564
BRP181.004.1 duṣṭānāṃ nigrahārthāya anyeṣāṃ ca suradviṣām |
BRP181.004.2 prajānāṃ rakṣaṇārthāya jāyate 'sau yuge yuge || 4 ||
BRP181.005.1 purā kila mahī viprā bhūribhārāvapīḍitā |
BRP181.005.2 jagāma dharaṇī merau samāje tridivaukasām || 5 ||
BRP181.006.1 sabrahmakān surān sarvān praṇipatyātha medinī |
BRP181.006.2 kathayām āsa tat sarvaṃ khedāt karuṇabhāṣiṇī || 6 ||

dharaṇy uvāca:

BRP181.007.1 agniḥ suvarṇasya gurur gavāṃ sūryo 'paro guruḥ |
BRP181.007.2 mamāpy akhilalokānāṃ vandyo nārāyaṇo guruḥ || 7 ||
BRP181.008.1 tatsāmpratam ime daityāḥ kālanemipurogamāḥ |
BRP181.008.2 martyalokaṃ samāgamya bādhante 'harniśaṃ prajāḥ || 8 ||
BRP181.009.1 kālanemir hato yo 'sau viṣṇunā prabhaviṣṇunā |
BRP181.009.2 ugrasenasutaḥ kaṃsaḥ sambhūtaḥ sumahāsuraḥ || 9 ||
BRP181.010.1 ariṣṭo dhenukaḥ keśī pralambo narakas tathā |
BRP181.010.2 sundo 'suras tathātyugro bāṇaś cāpi baleḥ sutaḥ || 10 ||
BRP181.011.1 tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye |
BRP181.011.2 samutpannā durātmānas tān na saṅkhyātum utsahe || 11 ||
BRP181.012.1 akṣauhiṇyo hi bahulā divyamūrtidhṛtāḥ surāḥ |
BRP181.012.2 mahābalānāṃ dṛptānāṃ daityendrāṇāṃ mamopari || 12 ||
BRP181.013.1 tadbhūribhārapīḍārtā na śaknomy amareśvarāḥ |
BRP181.013.2 vibhartum ātmānam aham iti vijñāpayāmi vaḥ || 13 ||
BRP181.014.1 kriyatāṃ tan mahābhāgā mama bhārāvatāraṇam |
BRP181.014.2 yathā rasātalaṃ nāhaṃ gaccheyam ativihvalā || 14 ||

vyāsa uvāca:

BRP181.015.1 ity ākarṇya dharāvākyam aśeṣais tridaśais tataḥ |
BRP181.015.2 bhuvo bhārāvatārārthaṃ brahmā prāha ca coditaḥ || 15 ||

brahmovāca:

BRP181.016.1 yad āha vasudhā sarvaṃ satyam etad divaukasaḥ |
BRP181.016.2 ahaṃ bhavo bhavantaś ca sarvaṃ nārāyaṇātmakam || 16 ||
BRP181.017.1 vibhūtayas tu yās tasya tāsām eva parasparam |
BRP181.017.2 ādhikyaṃ nyūnatā bādhyabādhakatvena vartate || 17 ||
BRP181.018.1 tad āgacchata gacchāmaḥ kṣīrābdhes taṭam uttamam |
BRP181.018.2 tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai || 18 ||
BRP181.019.1 sarvadaiva jagatyarthe sa sarvātmā jaganmayaḥ |
BRP181.019.2 svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim || 19 ||

vyāsa uvāca:

BRP181.020.1 ity uktvā prayayau tatra saha devaiḥ pitāmahaḥ |
BRP181.020.2 samāhitamanā bhūtvā tuṣṭāva garuḍadhvajam || 20 ||

brahmovāca:

BRP181.021.1 namo namas te 'stu sahasramūrte |
BRP181.021.2 sahasrabāho bahuvaktrapāda |
BRP181.021.3/ namo namas te jagataḥ pravṛtti BRP181.021.4 vināśasaṃsthānaparāprameya || 21 ||