545

Chapter 177: On the greatness of Puruṣottamakṣetra and the merit obtained there

SS 284-285

brahmovāca:

BRP177.001.1 evaṃ vo 'nantamāhātmyaṃ kṣetraṃ ca puruṣottamam |
BRP177.001.2 bhuktimuktipradaṃ nṝṇāṃ mayā proktaṃ sudurlabham || 1 ||
BRP177.002.1 yatrāste puṇḍarīkākṣaḥ śaṅkhacakragadādharaḥ |
BRP177.002.2 pītāmbaradharaḥ kṛṣṇaḥ kaṃsakeśiniṣūdanaḥ || 2 ||
BRP177.003.1 ye tatra kṛṣṇaṃ paśyanti surāsuranamaskṛtam |
BRP177.003.2 saṅkarṣaṇaṃ subhadrāṃ ca dhanyās te nātra saṃśayaḥ || 3 ||
BRP177.004.1 trailokyādhipatiṃ devaṃ sarvakāmaphalapradam |
BRP177.004.2 ye dhyāyanti sadā kṛṣṇaṃ muktās te nātra saṃśayaḥ || 4 ||
BRP177.005.1 kṛṣṇe ratāḥ kṛṣṇam anusmaranti |
BRP177.005.2 rātrau ca kṛṣṇaṃ punar utthitā ye |
BRP177.005.3 te bhinnadehāḥ praviśanti kṛṣṇaṃ |
BRP177.005.4 havir yathā mantrahutaṃ hutāśam || 5 ||
BRP177.006.1 tasmāt sadā muniśreṣṭhāḥ kṛṣṇaḥ kamalalocanaḥ |
BRP177.006.2 tasmin kṣetre prayatnena draṣṭavyo mokṣakāṅkṣibhiḥ || 6 ||
BRP177.007.1 śayanotthāpane kṛṣṇaṃ ye paśyanti manīṣiṇaḥ |
BRP177.007.2 halāyudhaṃ subhadrāṃ ca hareḥ sthānaṃ vrajanti te || 7 ||
BRP177.008.1 sarvakāle 'pi ye bhaktyā paśyanti puruṣottamam |
BRP177.008.2 rauhiṇeyaṃ subhadrāṃ ca viṣṇulokaṃ vrajanti te || 8 ||
BRP177.009.1 āste yaś caturo māsān vārṣikān puruṣottame |
BRP177.009.2 pṛthivyās tīrthayātrāyāḥ phalaṃ prāpnoti cādhikam || 9 ||
BRP177.010.1 ye sarvakālaṃ tatraiva nivasanti manīṣiṇaḥ |
BRP177.010.2 jitendriyā jitakrodhā labhante tapasaḥ phalam || 10 ||
BRP177.011.1 tapas taptvānyatīrtheṣu varṣāṇām ayutaṃ naraḥ |
BRP177.011.2 yad āpnoti tad āpnoti māsena puruṣottame || 11 ||
BRP177.012.1 tapasā brahmacaryeṇa saṅgatyāgena yat phalam |
BRP177.012.2 tat phalaṃ satataṃ tatra prāpnuvanti manīṣiṇaḥ || 12 ||
BRP177.013.1 sarvatīrtheṣu yat puṇyaṃ snānadānena kīrtitam |
BRP177.013.2 tat phalaṃ satataṃ tatra prāpnuvanti manīṣiṇaḥ || 13 ||
BRP177.014.1 samyak tīrthena yat proktaṃ vratena niyamena ca |
BRP177.014.2 tat phalaṃ labhate tatra pratyahaṃ prayataḥ śuciḥ || 14 ||
BRP177.015.1 yas tu nānāvidhair yajñair yat phalaṃ labhate naraḥ |
BRP177.015.2 tat phalaṃ labhate tatra pratyahaṃ saṃyatendriyaḥ || 15 ||
BRP177.016.1 dehaṃ tyajanti puruṣās tatra ye puruṣottame |
BRP177.016.2 kalpavṛkṣaṃ samāsādya muktās te nātra saṃśayaḥ || 16 ||
BRP177.017.1 vaṭasāgarayor madhye ye tyajanti kalevaram |
BRP177.017.2 te durlabhaṃ paraṃ mokṣaṃ prāpnuvanti na saṃśayaḥ || 17 ||
546
BRP177.018.1 anicchann api yas tatra prāṇāṃs tyajati mānavaḥ |
BRP177.018.2 so 'pi duḥkhavinirmukto muktiṃ prāpnoti durlabhām || 18 ||
BRP177.019.1 kṛmikīṭapataṅgādyās tiryagyonigatāś ca ye |
BRP177.019.2 tatra dehaṃ parityajya te yānti paramāṃ gatim || 19 ||
BRP177.020.1 bhrāntiṃ lokasya paśyadhvam anyatīrthaṃ prati dvijāḥ |
BRP177.020.2 puruṣākhyena yat prāptam anyatīrthaphalādikam || 20 ||
BRP177.021.1 sakṛt paśyati yo martyaḥ śraddhayā puruṣottamam |
BRP177.021.2 puruṣāṇāṃ sahasreṣu sa bhaved uttamaḥ pumān || 21 ||
BRP177.022.1 prakṛteḥ sa paro yasmāt puruṣād api cottamaḥ |
BRP177.022.2 tasmād vede purāṇe ca loke 'smin puruṣottamaḥ || 22 ||
BRP177.023.1 yo 'sau purāṇe vedānte paramātmety udāhṛtaḥ |
BRP177.023.2 āste viśvopakārāya tenāsau puruṣottamaḥ || 23 ||
BRP177.024.1 pāthe śmaśāne gṛhamaṇḍape vā |
BRP177.024.2 rathyāpradeśeṣv api yatra kutra |
BRP177.024.3 icchann anicchann api tatra dehaṃ |
BRP177.024.4 santyajya mokṣaṃ labhate manuṣyaḥ || 24 ||
BRP177.025.1 tasmāt sarvaprayatnena tasmin kṣetre dvijottamāḥ |
BRP177.025.2 dehatyāgo naraiḥ kāryaḥ samyaṅ mokṣābhikāṅkṣibhiḥ || 25 ||
BRP177.026.1 puruṣākhyasya māhātmyaṃ na bhūtaṃ na bhaviṣyati |
BRP177.026.2 tyaktvā yatra naro dehaṃ muktiṃ prāpnoti durlabhām || 26 ||
BRP177.027.1 guṇānām ekadeśo 'yaṃ mayā kṣetrasya kīrtitaḥ |
BRP177.027.2 kaḥ samastān guṇān vaktuṃ śakto varṣaśatair api || 27 ||
BRP177.028.1 yadi yūyaṃ muniśreṣṭhā mokṣam icchatha śāśvatam |
BRP177.028.2 tasmin kṣetravare puṇye nivasadhvam atandritāḥ || 28 ||

vyāsa uvāca:

BRP177.029.1 te tasya vacanaṃ śrutvā brahmaṇo 'vyaktajanmanaḥ |
BRP177.029.2 nivāsaṃ cakrire tatra avāpuḥ paramaṃ padam || 29 ||
BRP177.030.1 tasmād yūyaṃ prayatnena nivasadhvaṃ dvijottamāḥ |
BRP177.030.2 puruṣākhye vare kṣetre yadi muktim abhīpsatha || 30 ||