Chapter 169: The hunter and the Brahmin as devotees of Śiva

SS 269-270

brahmovāca:

BRP169.001.1 bhillatīrtham iti khyātaṃ rogaghnaṃ pāpanāśanam |
BRP169.001.2 mahādevapadāmbhojayugabhaktipradāyakam || 1 ||
BRP169.002.1 tatrāpy evaṃvidhāṃ puṇyāṃ kathāṃ śṛṇu mahāmate |
BRP169.002.2 gaṅgāyā dakṣiṇe tīre śrīgirer uttare taṭe || 2 ||
BRP169.003.1 ādikeśa iti khyāta ṛṣibhiḥ paripūjitaḥ |
BRP169.003.2 mahādevo liṅgarūpī sadāste sarvakāmadaḥ || 3 ||
520
BRP169.004.1 sindhudvīpa iti khyāto muniḥ paramadhārmikaḥ |
BRP169.004.2 tasya bhrātā veda iti sa cāpi paramo ṛṣiḥ || 4 ||
BRP169.005.1 tam ādikeśaṃ vai devaṃ tripurāriṃ trilocanam |
BRP169.005.2 nityaṃ pūjayate bhaktyā prāpte madhyandine ravau || 5 ||
BRP169.006.1 bhikṣāṭanāya vedo 'pi yāti grāmaṃ vicakṣaṇaḥ |
BRP169.006.2 yāte tasmin dvijavare vyādhaḥ paramadhārmikaḥ || 6 ||
BRP169.007.1 tasmin girivare puṇye mṛgayāṃ yāti nityaśaḥ |
BRP169.007.2 aṭitvā vividhān deśān mṛgān hatvā yathāsukham || 7 ||
BRP169.008.1 mukhe gṛhītvā pānīyam abhiṣekāya śūlinaḥ |
BRP169.008.2 nyasya māṃsaṃ dhanuṣkoṭyāṃ śrānto vyādhaḥ śivaṃ prabhum || 8 ||
BRP169.009.1 ādikeśaṃ samāgatya nyasya māṃsaṃ tato bahiḥ |
BRP169.009.2 gaṅgāṃ gatvā mukhe vāri gṛhītvāgatya taṃ śivam || 9 ||
BRP169.010.1 yasya kasyāpi pattrāṇi kareṇādāya bhaktitaḥ |
BRP169.010.2 apareṇa ca māṃsāni naivedyārthaṃ ca tanmanāḥ || 10 ||
BRP169.011.1 ādikeśaṃ samāgatya vedenārcitam ojasā |
BRP169.011.2 pādenāhatya tāṃ pūjāṃ mukhānītena vāriṇā || 11 ||
BRP169.012.1 snāpayitvā śivaṃ devam arcayitvā tu pattrakaiḥ |
BRP169.012.2 kalpayitvā tu tan māṃsaṃ śivo me prīyatām iti || 12 ||
BRP169.013.1 naiva kiñcit sa jānāti śivabhaktiṃ vinā śubhām |
BRP169.013.2 tato yāti svakaṃ sthānaṃ māṃsena tu yathāgatam || 13 ||
BRP169.014.1 karoty etādṛg āgatya āgatya pratyaham eva saḥ |
BRP169.014.2 tathāpīśas tutoṣāsya vicitrā hīśvarasthitiḥ || 14 ||
BRP169.015.1 yāvan nāyāty asau bhillaḥ śivas tāvan na saukhyabhāk |
BRP169.015.2 bhaktānukampitāṃ śambhor mānātītāṃ tu vetti kaḥ || 15 ||
BRP169.016.1 sampūjayaty ādikeśam umayā pratyahaṃ śivam |
BRP169.016.2 evaṃ bahutithe kāle yāte vedaś cukopa ha || 16 ||
BRP169.017.1 pūjāṃ mantravatīṃ citrāṃ śivabhaktisamanvitām |
BRP169.017.2 ko nu vidhvaṃsate pāpo mattaḥ sa vadham āpnuyāt || 17 ||
BRP169.018.1 gurudevadvijasvāmidrohī vadhyo muner api |
BRP169.018.2 sarvasyāpi vadhārho 'sau śivasya drohakṛn naraḥ || 18 ||
BRP169.019.1 evaṃ niścitya medhāvī vedaḥ sindhos tathānujaḥ |
BRP169.019.2 kasyeyaṃ pāpaceṣṭā syāt pāpiṣṭhasya durātmanaḥ || 19 ||
BRP169.020.1 puṣpair vanyabhavair divyaiḥ kandair mūlaphalaiḥ śubhaiḥ |
BRP169.020.2 kṛtāṃ pūjāṃ sa vidhvasya hy anyāṃ pūjāṃ karoti yaḥ || 20 ||
BRP169.021.1 māṃsena tarupattraiś ca sa ca vadhyo bhaven mama |
BRP169.021.2 evaṃ sañcintya medhāvī gopayitvā tanuṃ tadā || 21 ||
BRP169.022.1 taṃ paśyeyam ahaṃ pāpaṃ pūjākartāram īśvare |
BRP169.022.2 etasminn antare prāyād vyādho devaṃ yathā purā || 22 ||
BRP169.023.1 nityavat pūjayantaṃ tam ādikeśas tadābravīt || 23 ||

ādikeśa uvāca:

BRP169.024.1 bho bho vyādha mahābuddhe śrānto 'sīti punaḥ punaḥ |
BRP169.024.2 cirāya katham āyātas tvāṃ vinā tāta duḥkhitaḥ |
BRP169.024.3 na vindāmi sukhaṃ kiñcit samāśvasihi putraka || 24 ||
521

brahmovāca:

BRP169.025.1 tam evaṃvādinaṃ devaṃ vedaḥ śrutvā vilokya tu |
BRP169.025.2 cukopa vismayāviṣṭo na ca kiñcid uvāca ha || 25 ||
BRP169.026.1 vyādhaś ca nityavat pūjāṃ kṛtvā svabhavanaṃ yayau |
BRP169.026.2 vedaś ca kupito bhūtvā āgatyeśam uvāca ha || 26 ||

veda uvāca:

BRP169.027.1 ayaṃ vyādhaḥ pāparataḥ kriyājñānavivarjitaḥ |
BRP169.027.2 prāṇihiṃsārataḥ krūro nirdayaḥ sarvajantuṣu || 27 ||
BRP169.028.1 hīnajātir akiñcijjño gurukramavivarjitaḥ |
BRP169.028.2 sadānucitakārī cānirjitākhilagogaṇaḥ || 28 ||
BRP169.029.1 tasyātmānaṃ darśitavān na māṃ kiñcana vakṣyasi |
BRP169.029.2 pūjāṃ mantravidhānena karomīśa yatavrataḥ || 29 ||
BRP169.030.1 tvadekaśaraṇo nityaṃ bhāryāputravivarjitaḥ |
BRP169.030.2 vyādho māṃsena duṣṭena pūjāṃ tava karoty asau || 30 ||
BRP169.031.1 tasya prasanno bhagavān na mameti mahādbhutam |
BRP169.031.2 śāstim asya kariṣyāmi bhillasya hy apakāriṇaḥ || 31 ||
BRP169.032.1 mṛdoḥ kopi bhavet prītaḥ kopi tadvad durātmanaḥ |
BRP169.032.2 tasmād ahaṃ mūrdhni śilāṃ pātayeyam asaṃśayam || 32 ||

brahmovāca:

BRP169.033.1 ity uktavati vai vede vihasyeśo 'bravīd idam || 33 ||

ādikeśa uvāca:

BRP169.034.1 śvaḥ pratīkṣasva paścān me śilāṃ pātaya mūrdhani || 34 ||

brahmovāca:

BRP169.035.1 tathety uktvā sa vedo 'pi śilāṃ santyajya bāhunā |
BRP169.035.2 upasaṃhṛtya taṃ kopaṃ śvaḥ karomīty uvāca ha || 35 ||
BRP169.036.1 tataḥ prātaḥ samāgatya kṛtvā snānādikarma ca |
BRP169.036.2 vedo 'pi nityavat pūjāṃ kurvan paśyati mastake || 36 ||
BRP169.037.1 liṅgasya savraṇāṃ bhīmāṃ dhārāṃ ca rudhiraplutām |
BRP169.037.2 vedaḥ sa vismito bhūtvā kim idaṃ liṅgamūrdhani || 37 ||
BRP169.038.1 mahotpāto bhavet kasya sūcayed ity acintayat |
BRP169.038.2 mṛdbhiś ca gomayenāpi kuśais taṃ gāṅgavāribhiḥ || 38 ||
BRP169.039.1 prakṣālayitvā tāṃ pūjāṃ kṛtavān nityavat tadā |
BRP169.039.2 etasminn antare prāyād vyādho vigatakalmaṣaḥ || 39 ||
BRP169.040.1 mūrdhānaṃ vraṇasaṃyuktaṃ saraktaṃ liṅgamastake |
BRP169.040.2 śaṅkarasyādikeśasya dadṛśe 'ntargatas tadā || 40 ||
BRP169.041.1 dṛṣṭvaiva kim idaṃ citram ity uktvā niśitaiḥ śaraiḥ |
BRP169.041.2 ātmānaṃ bhedayām āsa śatadhā ca sahasradhā || 41 ||
BRP169.042.1 svāmino vaikṛtaṃ dṛṣṭvā kaḥ kṣametottamāśayaḥ |
BRP169.042.2 muhur nininda cātmānaṃ mayi jīvaty abhūd idam || 42 ||
BRP169.043.1 kaṣṭam āpatitaṃ kīdṛg aho durvidhivaiśasāt |
BRP169.043.2 tat karma tasya saṃvīkṣya mahādevo 'tivismitaḥ |
BRP169.043.3 tataḥ provāca bhagavān vedaṃ vedavidāṃ varam || 43 ||
522

ādikeśa uvāca:

BRP169.044.1 paśya vyādhaṃ mahābuddhe bhaktaṃ bhāvena saṃyutam |
BRP169.044.2 tvaṃ tu mṛdbhiḥ kuśair vārbhir mūrdhānaṃ spṛṣṭavān asi || 44 ||
BRP169.045.1 anena sahasā brahman mamātmāpi niveditaḥ |
BRP169.045.2 bhaktiḥ premāthavā śaktir vicāro yatra vidyate |
BRP169.045.3 tasmād asmai varān dāsye paścāt tubhyaṃ dvijottama || 45 ||

brahmovāca:

BRP169.046.1 vareṇa cchandayām āsa vyādhaṃ devo maheśvaraḥ |
BRP169.046.2 vyādhaḥ provāca deveśaṃ nirmālyaṃ tava yad bhavet || 46 ||
BRP169.047.1 tad asmākaṃ bhaven nātha mannāmnā tīrtham ucyatām |
BRP169.047.2 sarvakratuphalaṃ tīrthaṃ smaraṇād eva jāyatām || 47 ||

brahmovāca:

BRP169.048.1 tathety uvāca deveśas tatas tat tīrtham uttamam |
BRP169.048.2 bhillatīrthaṃ samastāghasaṅghavicchedakāraṇam || 48 ||
BRP169.049.1 śrīmahādevacaraṇamahābhaktividhāyakam |
BRP169.049.2 abhavat snānadānādyair bhuktimuktipradāyakam |
BRP169.049.3 vedasyāpi varān prādāc chivo nānāvidhān bahūn || 49 ||