567
BRP182.004.1 tato grahagaṇaḥ samyak pracacāra divi dvijāḥ |
BRP182.004.2 viṣṇor aṃśe mahīṃ yāta ṛtavo 'py abhavañ śubhāḥ || 4 ||
BRP182.005.1 notsehe devakīṃ draṣṭuṃ kaścid apy atitejasā |
BRP182.005.2 jājvalyamānāṃ tāṃ dṛṣṭvā manāṃsi kṣobham āyayuḥ || 5 ||
BRP182.006.1 adṛṣṭāṃ puruṣaiḥ strībhir devakīṃ devatāgaṇāḥ |
BRP182.006.2 bibhrāṇāṃ vapuṣā viṣṇuṃ tuṣṭuvus tām aharniśam || 6 ||

devā ūcuḥ:

BRP182.007.1 tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotir eva ca |
BRP182.007.2 tvaṃ sarvalokarakṣārtham avatīrṇā mahītale || 7 ||
BRP182.008.1 prasīda devi sarvasya jagatas tvaṃ śubhaṃ kuru |
BRP182.008.2 prītyarthaṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat || 8 ||

vyāsa uvāca:

BRP182.009.1 evaṃ saṃstūyamānā sā devair devam adhārayat |
BRP182.009.2 garbheṇa puṇḍarīkākṣaṃ jagatāṃ trāṇakāraṇam || 9 ||
BRP182.010.1 tato 'khilajagatpadmabodhāyācyutabhānunā |
BRP182.010.2 devakyāḥ pūrvasandhyāyām āvirbhūtaṃ mahātmanā || 10 ||
BRP182.011.1 madhyarātre 'khilādhāre jāyamāne janārdane |
BRP182.011.2 mandaṃ jagarjur jaladāḥ puṣpavṛṣṭimucaḥ surāḥ || 11 ||
BRP182.012.1 phullendīvarapattrābhaṃ caturbāhum udīkṣya tam |
BRP182.012.2 śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ || 12 ||
BRP182.013.1 abhiṣṭūya ca taṃ vāgbhiḥ prasannābhir mahāmatiḥ |
BRP182.013.2 vijñāpayām āsa tadā kaṃsād bhīto dvijottamāḥ || 13 ||

vasudeva uvāca:

BRP182.014.1 jñāto 'si devadeveśa śaṅkhacakragadādhara |
BRP182.014.2 divyaṃ rūpam idaṃ deva prasādenopasaṃhara || 14 ||
BRP182.015.1 adyaiva deva kaṃso 'yaṃ kurute mama yātanām |
BRP182.015.2 avatīrṇam iti jñātvā tvām asmin mandire mama || 15 ||

devaky uvāca:

BRP182.016.1 yo 'nantarūpo 'khilaviśvarūpo |
BRP182.016.2 garbhe 'pi lokān vapuṣā bibharti |
BRP182.016.3 prasīdatām eṣa sa devadevaḥ |
BRP182.016.4 svamāyayāviṣkṛtabālarūpaḥ || 16 ||
BRP182.017.1 upasaṃhara sarvātman rūpam etac caturbhujam |
BRP182.017.2 jānātu māvatāraṃ te kaṃso 'yaṃ ditijāntaka || 17 ||

śrībhagavān uvāca:

BRP182.018.1 stuto 'haṃ yat tvayā pūrvaṃ putrārthinyā tad adya te |
BRP182.018.2 saphalaṃ devi sañjātaṃ jāto 'haṃ yat tavodarāt || 18 ||

vyāsa uvāca:

BRP182.019.1 ity uktvā bhagavāṃs tūṣṇīṃ babhūva munisattamāḥ |
BRP182.019.2 vasudevo 'pi taṃ rātrāv ādāya prayayau bahiḥ || 19 ||
BRP182.020.1 mohitāś cābhavaṃs tatra rakṣiṇo yoganidrayā |
BRP182.020.2 mathurādvārapālāś ca vrajaty ānakadundubhau || 20 ||