578
BRP187.023.1 smarāśeṣajagadīśa kāraṇaṃ kāraṇāgraja |
BRP187.023.2 ātmānam ekaṃ tadvac ca jagaty ekārṇave ca yaḥ || 23 ||
BRP187.024.1 bhavān ahaṃ ca viśvātmann ekam eva hi kāraṇam |
BRP187.024.2 jagato 'sya jagaty arthe bhedenāvāṃ vyavasthitau || 24 ||
BRP187.025.1 tat smaryatām ameyātmaṃs tvayātmā jahi dānavam |
BRP187.025.2 mānuṣyam evam ālambya bandhūnāṃ kriyatāṃ hitam || 25 ||

vyāsa uvāca:

BRP187.026.1 iti saṃsmārito viprāḥ kṛṣṇena sumahātmanā |
BRP187.026.2 vihasya pīḍayām āsa pralambaṃ balavān balaḥ || 26 ||
BRP187.027.1 muṣṭinā cāhan mūrdhni kopasaṃraktalocanaḥ |
BRP187.027.2 tena cāsya prahāreṇa bahir yāte vilocane || 27 ||
BRP187.028.1 sa niṣkāsitamastiṣko mukhāc choṇitam udvaman |
BRP187.028.2 nipapāta mahīpṛṣṭhe daityavaryo mamāra ca || 28 ||
BRP187.029.1 pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā |
BRP187.029.2 prahṛṣṭās tuṣṭuvur gopāḥ sādhu sādhv iti cābruvan || 29 ||
BRP187.030.1 saṃstūyamāno rāmas tu gopair daitye nipātite |
BRP187.030.2 pralambe saha kṛṣṇena punar gokulam āyayau || 30 ||

vyāsa uvāca:

BRP187.031.1 tayor viharator evaṃ rāmakeśavayor vraje |
BRP187.031.2 prāvṛḍvyatītā vikasatsarojā cābhavac charat || 31 ||
BRP187.032.1 vimalāmbaranakṣatre kāle cābhyāgate vrajam |
BRP187.032.2 dadarśendrotsavārambhapravṛttān vrajavāsinaḥ || 32 ||
BRP187.033.1 kṛṣṇas tān utsukān dṛṣṭvā gopān utsavalālasān |
BRP187.033.2 kautūhalād idaṃ vākyaṃ prāha vṛddhān mahāmatiḥ || 33 ||

kṛṣṇa uvāca:

BRP187.034.1 ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ |
BRP187.034.2 prāha taṃ nandagopaś ca pṛcchantam atisādaram || 34 ||

nanda uvāca:

BRP187.035.1 meghānāṃ payasām īśo devarājaḥ śatakratuḥ |
BRP187.035.2 yena sañcoditā meghā varṣanty ambumayaṃ rasam || 35 ||
BRP187.036.1 tadvṛṣṭijanitaṃ sasyaṃ vayam anye ca dehinaḥ |
BRP187.036.2 vartayāmopabhuñjānās tarpayāmaś ca devatāḥ || 36 ||
BRP187.037.1 kṣīravatya imā gāvo vatsavatyaś ca nirvṛtāḥ |
BRP187.037.2 tena saṃvardhitaiḥ sasyaiḥ puṣṭās tuṣṭā bhavanti vai || 37 ||
BRP187.038.1 nāsasyā nānṛṇā bhūmir na bubhukṣārdito janaḥ |
BRP187.038.2 dṛśyate yatra dṛśyante vṛṣṭimanto balāhakāḥ || 38 ||
BRP187.039.1 bhaumam etat payo gobhir dhatte sūryasya vāridaḥ |
BRP187.039.2 parjanyaḥ sarvalokasya bhavāya bhuvi varṣati || 39 ||
BRP187.040.1 tasmāt prāvṛṣi rājānaḥ śakraṃ sarve mudānvitāḥ |
BRP187.040.2 mahe sureśam arghanti vayam anye ca dehinaḥ || 40 ||