74
BRP017.014.1 apayāne tato buddhiṃ bhojaś cakre bhayārditaḥ |
BRP017.014.2 yojanānāṃ śataṃ sāgraṃ hṛdayā pratyapadyata || 14 ||
BRP017.015.1 vikhyātā hṛdayā nāma śatayojanagāminī |
BRP017.015.2 bhojasya vaḍavā viprā yayā kṛṣṇam ayodhayat || 15 ||
BRP017.016.1 kṣīṇāṃ javena hṛdayām adhvanaḥ śatayojane |
BRP017.016.2 dṛṣṭvā rathasya svāṃ vṛddhiṃ śatadhanvānam ardayat || 16 ||
BRP017.017.1 tatas tasyā hatāyās tu śramāt khedāc ca bho dvijāḥ |
BRP017.017.2 kham utpetur atha prāṇāḥ kṛṣṇo rāmam athābravīt || 17 ||

śrīkṛṣṇa uvāca:

BRP017.018.1 tiṣṭheha tvaṃ mahābāho dṛṣṭadoṣā hayā mayā |
BRP017.018.2 padbhyāṃ gatvā hariṣyāmi maṇiratnaṃ syamantakam || 18 ||
BRP017.019.1 padbhyām eva tato gatvā śatadhanvānam acyutaḥ |
BRP017.019.2 mithilām abhito viprā jaghāna paramāstravit || 19 ||
BRP017.020.1 syamantakaṃ ca nāpaśyad dhatvā bhojaṃ mahābalam |
BRP017.020.2 nivṛttaṃ cābravīt kṛṣṇaṃ maṇiṃ dehīti lāṅgalī || 20 ||
BRP017.021.1 nāstīti kṛṣṇaś covāca tato rāmo ruṣānvitaḥ |
BRP017.021.2 dhikśabdapūrvam asakṛt pratyuvāca janārdanam || 21 ||

balarāma uvāca:

BRP017.022.1 bhrātṛtvān marṣayāmy eṣa svasti te 'stu vrajāmy aham |
BRP017.022.2 kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ || 22 ||
BRP017.023.1 praviveśa tato rāmo mithilām arimardanaḥ |
BRP017.023.2 sarvakāmair upahṛtair mithilenābhipūjitaḥ || 23 ||
BRP017.024.1 etasminn eva kāle tu babhrur matimatāṃ varaḥ |
BRP017.024.2 nānārūpān kratūn sarvān ājahāra nirargalān || 24 ||
BRP017.025.1 dīkṣāmayaṃ sa kavacaṃ rakṣārthaṃ praviveśa ha |
BRP017.025.2 syamantakakṛte prājño gāndīputro mahāyaśāḥ || 25 ||
BRP017.026.1 atha ratnāni cānyāni dhanāni vividhāni ca |
BRP017.026.2 ṣaṣṭiṃ varṣāṇi dharmātmā yajñeṣv eva nyayojayat || 26 ||
BRP017.027.1 akrūrayajñā iti te khyātās tasya mahātmanaḥ |
BRP017.027.2 bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ || 27 ||
BRP017.028.1 atha duryodhano rājā gatvā sa mithilāṃ prabhuḥ |
BRP017.028.2 gadāśikṣāṃ tato divyāṃ baladevād avāptavān || 28 ||
BRP017.029.1 samprasādya tato rāmo vṛṣṇyandhakamahārathaiḥ |
BRP017.029.2 ānīto dvārakām eva kṛṣṇena ca mahātmanā || 29 ||
BRP017.030.1 akrūraś cāndhakaiḥ sārdham āyātaḥ puruṣarṣabhaḥ |
BRP017.030.2 hatvā satrājitaṃ suptaṃ sahabandhuṃ mahābalaḥ || 30 ||
BRP017.031.1 jñātibhedabhayāt kṛṣṇas tam upekṣitavāṃs tadā |
BRP017.031.2 apayāte tadākrūre nāvarṣat pākaśāsanaḥ || 31 ||
BRP017.032.1 anāvṛṣṭyā tadā rāṣṭram abhavad bahudhā kṛśam |
BRP017.032.2 tataḥ prasādayām āsur akrūraṃ kukurāndhakāḥ || 32 ||
BRP017.033.1 punar dvāravatīṃ prāpte tasmin dānapatau tataḥ |
BRP017.033.2 pravavarṣa sahasrākṣaḥ kakṣe jalanidhes tadā || 33 ||