522

ādikeśa uvāca:

BRP169.044.1 paśya vyādhaṃ mahābuddhe bhaktaṃ bhāvena saṃyutam |
BRP169.044.2 tvaṃ tu mṛdbhiḥ kuśair vārbhir mūrdhānaṃ spṛṣṭavān asi || 44 ||
BRP169.045.1 anena sahasā brahman mamātmāpi niveditaḥ |
BRP169.045.2 bhaktiḥ premāthavā śaktir vicāro yatra vidyate |
BRP169.045.3 tasmād asmai varān dāsye paścāt tubhyaṃ dvijottama || 45 ||

brahmovāca:

BRP169.046.1 vareṇa cchandayām āsa vyādhaṃ devo maheśvaraḥ |
BRP169.046.2 vyādhaḥ provāca deveśaṃ nirmālyaṃ tava yad bhavet || 46 ||
BRP169.047.1 tad asmākaṃ bhaven nātha mannāmnā tīrtham ucyatām |
BRP169.047.2 sarvakratuphalaṃ tīrthaṃ smaraṇād eva jāyatām || 47 ||

brahmovāca:

BRP169.048.1 tathety uvāca deveśas tatas tat tīrtham uttamam |
BRP169.048.2 bhillatīrthaṃ samastāghasaṅghavicchedakāraṇam || 48 ||
BRP169.049.1 śrīmahādevacaraṇamahābhaktividhāyakam |
BRP169.049.2 abhavat snānadānādyair bhuktimuktipradāyakam |
BRP169.049.3 vedasyāpi varān prādāc chivo nānāvidhān bahūn || 49 ||

Chapter 170: The good merchant and the treacherous Brahmin

SS 270-273

brahmovāca:

BRP170.001.1 cakṣustīrtham iti khyātaṃ rūpasaubhāgyadāyakam |
BRP170.001.2 yatra yogeśvaro devo gautamyā dakṣiṇe taṭe || 1 ||
BRP170.002.1 puraṃ bhauvanam ākhyātaṃ girimūrdhny abhidhīyate |
BRP170.002.2 yatrāsau bhauvano rājā kṣatradharmaparāyaṇaḥ || 2 ||
BRP170.003.1 tasmin puravare kaścid brāhmaṇo vṛddhakauśikaḥ |
BRP170.003.2 tatputro gautama iti khyāto vedaviduttamaḥ || 3 ||
BRP170.004.1 tasya mātur manodoṣād viparīto 'bhavad dvijaḥ |
BRP170.004.2 sakhā tasya vaṇik kaścin maṇikuṇḍala ucyate || 4 ||
BRP170.005.1 tena sakhyaṃ dvijasyāsīd viṣamaṃ dvijavaiśyayoḥ |
BRP170.005.2 śrīmaddaridrayor nityaṃ parasparahitaiṣiṇoḥ || 5 ||
BRP170.006.1 kadācid gautamo vaiśyaṃ vitteśaṃ maṇikuṇḍalam |
BRP170.006.2 prāhedaṃ vacanaṃ prītyā rahaḥ sthitvā punaḥ punaḥ || 6 ||

gautama uvāca:

BRP170.007.1 gacchāmo dhanam ādātuṃ parvatān udadhīn api |
BRP170.007.2 yauvanaṃ tad vṛthā jñeyaṃ vinā saukhyānukūlyataḥ |
BRP170.007.3 dhanaṃ vinā tat kathaṃ syād aho dhiṅ nirdhanaṃ naram || 7 ||

brahmovāca:

BRP170.008.1 kuṇḍalo dvijam āhedaṃ matpitropārjitaṃ dhanam |
BRP170.008.2 bahv asti kiṃ dhanenādya kariṣye dvijasattama |
BRP170.008.3 dvijaḥ punar uvācedaṃ maṇikuṇḍalam ojasā || 8 ||