529

brahmovāca:

BRP171.018.1 tathā prāhorvaśīṃ garvād gaccha karmakarī bhava |
BRP171.018.2 urvaśī prāha deveṣu yathā varte tathā tvayi |
BRP171.018.3 varteya sarvabhāvena na māṃ dhikkartum arhasi || 18 ||

brahmovāca:

BRP171.019.1 tatas tāṃ pramatiḥ prāha tvādṛśyaḥ santi cārikāḥ |
BRP171.019.2 tvaṃ kiṃ vilajjase bhadre gaccha karmakarī bhava || 19 ||
BRP171.020.1 etac chrutvā nṛpeṇoktaṃ gandharvādhipatis tadā |
BRP171.020.2 citrasena iti khyātaḥ suto viśvāvasor balī || 20 ||

citrasena uvāca:

BRP171.021.1 dīvye 'haṃ vai tvayā rājan sarveṇānena bhūpate |
BRP171.021.2 rājyena jīvitenāpi madīyena tavāpi ca || 21 ||

brahmovāca:

BRP171.022.1 tathety uktvā punar ubhau citrasenanṛpottamau |
BRP171.022.2 dīvyetām abhisaṃrabdhau citraseno 'jayat tadā || 22 ||
BRP171.023.1 gāndharvais taṃ mahāpāśair babandha nṛpatiṃ tadā |
BRP171.023.2 citraseno 'jayat sarvam urvaśīmukhyataḥ paṇaiḥ || 23 ||
BRP171.024.1 rājyaṃ kośaṃ balaṃ caiva yad anyad vasu kiñcana |
BRP171.024.2 citrasenasya taj jātaṃ yad āsīt pramater dhanam || 24 ||
BRP171.025.1 tasya putro bāla eva purodhasam uvāca ha |
BRP171.025.2 vaiśvāmitraṃ mahāprājñaṃ madhucchandasam ojasā || 25 ||

pramatiputra uvāca:

BRP171.026.1 kiṃ me pitrā kṛtaṃ pāpaṃ kva vā baddho mahāmatiḥ |
BRP171.026.2 katham eṣyati svaṃ sthānaṃ kathaṃ pāśair vimokṣyate || 26 ||

brahmovāca:

BRP171.027.1 sumater vacanaṃ śrutvā dhyātvā sa munisattamaḥ |
BRP171.027.2 madhucchandā jagādedaṃ pramater vartanaṃ tadā || 27 ||

madhucchandā uvāca:

BRP171.028.1 devaloke tava pitā baddha āste mahāmate |
BRP171.028.2 kaitavair bahudoṣaiś ca bhraṣṭarājyo babhūva ha || 28 ||
BRP171.029.1 yo yāti kaitavasabhāṃ sa cāpi kleśabhāg bhavet |
BRP171.029.2 dyūtamadyāmiṣādīni vyasanāni nṛpātmaja || 29 ||
BRP171.030.1 pāpinām eva jāyante sadā pāpātmakāni hi |
BRP171.030.2 ekaikam apy anarthāya pāpāya narakāya ca || 30 ||
BRP171.031.1 yānāsanābhilāpādyaiḥ kṛtaiḥ kaitavavartibhiḥ |
BRP171.031.2 kulīnāḥ kaluṣībhūtāḥ kiṃ punaḥ kitavo janaḥ || 31 ||
BRP171.032.1 kitavasya tu yā jāyā tapyate nityam eva sā |
BRP171.032.2 sa cāpi kitavaḥ pāpo yoṣitaṃ vīkṣya tapyate || 32 ||
BRP171.033.1 tāṃ dṛṣṭvā vigatānando nityaṃ vadati pāpakṛt |
BRP171.033.2 aho saṃsāracakre 'smin mayā tulyo na pātakī || 33 ||
BRP171.034.1 na kiñcid api yasyāste loke viṣayajaṃ sukham |
BRP171.034.2 lokadvaye 'pi na sukhī kitavaḥ kopi dṛśyate || 34 ||