Chapter 176: Prehistory of the image of Vāsudeva

SS 283-284

munaya ūcuḥ:

BRP176.001.1 nahi nas tṛptir astīha śṛṇvatāṃ bhagavatkathām |
BRP176.001.2 punar eva paraṃ guhyaṃ vaktum arhasy aśeṣataḥ || 1 ||
BRP176.002.1 anantavāsudevasya na samyag varṇitaṃ tvayā |
BRP176.002.2 śrotum icchāmahe deva vistareṇa vadasva naḥ || 2 ||

brahmovāca:

BRP176.003.1 pravakṣyāmi muniśreṣṭhāḥ sārāt sārataraṃ param |
BRP176.003.2 anantavāsudevasya māhātmyaṃ bhuvi durlabham || 3 ||
BRP176.004.1 ādikalpe purā viprās tv aham avyaktajanmavān |
BRP176.004.2 viśvakarmāṇam āhūya vacanaṃ proktavān idam || 4 ||
BRP176.005.1 variṣṭhaṃ devaśilpīndraṃ viśvakarmāgrakarmiṇam |
BRP176.005.2 pratimāṃ vāsudevasya kuru śailamayīṃ bhuvi || 5 ||
542
BRP176.006.1 yāṃ prekṣya vidhivad bhaktāḥ sendrā vai mānuṣādayaḥ |
BRP176.006.2 yena dānavarakṣobhyo vijñāya sumahad bhayam || 6 ||
BRP176.007.1 tridivaṃ samanuprāpya sumeruśikharaṃ ciram |
BRP176.007.2 vāsudevaṃ samārādhya nirātaṅkā vasanti te || 7 ||
BRP176.008.1 mama tad vacanaṃ śrutvā viśvakarmā tu tatkṣaṇāt |
BRP176.008.2 cakāra pratimāṃ śuddhāṃ śaṅkhacakragadādharām || 8 ||
BRP176.009.1 sarvalakṣaṇasaṃyuktāṃ puṇḍarīkāyatekṣaṇām |
BRP176.009.2 śrīvatsalakṣmasaṃyuktām atyugrāṃ pratimottamām || 9 ||
BRP176.010.1 vanamālāvṛtoraskāṃ mukuṭāṅgadadhāriṇīm |
BRP176.010.2 pītavastrāṃ supīnāṃsāṃ kuṇḍalābhyām alaṅkṛtām || 10 ||
BRP176.011.1 evaṃ sā pratimā divyā guhyamantrais tadā svayam |
BRP176.011.2 pratiṣṭhākālam āsādya mayāsau nirmitā purā || 11 ||
BRP176.012.1 tasmin kāle tadā śakro devarāṭ khecaraiḥ saha |
BRP176.012.2 jagāma brahmasadanam āruhya gajam uttamam || 12 ||
BRP176.013.1 prasādya pratimāṃ śakraḥ snānadānaiḥ punaḥ punaḥ |
BRP176.013.2 pratimāṃ tāṃ samārādhya svapuraṃ punar āgamat || 13 ||
BRP176.014.1 tāṃ samārādhya suciraṃ yatavākkāyamānasaḥ |
BRP176.014.2 vṛtrādyān asurān krūrān namucipramukhān sa ca || 14 ||
BRP176.015.1 nihatya dānavān bhīmān bhuktavān bhuvanatrayam |
BRP176.015.2 dvitīye ca yuge prāpte tretāyāṃ rākṣasādhipaḥ || 15 ||
BRP176.016.1 babhūva sumahāvīryo daśagrīvaḥ pratāpavān |
BRP176.016.2 daśa varṣasahasrāṇi nirāhāro jitendriyaḥ || 16 ||
BRP176.017.1 cacāra vratam atyugraṃ tapaḥ paramaduścaram |
BRP176.017.2 tapasā tena tuṣṭo 'haṃ varaṃ tasmai pradattavān || 17 ||
BRP176.018.1 avadhyaḥ sarvadevānāṃ sa daityoragarakṣasām |
BRP176.018.2 śāpapraharaṇair ugrair avadhyo yamakiṅkaraiḥ || 18 ||
BRP176.019.1 varaṃ prāpya tadā rakṣo yakṣān sarvagaṇān imān |
BRP176.019.2 dhanādhyakṣaṃ vinirjitya śakraṃ jetuṃ samudyataḥ || 19 ||
BRP176.020.1 saṅgrāmaṃ sumahāghoraṃ kṛtvā devaiḥ sa rākṣasaḥ |
BRP176.020.2 devarājaṃ vinirjitya tadā indrajiteti vai || 20 ||
BRP176.021.1 rākṣasas tatsuto nāma meghanādaḥ pralabdhavān |
BRP176.021.2 amarāvatīṃ tataḥ prāpya devarājagṛhe śubhe || 21 ||
BRP176.022.1 dadarśāñjanasaṅkāśāṃ rāvaṇas tu balānvitaḥ |
BRP176.022.2 pratimāṃ vāsudevasya sarvalakṣaṇasaṃyutām || 22 ||
BRP176.023.1 śrīvatsalakṣmasaṃyuktāṃ padmapattrāyatekṣaṇām |
BRP176.023.2 vanamālāvṛtoraskāṃ mukuṭāṅgadabhūṣitām || 23 ||
BRP176.024.1 śaṅkhacakragadāhastāṃ pītavastrāṃ caturbhujām |
BRP176.024.2 sarvābharaṇasaṃyuktāṃ sarvakāmaphalapradām || 24 ||
BRP176.025.1 vihāya ratnasaṅghāṃś ca pratimāṃ śubhalakṣaṇām |
BRP176.025.2 puṣpakeṇa vimānena laṅkāṃ prāsthāpayad drutam || 25 ||
543
BRP176.026.1 purādhyakṣaḥ sthitaḥ śrīmān dharmātmā sa vibhīṣaṇaḥ |
BRP176.026.2 rāvaṇasyānujo mantrī nārāyaṇaparāyaṇaḥ || 26 ||
BRP176.027.1 dṛṣṭvā tāṃ pratimāṃ divyāṃ devendrabhavanacyutām |
BRP176.027.2 romāñcitatanur bhūtvā vismayaṃ samapadyata || 27 ||
BRP176.028.1 praṇamya śirasā devaṃ prahṛṣṭenāntarātmanā |
BRP176.028.2 adya me saphalaṃ janma adya me saphalaṃ tapaḥ || 28 ||
BRP176.029.1 ity uktvā sa tu dharmātmā praṇipatya muhur muhuḥ |
BRP176.029.2 jyeṣṭhaṃ bhrātaram āsādya kṛtāñjalir abhāṣata || 29 ||
BRP176.030.1 rājan pratimayā tvaṃ me prasādaṃ kartum arhasi |
BRP176.030.2 yām ārādhya jagannātha nistareyaṃ bhavārṇavam || 30 ||
BRP176.031.1 bhrātur vacanam ākarṇya rāvaṇas taṃ tadābravīt |
BRP176.031.2 gṛhāṇa pratimāṃ vīra tv anayā kiṃ karomy aham || 31 ||
BRP176.032.1 svayambhuvaṃ samārādhya trailokyaṃ vijaye tv aham |
BRP176.032.2 nānāścaryamayaṃ devaṃ sarvabhūtabhavodbhavam || 32 ||
BRP176.033.1 vibhīṣaṇo mahābuddhis tadā tāṃ pratimāṃ śubhām |
BRP176.033.2 śatam aṣṭottaraṃ cābdaṃ samārādhya janārdanam || 33 ||
BRP176.034.1 ajarāmaraṇaṃ prāptam aṇimādiguṇair yutam |
BRP176.034.2 rājyaṃ laṅkādhipatyaṃ ca bhogān bhuṅkte yathepsitān || 34 ||

munaya ūcuḥ:

BRP176.035.1 aho no vismayo jātaḥ śrutvedaṃ paramāmṛtam |
BRP176.035.2 anantavāsudevasya sambhavaṃ bhuvi durlabham || 35 ||
BRP176.036.1 śrotum icchāmahe deva vistareṇa yathātatham |
BRP176.036.2 tasya devasya māhātmyaṃ vaktum arhasy aśeṣataḥ || 36 ||

brahmovāca:

BRP176.037.1 tadā sa rākṣasaḥ krūro devagandharvakinnarān |
BRP176.037.2 lokapālān samanujān munisiddhāṃś ca pāpakṛt || 37 ||
BRP176.038.1 vijitya samare sarvān ājahāra tadaṅganāḥ |
BRP176.038.2 saṃsthāpya nagarīṃ laṅkāṃ punaḥ sītārthamohitaḥ || 38 ||
BRP176.039.1 śaṅkito mṛgarūpeṇa sauvarṇena ca rāvaṇaḥ |
BRP176.039.2 tataḥ kruddhena rāmeṇa raṇe saumitriṇā saha || 39 ||
BRP176.040.1 rāvaṇasya vadhārthāya hatvā vāliṃ manojavam |
BRP176.040.2 abhiṣiktaś ca sugrīvo yuvarājo 'ṅgadas tathā || 40 ||
BRP176.041.1 hanumān nalanīlaś ca jāmbavān panasas tathā |
BRP176.041.2 gavayaś ca gavākṣaś ca pāṭhīnaḥ paramaujasaḥ || 41 ||
BRP176.042.1 etaiś cānyaiś ca bahubhir vānaraiḥ samahābalaiḥ |
BRP176.042.2 samāvṛto mahāghorai rāmo rājīvalocanaḥ || 42 ||
BRP176.043.1 girīṇāṃ sarvasaṅghātaiḥ setuṃ baddhvā mahodadhau |
BRP176.043.2 balena mahatā rāmaḥ samuttīrya mahodadhim || 43 ||
BRP176.044.1 saṅgrāmam atulaṃ cakre rakṣogaṇasamanvitaḥ |
BRP176.044.2 yamahastaṃ prahastaṃ ca nikumbhaṃ kumbham eva ca || 44 ||
544
BRP176.045.1 narāntakaṃ mahāvīryaṃ tathā caiva yamāntakam |
BRP176.045.2 mālāḍhyaṃ mālikāḍhyaṃ ca hatvā rāmas tu vīryavān || 45 ||
BRP176.046.1 punar indrajitaṃ hatvā kumbhakarṇaṃ sarāvaṇam |
BRP176.046.2 vaidehīṃ cāgnināśodhya dattvā rājyaṃ vibhīṣaṇe || 46 ||
BRP176.047.1 vāsudevaṃ samādāya yānaṃ puṣpakam āruhat |
BRP176.047.2 līlayā samanuprāpad ayodhyāṃ pūrvapālitām || 47 ||
BRP176.048.1 kaniṣṭhaṃ bharataṃ snehāc chatrughnaṃ bhaktavatsalaḥ |
BRP176.048.2 abhiṣicya tadā rāmaḥ sarvarājye 'dhirājavat || 48 ||
BRP176.049.1 purātanīṃ svamūrtiṃ ca samārādhya tato hariḥ |
BRP176.049.2 daśa varṣasahasrāṇi daśa varṣaśatāni ca || 49 ||
BRP176.050.1 bhuktvā sāgaraparyantāṃ medinīṃ sa tu rāghavaḥ |
BRP176.050.2 rājyam āsādya sugatiṃ vaiṣṇavaṃ padam āviśat || 50 ||
BRP176.051.1 tāṃ cāpi pratimāṃ rāmaḥ samudreśāya dattavān |
BRP176.051.2 dhanyo rakṣayitāsi tvaṃ toyaratnasamanvitaḥ || 51 ||
BRP176.052.1 dvāparaṃ yugam āsādya yadā devo jagatpatiḥ |
BRP176.052.2 dharaṇyāś cānurodhena bhāvaśaithilyakāraṇāt || 52 ||
BRP176.053.1 avatīrṇaḥ sa bhagavān vasudevakule prabhuḥ |
BRP176.053.2 kaṃsādīnāṃ vadhārthāya saṅkarṣaṇasahāyavān || 53 ||
BRP176.054.1 tadā tāṃ pratimāṃ viprāḥ sarvavāñchāphalapradām |
BRP176.054.2 sarvalokahitārthāya kasyacit kāraṇāntare || 54 ||
BRP176.055.1 tasmin kṣetravare puṇye durlabhe puruṣottame |
BRP176.055.2 ujjahāra svayaṃ toyāt samudraḥ saritāṃ patiḥ || 55 ||
BRP176.056.1 tadā prabhṛti tatraiva kṣetre muktiprade dvijāḥ |
BRP176.056.2 āste sa devo devānāṃ sarvakāmaphalapradaḥ || 56 ||
BRP176.057.1 ye saṃśrayanti cānantaṃ bhaktyā sarveśvaraṃ prabhum |
BRP176.057.2 vāṅmanaḥkarmabhir nityaṃ te yānti paramaṃ padam || 57 ||
BRP176.058.1 dṛṣṭvānantaṃ sakṛd bhaktyā sampūjya praṇipatya ca |
BRP176.058.2 rājasūyāśvamedhābhyāṃ phalaṃ daśaguṇaṃ labhet || 58 ||
BRP176.059.1 sarvakāmasamṛddhena kāmagena suvarcasā |
BRP176.059.2 vimānenārkavarṇena kiṅkiṇījālamālinā || 59 ||
BRP176.060.1 triḥsaptakulam uddhṛtya divyastrīgaṇasevitaḥ |
BRP176.060.2 upagīyamāno gandharvair naro viṣṇupuraṃ vrajet || 60 ||
BRP176.061.1 tatra bhuktvā varān bhogāñ jarāmaraṇavarjitaḥ |
BRP176.061.2 divyarūpadharaḥ śrīmān yāvad ābhūtasamplavam || 61 ||
BRP176.062.1 puṇyakṣayād ihāyātaś caturvedī dvijottamaḥ |
BRP176.062.2 vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt || 62 ||
BRP176.063.1 evaṃ mayā tv ananto 'sau kīrtito munisattamāḥ |
BRP176.063.2 kaḥ śaknoti guṇān vaktuṃ tasya varṣaśatair api || 63 ||