Chapter 17: Story of the Syamantaka-jewel (part 2)

SS 45-46

lomaharṣaṇa uvāca:

BRP017.001.1 yat tu satrājite kṛṣṇo maṇiratnaṃ syamantakam |
BRP017.001.2 dadāv ahārayad babhrur bhojena śatadhanvanā || 1 ||
BRP017.002.1 sadā hi prārthayām āsa satyabhāmām aninditām |
BRP017.002.2 akrūro 'ntaram anviṣyan maṇiṃ caiva syamantakam || 2 ||
BRP017.003.1 satrājitaṃ tato hatvā śatadhanvā mahābalaḥ |
BRP017.003.2 rātrau taṃ maṇim ādāya tato 'krūrāya dattavān || 3 ||
BRP017.004.1 akrūras tu tadā viprā ratnam ādāya cottamam |
BRP017.004.2 samayaṃ kārayāṃ cakre nāvedyo 'haṃ tvayety uta || 4 ||
BRP017.005.1 vayam abhyutprapatsyāmaḥ kṛṣṇena tvāṃ pradharṣitam |
BRP017.005.2 mamādya dvārakā sarvā vaśe tiṣṭhaty asaṃśayam || 5 ||
BRP017.006.1 hate pitari duḥkhārtā satyabhāmā manasvinī |
BRP017.006.2 prayayau ratham āruhya nagaraṃ vāraṇāvatam || 6 ||
BRP017.007.1 satyabhāmā tu tad vṛttaṃ bhojasya śatadhanvanaḥ |
BRP017.007.2 bhartur nivedya duḥkhārtā pārśvasthāśrūṇy avartayat || 7 ||
BRP017.008.1 pāṇḍavānāṃ ca dagdhānāṃ hariḥ kṛtvodakakriyām |
BRP017.008.2 kulyārthe cāpi pāṇḍūnāṃ nyayojayata sātyakim || 8 ||
BRP017.009.1 tatas tvaritam āgamya dvārakāṃ madhusūdanaḥ |
BRP017.009.2 pūrvajaṃ halinaṃ śrīmān idaṃ vacanam abravīt || 9 ||

śrīkṛṣṇa uvāca:

BRP017.010.1 hataḥ prasenaḥ siṃhena satrājic chatadhanvanā |
BRP017.010.2 syamantakas tu madnāmī tasya prabhur ahaṃ vibho || 10 ||
BRP017.011.1 tad āroha rathaṃ śīghraṃ bhojaṃ hatvā mahāratham |
BRP017.011.2 syamantako mahābāho asmākaṃ sa bhaviṣyati || 11 ||

lomaharṣaṇa uvāca:

BRP017.012.1 tataḥ pravavṛte yuddhaṃ tumulaṃ bhojakṛṣṇayoḥ |
BRP017.012.2 śatadhanvā tato 'krūraṃ sarvatodiśam aikṣata || 12 ||
BRP017.013.1 saṃrabdhau tāv ubhau tatra dṛṣṭvā bhojajanārdanau |
BRP017.013.2 śakto 'pi śāpād dhārdikyam akrūro nānvapadyata || 13 ||
74
BRP017.014.1 apayāne tato buddhiṃ bhojaś cakre bhayārditaḥ |
BRP017.014.2 yojanānāṃ śataṃ sāgraṃ hṛdayā pratyapadyata || 14 ||
BRP017.015.1 vikhyātā hṛdayā nāma śatayojanagāminī |
BRP017.015.2 bhojasya vaḍavā viprā yayā kṛṣṇam ayodhayat || 15 ||
BRP017.016.1 kṣīṇāṃ javena hṛdayām adhvanaḥ śatayojane |
BRP017.016.2 dṛṣṭvā rathasya svāṃ vṛddhiṃ śatadhanvānam ardayat || 16 ||
BRP017.017.1 tatas tasyā hatāyās tu śramāt khedāc ca bho dvijāḥ |
BRP017.017.2 kham utpetur atha prāṇāḥ kṛṣṇo rāmam athābravīt || 17 ||

śrīkṛṣṇa uvāca:

BRP017.018.1 tiṣṭheha tvaṃ mahābāho dṛṣṭadoṣā hayā mayā |
BRP017.018.2 padbhyāṃ gatvā hariṣyāmi maṇiratnaṃ syamantakam || 18 ||
BRP017.019.1 padbhyām eva tato gatvā śatadhanvānam acyutaḥ |
BRP017.019.2 mithilām abhito viprā jaghāna paramāstravit || 19 ||
BRP017.020.1 syamantakaṃ ca nāpaśyad dhatvā bhojaṃ mahābalam |
BRP017.020.2 nivṛttaṃ cābravīt kṛṣṇaṃ maṇiṃ dehīti lāṅgalī || 20 ||
BRP017.021.1 nāstīti kṛṣṇaś covāca tato rāmo ruṣānvitaḥ |
BRP017.021.2 dhikśabdapūrvam asakṛt pratyuvāca janārdanam || 21 ||

balarāma uvāca:

BRP017.022.1 bhrātṛtvān marṣayāmy eṣa svasti te 'stu vrajāmy aham |
BRP017.022.2 kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ || 22 ||
BRP017.023.1 praviveśa tato rāmo mithilām arimardanaḥ |
BRP017.023.2 sarvakāmair upahṛtair mithilenābhipūjitaḥ || 23 ||
BRP017.024.1 etasminn eva kāle tu babhrur matimatāṃ varaḥ |
BRP017.024.2 nānārūpān kratūn sarvān ājahāra nirargalān || 24 ||
BRP017.025.1 dīkṣāmayaṃ sa kavacaṃ rakṣārthaṃ praviveśa ha |
BRP017.025.2 syamantakakṛte prājño gāndīputro mahāyaśāḥ || 25 ||
BRP017.026.1 atha ratnāni cānyāni dhanāni vividhāni ca |
BRP017.026.2 ṣaṣṭiṃ varṣāṇi dharmātmā yajñeṣv eva nyayojayat || 26 ||
BRP017.027.1 akrūrayajñā iti te khyātās tasya mahātmanaḥ |
BRP017.027.2 bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ || 27 ||
BRP017.028.1 atha duryodhano rājā gatvā sa mithilāṃ prabhuḥ |
BRP017.028.2 gadāśikṣāṃ tato divyāṃ baladevād avāptavān || 28 ||
BRP017.029.1 samprasādya tato rāmo vṛṣṇyandhakamahārathaiḥ |
BRP017.029.2 ānīto dvārakām eva kṛṣṇena ca mahātmanā || 29 ||
BRP017.030.1 akrūraś cāndhakaiḥ sārdham āyātaḥ puruṣarṣabhaḥ |
BRP017.030.2 hatvā satrājitaṃ suptaṃ sahabandhuṃ mahābalaḥ || 30 ||
BRP017.031.1 jñātibhedabhayāt kṛṣṇas tam upekṣitavāṃs tadā |
BRP017.031.2 apayāte tadākrūre nāvarṣat pākaśāsanaḥ || 31 ||
BRP017.032.1 anāvṛṣṭyā tadā rāṣṭram abhavad bahudhā kṛśam |
BRP017.032.2 tataḥ prasādayām āsur akrūraṃ kukurāndhakāḥ || 32 ||
BRP017.033.1 punar dvāravatīṃ prāpte tasmin dānapatau tataḥ |
BRP017.033.2 pravavarṣa sahasrākṣaḥ kakṣe jalanidhes tadā || 33 ||
75
BRP017.034.1 kanyāṃ ca vāsudevāya svasāraṃ śīlasammatām |
BRP017.034.2 akrūraḥ pradadau dhīmān prītyarthaṃ munisattamāḥ || 34 ||
BRP017.035.1 atha vijñāya yogena kṛṣṇo babhrugataṃ maṇim |
BRP017.035.2 sabhāmadhyagataḥ prāha tam akrūraṃ janārdanaḥ || 35 ||

śrīkṛṣṇa uvāca:

BRP017.036.1 yat tad ratnaṃ maṇivaraṃ tava hastagataṃ vibho |
BRP017.036.2 tat prayaccha ca mānārha mayi mānāryakaṃ kṛthāḥ || 36 ||
BRP017.037.1 ṣaṣṭivarṣagate kāle yo roṣo 'bhūn mamānagha |
BRP017.037.2 sa saṃrūḍho 'sakṛt prāptas tataḥ kālātyayo mahān || 37 ||
BRP017.038.1 sa tataḥ kṛṣṇavacanāt sarvasātvatasaṃsadi |
BRP017.038.2 pradadau taṃ maṇiṃ babhrur akleśena mahāmatiḥ || 38 ||
BRP017.039.1 tatas tam ārjavāt prāptaṃ babhror hastād arindamaḥ |
BRP017.039.2 dadau hṛṣṭamanāḥ kṛṣṇas taṃ maṇiṃ babhrave punaḥ || 39 ||
BRP017.040.1 sa kṛṣṇahastāt samprāptaṃ maṇiratnaṃ syamantakam |
BRP017.040.2 ābadhya gāndinīputro virarājāṃśumān iva || 40 ||