Chapter 172: Confluence of the Gautamī with the ocean

SS 275

brahmovāca:

BRP172.001.1 sāmudraṃ tīrtham ākhyātaṃ sarvatīrthaphalapradam |
BRP172.001.2 tasya svarūpaṃ vakṣyāmi śṛṇu nārada tanmanāḥ || 1 ||
BRP172.002.1 visṛṣṭā gautamenāsau gaṅgā pāpapraṇāśanī |
BRP172.002.2 lokānām upakārārthaṃ prāyāt pūrvārṇavaṃ prati || 2 ||
BRP172.003.1 āgacchantī devanadī kamaṇḍaludhṛtā mayā |
BRP172.003.2 śirasā ca dhṛtā devī śambhunā paramātmanā || 3 ||
531
BRP172.004.1 viṣṇupādāt prasūtāṃ tāṃ brāhmaṇena mahātmanā |
BRP172.004.2 ānītāṃ martyabhavanaṃ smaraṇād aghanāśanīm || 4 ||
BRP172.005.1 guror gurutamāṃ sindhur dṛṣṭvā kṛtyam acintayat |
BRP172.005.2 yā vandyā jagatām īśā brahmeśādyair namaskṛtā || 5 ||
BRP172.006.1 tām ahaṃ pratigaccheyaṃ no cet syād dharmadūṣaṇam |
BRP172.006.2 āgacchantaṃ mahātmānaṃ yo mohān nopatiṣṭhate || 6 ||
BRP172.007.1 na tasya kopi trātāsti pāpino lokayor dvayoḥ |
BRP172.007.2 evaṃ vimṛśya ratneśo mūrtimān vinayānvitaḥ |
BRP172.007.3 kṛtāñjalipuṭo gaṅgām āhedaṃ saritāmpatiḥ || 7 ||

sindhur uvāca:

BRP172.008.1 rasātalagataṃ vāri pṛthivyāṃ yan nabhastale |
BRP172.008.2 tan mām evātra viśatu nāhaṃ vakṣyāmi kiñcana || 8 ||
BRP172.009.1 mayi ratnāni pīyūṣaṃ parvatā rākṣasāsurāḥ |
BRP172.009.2 etān apy akhilān anyān bhīmān sandhārayāmy aham || 9 ||
BRP172.010.1 mamāntaḥ kamalāyukto viṣṇuḥ svapiti nityadā |
BRP172.010.2 mamāśakyaṃ na kimapi vidyate sacarācare || 10 ||
BRP172.011.1 mahaty abhyāgate kuryāt pratyutthānaṃ na yo madāt |
BRP172.011.2 sa dharmādiparibhraṣṭo nirayaṃ tu samāpnuyāt || 11 ||
BRP172.012.1 na tān me bibhrataḥ khedo vināgastyaparābhavāt |
BRP172.012.2 kiṃ tu tvaṃ gauraveṇaiṣām atiriktā tatas tv aham || 12 ||
BRP172.013.1 bravīmi devi gaṅge māṃ tvaṃ sāmyāt saṅgatā bhava |
BRP172.013.2 naikarūpām ahaṃ śaktaḥ saṅgantuṃ bahudhā yadi || 13 ||
BRP172.014.1 saṅgam eṣyasi devi tvaṃ saṅgacche 'haṃ na cānyathā |
BRP172.014.2 gaṅge sameṣyasi yadi bahudhā tad vicāraye || 14 ||

brahmovāca:

BRP172.015.1 tam evaṃvādinaṃ sindhum apām īśaṃ tadābravīt |
BRP172.015.2 gaṅgā sā gautamī devī kuru caitad vaco mama || 15 ||
BRP172.016.1 saptarṣīṇāṃ ca yā bhāryā arundhatipurogamāḥ |
BRP172.016.2 bhartṛbhiḥ sahitāḥ sarvā ānaya tvaṃ tadā tv aham || 16 ||
BRP172.017.1 alpabhūtā bhaviṣyāmi tataḥ syāṃ tava saṅgatā |
BRP172.017.2 tathety uktvā saptarṣīṇāṃ bhāryābhir ṛṣibhir vṛtaḥ || 17 ||
BRP172.018.1 ānayām āsa tāṃ devī saptadhā sā vyabhajyata |
BRP172.018.2 sā ceyaṃ gautamī gaṅgā saptadhā sāgaraṃ gatā || 18 ||
BRP172.019.1 saptarṣīṇāṃ tu nāmnā tu sapta gaṅgās tato 'bhavan |
BRP172.019.2 tatra snānaṃ ca dānaṃ ca śravaṇaṃ paṭhanaṃ tathā || 19 ||
BRP172.020.1 smaraṇaṃ cāpi yad bhaktyā sarvakāmapradaṃ bhavet |
BRP172.020.2 nāsmād anyat paraṃ tīrthaṃ samudrād bhuvanatraye |
BRP172.020.3 pāpahānau bhuktimuktiprāptau ca manaso mude || 20 ||