrthaṃ tad ākhyātaṃ sarvapāpapraṇāśanam || 24 ||
BRP168.025.1 tvaṣṭur vākyāc cyutān daityān nijaghāna yamas tadā |
BRP168.025.2 kāladaṇḍena cakreṇa kālapāśena manyunā || 25 ||
BRP168.026.1 yatra te nihatā daityās tat tīrthaṃ yāmyam ucyate |
BRP168.026.2 yatrābhavat kratuḥ pūrṇo hutvāgnau cāmṛtaṃ bahu || 26 ||
BRP168.027.1 dhārābhiḥ śaramānābhir akhaṇḍābhir mahādhvare |
BRP168.027.2 yatrābhavad dhavyavāhas tṛptas tasya hy abhiṣṭutaḥ || 27 ||
BRP168.028.1 agnitīrthaṃ tad ākhyātam aśvamedhaphalapradam |
BRP168.028.2 indro marudbhir nṛpatiṃ prāhedaṃ vacanaṃ śubham || 28 ||
BRP168.029.1 tvaṃ saṃrāḍ bhavitā rājann ubhayor api lokayoḥ |
BRP168.029.2 sakhā mama priyo nityaṃ bhavitā nātra saṃśayaḥ || 29 ||
BRP168.030.1 sa kṛtārtho martyaloka indratīrthe ca tarpaṇam |
BRP168.030.2 kuryāt pitṝṇāṃ prītyarthaṃ yamatīrthe viśeṣataḥ || 30 ||
BRP168.031.1 māheśvaraṃ tu tat tīrthaṃ pūjito 'bhiṣṭutaḥ śivaḥ |
BRP168.031.2 bhaktiyuktena vipraiś ca sarvakarmaviśāradaiḥ || 31 ||
BRP168.032.1 vaidikair laukikaiś caiva mantraiḥ pūjyaṃ maheśvaram |
BRP168.032.2 nṛtyair gītais tathā vādyair amṛtaiḥ pañcasambhavaiḥ || 32 ||
BRP168.033.1 upacāraiś ca bahubhir daṇḍapātapradakṣiṇaiḥ |
BRP168.033.2 dhūpair dīpaiś ca naivedyaiḥ puṣpair gandhaiḥ sugandhibhiḥ || 33 ||
BRP168.034.1 pūjayām āsa deveśaṃ viṣṇuṃ śambhuṃ dhiyaikayā |
BRP168.034.2 tataḥ prasannau deveśau varān dadatur ojasā || 34 ||
BRP168.035.1 abhiṣṭute narendrāya bhuktimuktī ubhe api |
BRP168.035.2 māhātmyam asya tīrthasya tathā dadatur uttamam || 35 ||
BRP168.036.1 tataḥprabhṛti tat tīrthaṃ śaivaṃ vaiṣṇavam ucyate |
BRP168.036.2 tatra snānaṃ ca dānaṃ ca sarvakāmapradaṃ viduḥ || 36 ||
BRP168.037.1 imāni sarvatīrthāni smared api paṭheta vā |
BRP168.037.2 vimuktaḥ sarvapāpebhyaḥ śivaviṣṇupuraṃ vrajet || 37 ||
BRP168.038.1 bhānutīrthe viśeṣeṇa snānaṃ sarvārthasiddhidam |
BRP168.038.2 tatra tīrthe mahāpuṇyaṃ tīrthānāṃ śatam atra hi || 38 ||