579

vyāsa uvāca:

BRP187.041.1 nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane |
BRP187.041.2 kopāya tridaśendrasya prāha dāmodaras tadā || 41 ||

kṛṣṇa uvāca:

BRP187.042.1 na vayaṃ kṛṣikartāro vaṇijyājīvino na ca |
BRP187.042.2 gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ || 42 ||
BRP187.043.1 ānvīkṣikī trayī vārttā daṇḍanītis tathāparā |
BRP187.043.2 vidyācatuṣṭayaṃ tv etad vārttām atra śṛṇuṣva me || 43 ||
BRP187.044.1 kṛṣir vaṇijyā tadvac ca tṛtīyaṃ paśupālanam |
BRP187.044.2 vidyā hy etā mahābhāgā vārttā vṛttitrayāśrayā || 44 ||
BRP187.045.1 karṣakāṇāṃ kṛṣir vṛttiḥ paṇyaṃ tu paṇajīvinām |
BRP187.045.2 asmākaṃ gāḥ parā vṛttir vārttā bhedair iyaṃ tribhiḥ || 45 ||
BRP187.046.1 vidyayā yo yayā yuktas tasya sā daivataṃ mahat |
BRP187.046.2 saiva pūjyārcanīyā ca saiva tasyopakārikā || 46 ||
BRP187.047.1 yo 'nyasyāḥ phalam aśnan vai pūjayaty aparāṃ naraḥ |
BRP187.047.2 iha ca pretya caivāsau tāta nāpnoti śobhanam || 47 ||
BRP187.048.1 pūjyantāṃ prathitāḥ sīmāḥ sīmāntaṃ ca punar vanam |
BRP187.048.2 vanāntā girayaḥ sarve sā cāsmākaṃ parā gatiḥ || 48 ||
BRP187.049.1 giriyajñas tv ayaṃ tasmād goyajñaś ca pravartyatām |
BRP187.049.2 kim asmākaṃ mahendreṇa gāvaḥ śailāś ca devatāḥ || 49 ||
BRP187.050.1 mantrayajñaparā viprāḥ sīrayajñāś ca karṣakāḥ |
BRP187.050.2 girigoyajñaśīlāś ca vayam adrivanāśrayāḥ || 50 ||
BRP187.051.1 tasmād govardhanaḥ śailo bhavadbhir vividhārhaṇaiḥ |
BRP187.051.2 arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ || 51 ||
BRP187.052.1 sarvaghoṣasya sandohā gṛhyantāṃ mā vicāryatām |
BRP187.052.2 bhojyantāṃ tena vai viprās tathānye cāpi vāñchakāḥ || 52 ||
BRP187.053.1 tam arcitaṃ kṛte home bhojiteṣu dvijātiṣu |
BRP187.053.2 śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ || 53 ||
BRP187.054.1 etan mama mataṃ gopāḥ samprītyā kriyate yadi |
BRP187.054.2 tataḥ kṛtā bhavet prītir gavām adres tathā mama || 54 ||

vyāsa uvāca:

BRP187.055.1 iti tasya vacaḥ śrutvā nandādyās te vrajaukasaḥ |
BRP187.055.2 prītyutphullamukhā viprāḥ sādhu sādhv ity athābruvan || 55 ||
BRP187.056.1 śobhanaṃ te mataṃ vatsa yad etad bhavatoditam |
BRP187.056.2 tat kariṣyāmy ahaṃ sarvaṃ giriyajñaḥ pravartyatām || 56 ||
BRP187.057.1 tathā ca kṛtavantas te giriyajñaṃ vrajaukasaḥ |
BRP187.057.2 dadhipāyasamāṃsādyair daduḥ śailabaliṃ tataḥ || 57 ||
BRP187.058.1 dvijāṃś ca bhojayām āsuḥ śataśo 'tha sahasraśaḥ |
BRP187.058.2 gāvaḥ śailaṃ tataś cakrur arcitās taṃ pradakṣiṇam || 58 ||
BRP187.059.1 vṛṣabhāś cābhinardantaḥ satoyā jaladā iva |
BRP187.059.2 girimūrdhani govindaḥ śailo 'ham iti mūrtimān || 59 ||