537
BRP175.009.1 śrutvā madvākyapīyūṣair gaṅgāyā guṇakīrtanam |
BRP175.009.2 sarveṣāṃ na matiḥ kasmāt tatraivoparatiṃ gatā |
BRP175.009.3 iti bhāti vicitraṃ me mune khalu jagattraye || 9 ||

nārada uvāca:

BRP175.010.1 dharmārthakāmamokṣāṇāṃ tvaṃ vettā copadeśakaḥ |
BRP175.010.2 chandāṃsi sarahasyāni purāṇasmṛtayo 'pi ca || 10 ||
BRP175.011.1 dharmaśāstrāṇi yac cānyat tava vākye pratiṣṭhitam |
BRP175.011.2 tīrthānām atha dānānāṃ yajñānāṃ tapasāṃ tathā || 11 ||
BRP175.012.1 devatāmantrasevānām adhikaṃ kiṃ vada prabho |
BRP175.012.2 yad brūṣe bhagavan bhaktyā tathā bhāvyaṃ na cānyathā || 12 ||
BRP175.013.1 etaṃ me saṃśayaṃ brahman vākyāt tvaṃ chettum arhasi |
BRP175.013.2 iṣṭaṃ manogataṃ śrutvā tasmād vismayam āgataḥ || 13 ||

brahmovāca:

BRP175.014.1 śṛṇu nārada vakṣyāmi rahasyaṃ dharmam uttamam |
BRP175.014.2 caturvidhāni tīrthāni tāvanty eva yugāni ca || 14 ||
BRP175.015.1 guṇās trayaś ca puruṣās trayo devāḥ sanātanāḥ |
BRP175.015.2 vedāś ca smṛtibhir yuktāś catvāras te prakīrtitāḥ || 15 ||
BRP175.016.1 puruṣārthāś ca catvāro vāṇī cāpi caturvidhā |
BRP175.016.2 guṇā hy api tu catvāraḥ samatveneti nārada || 16 ||
BRP175.017.1 sarvatra dharmaḥ sāmānyo yato dharmaḥ sanātanaḥ |
BRP175.017.2 sādhyasādhanabhāvena sa eva bahudhā mataḥ || 17 ||
BRP175.018.1 tasyāśrayaś ca dvividho deśaḥ kālaś ca sarvadā |
BRP175.018.2 kālāśrayaś ca yo dharmo hīyate vardhate sadā || 18 ||
BRP175.019.1 yugānām anurūpeṇa pādaḥ pādo 'sya hīyate |
BRP175.019.2 dharmasyeti mahāprājña deśāpekṣā tathobhayam || 19 ||
BRP175.020.1 kālena cāśrito dharmo deśe nityaṃ pratiṣṭhitaḥ |
BRP175.020.2 yugeṣu kṣīyamāṇeṣu na deśeṣu sa hīyate || 20 ||
BRP175.021.1 ubhayatra vihīne ca dharmasya syād abhāvatā |
BRP175.021.2 tasmād deśāśrito dharmaś catuṣpāt supratiṣṭhitaḥ || 21 ||
BRP175.022.1 sa cāpi dharmo deśeṣu tīrtharūpeṇa tiṣṭhati |
BRP175.022.2 kṛte deśaṃ ca kālaṃ ca dharmo 'vaṣṭabhya tiṣṭhati || 22 ||
BRP175.023.1 tretāyāṃ pādahīnena sa tu pādaḥ pradeśataḥ |
BRP175.023.2 dvāpare cārdhataḥ kāle dharmo deśe samāsthitaḥ || 23 ||
BRP175.024.1 kalau pādena caikena dharmaś calati saṅkaṭam |
BRP175.024.2 evaṃvidhaṃ tu yo dharmaṃ vetti tasya na hīyate || 24 ||
BRP175.025.1 yugānām anubhāvena jātibhedāś ca saṃsthitāḥ |
BRP175.025.2 guṇebhyo guṇakartṛbhyo vicitrā dharmasaṃsthitiḥ || 25 ||
BRP175.026.1 guṇānām anubhāvena udbhavābhibhavau tathā |
BRP175.026.2 tīrthānām api varṇānāṃ vedānāṃ svargamokṣayoḥ || 26 ||
BRP175.027.1 tādṛgrūpapravṛttyā tu tad eva ca viśiṣyate |
BRP175.027.2 kālo 'bhivyañjakaḥ prokto deśo 'bhivyaṅgya ucyate || 27 ||