575
BRP185.040.1 na samarthāḥ sura stotuṃ yam ananyabhavaṃ prabhum |
BRP185.040.2 svarūpavarṇanaṃ tasya kathaṃ yoṣit kariṣyati || 40 ||
BRP185.041.1 yasyākhilamahīvyomajalāgnipavanātmakam |
BRP185.041.2 brahmāṇḍam alpakāṃśāṃśaḥ stoṣyāmas taṃ kathaṃ vayam || 41 ||
BRP185.042.1 tataḥ kuru jagatsvāmin prasādam avasīdataḥ |
BRP185.042.2 prāṇāṃs tyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām || 42 ||

vyāsa uvāca:

BRP185.043.1 ity ukte tābhir āśvāsya klāntadeho 'pi pannagaḥ |
BRP185.043.2 prasīda devadeveti prāha vākyaṃ śanaiḥ śanaiḥ || 43 ||

kālīya uvāca:

BRP185.044.1 tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param |
BRP185.044.2 nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nv aham || 44 ||
BRP185.045.1 tvaṃ paras tvaṃ parasyādyaḥ paraṃ tvaṃ tatparātmakam |
BRP185.045.2 parasmāt paramo yas tvaṃ tasya stoṣyāmi kiṃ nv aham || 45 ||
BRP185.046.1 yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvaraḥ |
BRP185.046.2 svabhāvena ca saṃyuktas tathedaṃ ceṣṭitaṃ mayā || 46 ||
BRP185.047.1 yady anyathā pravarteya devadeva tato mayi |
BRP185.047.2 nyāyyo daṇḍanipātas te tavaiva vacanaṃ yathā || 47 ||
BRP185.048.1 tathāpi yaṃ jagatsvāmī daṇḍaṃ pātitavān mayi |
BRP185.048.2 sa soḍho 'yaṃ varo daṇḍas tvatto nānyo 'stu me varaḥ || 48 ||
BRP185.049.1 hatavīryo hataviṣo damito 'haṃ tvayācyuta |
BRP185.049.2 jīvitaṃ dīyatām ekam ājñāpaya karomi kim || 49 ||

śrībhagavān uvāca:

BRP185.050.1 nātra stheyaṃ tvayā sarpa kadācid yamunājale |
BRP185.050.2 sabhṛtyaparivāras tvaṃ samudrasalilaṃ vraja || 50 ||
BRP185.051.1 matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare |
BRP185.051.2 garuḍaḥ pannagaripus tvayi na prahariṣyati || 51 ||

vyāsa uvāca:

BRP185.052.1 ity uktvā sarparājānaṃ mumoca bhagavān hariḥ |
BRP185.052.2 praṇamya so 'pi kṛṣṇāya jagāma payasāṃ nidhim || 52 ||
BRP185.053.1 paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabandhavaḥ |
BRP185.053.2 samastabhāryāsahitaḥ parityajya svakaṃ hradam || 53 ||
BRP185.054.1 gate sarpe pariṣvajya mṛtaṃ punar ivāgatam |
BRP185.054.2 gopā mūrdhani govindaṃ siṣicur netrajair jalaiḥ || 54 ||
BRP185.055.1 kṛṣṇam akliṣṭakarmāṇam anye vismitacetasaḥ |
BRP185.055.2 tuṣṭuvur muditā gopā dṛṣṭvā śivajalāṃ nadīm || 55 ||
BRP185.056.1 gīyamāno 'tha gopībhiś caritaiś cāruceṣṭitaiḥ |
BRP185.056.2 saṃstūyamāno gopālaiḥ kṛṣṇo vrajam upāgamat || 56 ||