Chapter 188: Govardhana-episode; encounter of Indra and Kṛṣṇa

SS 298-299

vyāsa uvāca:

BRP188.001.1 mahe pratihate śakro bhṛśaṃ kopasamanvitaḥ |
BRP188.001.2 saṃvartakaṃ nāma gaṇaṃ toyadānām athābravīt || 1 ||

indra uvāca:

BRP188.002.1 bho bho meghā niśamyaitad vadato vacanaṃ mama |
BRP188.002.2 ājñānantaram evāśu kriyatām avicāritam || 2 ||
BRP188.003.1 nandagopaḥ sudurbuddhir gopair anyaiḥ sahāyavān |
BRP188.003.2 kṛṣṇāśrayabalādhmāto mahabhaṅgam acīkarat || 3 ||
BRP188.004.1 ājīvo yaḥ paraṃ teṣāṃ gopatvasya ca kāraṇam |
BRP188.004.2 tā gāvo vṛṣṭipātena pīḍyantāṃ vacanān mama || 4 ||
BRP188.005.1 aham apy adriśṛṅgābhaṃ tuṅgam āruhya vāraṇam |
BRP188.005.2 sāhāyyaṃ vaḥ kariṣyāmi vāyūnāṃ saṅgamena ca || 5 ||

vyāsa uvāca:

BRP188.006.1 ity ājñaptāḥ surendreṇa mumucus te balāhakāḥ |
BRP188.006.2 vātavarṣaṃ mahābhīmam abhāvāya gavāṃ dvijāḥ || 6 ||
BRP188.007.1 tataḥ kṣaṇena dharaṇī kakubho 'mbaram eva ca |
BRP188.007.2 ekaṃ dhārāmahāsārapūraṇenābhavad dvijāḥ || 7 ||
BRP188.008.1 gāvas tu tena patatā varṣavātena veginā |
BRP188.008.2 dhutāḥ prāṇāñ jahuḥ sarvās tiryaṅmukhaśirodharāḥ || 8 ||
BRP188.009.1 kroḍena vatsān ākramya tasthur anyā dvijottamāḥ |
BRP188.009.2 gāvo vivatsāś ca kṛtā vāripūreṇa cāparāḥ || 9 ||
BRP188.010.1 vatsāś ca dīnavadanāḥ pavanākampikandharāḥ |
BRP188.010.2 trāhi trāhīty alpaśabdāḥ kṛṣṇam ūcur ivārtakāḥ || 10 ||
BRP188.011.1 tatas tad gokulaṃ sarvaṃ gogopīgopasaṅkulam |
BRP188.011.2 atīvārtaṃ harir dṛṣṭvā trāṇāyācintayat tadā || 11 ||
BRP188.012.1 etat kṛtaṃ mahendreṇa mahabhaṅgavirodhinā |
BRP188.012.2 tad etad akhilaṃ goṣṭhaṃ trātavyam adhunā mayā || 12 ||
BRP188.013.1 imam adrim ahaṃ vīryād utpāṭyoruśilātalam |
BRP188.013.2 dhārayiṣyāmi goṣṭhasya pṛthucchattram ivopari || 13 ||

vyāsa uvāca:

BRP188.014.1 iti kṛtvā matiṃ kṛṣṇo govardhanamahīdharam |
BRP188.014.2 utpāṭyaikakareṇaiva dhārayām āsa līlayā || 14 ||
581
BRP188.015.1 gopāṃś cāha jagannāthaḥ samutpāṭitabhūdharaḥ |
BRP188.015.2 viśadhvam atra sahitāḥ kṛtaṃ varṣanivāraṇam || 15 ||
BRP188.016.1 sunirvāteṣu deśeṣu yathāyogyam ihāsyatām |
BRP188.016.2 praviśya nātra bhetavyaṃ giripātasya nirbhayaiḥ || 16 ||
BRP188.017.1 ity uktās tena te gopā viviśur godhanaiḥ saha |
BRP188.017.2 śakaṭāropitair bhāṇḍair gopyaś cāsārapīḍitāḥ || 17 ||
BRP188.018.1 kṛṣṇo 'pi taṃ dadhāraivaṃ śailam atyantaniścalam |
BRP188.018.2 vrajaukovāsibhir harṣavismitākṣair nirīkṣitaḥ || 18 ||
BRP188.019.1 gopagopījanair hṛṣṭaiḥ prītivistāritekṣaṇaiḥ |
BRP188.019.2 saṃstūyamānacaritaḥ kṛṣṇaḥ śailam adhārayat || 19 ||
BRP188.020.1 saptarātraṃ mahāmeghā vavarṣur nandagokule |
BRP188.020.2 indreṇa coditā meghā gopānāṃ nāśakāriṇā || 20 ||
BRP188.021.1 tato dhṛte mahāśaile paritrāte ca gokule |
BRP188.021.2 mithyāpratijño balabhid vārayām āsa tān ghanān || 21 ||
BRP188.022.1 vyabhre nabhasi devendre vitathe śakramantrite |
BRP188.022.2 niṣkramya gokulaṃ hṛṣṭaḥ svasthānaṃ punar āgamat || 22 ||
BRP188.023.1 mumoca kṛṣṇo 'pi tadā govardhanamahāgirim |
BRP188.023.2 svasthāne vismitamukhair dṛṣṭas tair vrajavāsibhiḥ || 23 ||

vyāsa uvāca:

BRP188.024.1 dhṛte govardhane śaile paritrāte ca gokule |
BRP188.024.2 rocayām āsa kṛṣṇasya darśanaṃ pākaśāsanaḥ || 24 ||
BRP188.025.1 so 'dhiruhya mahānāgam airāvatam amitrajit |
BRP188.025.2 govardhanagirau kṛṣṇaṃ dadarśa tridaśādhipaḥ || 25 ||
BRP188.026.1 cārayantaṃ mahāvīryaṃ gāś ca gopavapurdharam |
BRP188.026.2 kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ || 26 ||
BRP188.027.1 garuḍaṃ ca dadarśoccair antardhānagataṃ dvijāḥ |
BRP188.027.2 kṛtacchāyaṃ harer mūrdhni pakṣābhyāṃ pakṣipuṅgavam || 27 ||
BRP188.028.1 avaruhya sa nāgendrād ekānte madhusūdanam |
BRP188.028.2 śakraḥ sasmitam āhedaṃ prītivisphāritekṣaṇaḥ || 28 ||

indra uvāca:

BRP188.029.1 kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadartham aham āgataḥ |
BRP188.029.2 tvatsamīpaṃ mahābāho naitac cintyaṃ tvayānyathā || 29 ||
BRP188.030.1 bhārāvataraṇārdhāya pṛthivyāḥ pṛthivītalam |
BRP188.030.2 avatīrṇo 'khilādhāras tvam eva parameśvara || 30 ||
BRP188.031.1 mahabhaṅgaviruddhena mayā gokulanāśakāḥ |
BRP188.031.2 samādiṣṭā mahāmeghās taiś caitat kadanaṃ kṛtam || 31 ||
BRP188.032.1 trātās tāpāt tvayā gāvaḥ samutpāṭya mahāgirim |
BRP188.032.2 tenāhaṃ toṣito vīra karmaṇātyadbhutena te || 32 ||
BRP188.033.1 sādhitaṃ kṛṣṇa devānām adya manye prayojanam |
BRP188.033.2 tvayāyam adripravaraḥ kareṇaikena coddhṛtaḥ || 33 ||
BRP188.034.1 gobhiś ca noditaḥ kṛṣṇa tvatsamīpam ihāgataḥ |
BRP188.034.2 tvayā trātābhir atyarthaṃ yuṣmatkāraṇakāraṇāt || 34 ||
582
BRP188.035.1 sa tvāṃ kṛṣṇābhiṣekṣyāmi gavāṃ vākyapracoditaḥ |
BRP188.035.2 upendratve gavām indro govindas tvaṃ bhaviṣyasi || 35 ||
BRP188.036.1 athopavāhyād ādāya ghaṇṭām airāvatād gajāt |
BRP188.036.2 abhiṣekaṃ tayā cakre pavitrajalapūrṇayā || 36 ||
BRP188.037.1 kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt |
BRP188.037.2 prasravodbhūtadugdhārdrāṃ sadyaś cakrur vasundharām || 37 ||
BRP188.038.1 abhiṣicya gavāṃ vākyād devendro vai janārdanam |
BRP188.038.2 prītyā sapraśrayaṃ kṛṣṇaṃ punar āha śacīpatiḥ || 38 ||

indra uvāca:

BRP188.039.1 gavām etat kṛtaṃ vākyāt tathānyad api me śṛṇu |
BRP188.039.2 yad bravīmi mahābhāga bhārāvataraṇecchayā || 39 ||
BRP188.040.1 mamāṃśaḥ puruṣavyāghraḥ pṛthivyāṃ pṛthivīdhara |
BRP188.040.2 avatīrṇo 'rjuno nāma sa rakṣyo bhavatā sadā || 40 ||
BRP188.041.1 bhārāvataraṇe sakhyaṃ sa te vīraḥ kariṣyati |
BRP188.041.2 sa rakṣaṇīyo bhavatā yathātmā madhusūdana || 41 ||

śrībhagavān uvāca:

BRP188.042.1 jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśataḥ |
BRP188.042.2 tam ahaṃ pālayiṣyāmi yāvad asmi mahītale || 42 ||
BRP188.043.1 yāvan mahītale śakra sthāsyāmy aham arindama |
BRP188.043.2 na tāvad arjunaṃ kaścid devendra yudhi jeṣyati || 43 ||
BRP188.044.1 kaṃso nāma mahābāhur daityo 'riṣṭas tathā paraḥ |
BRP188.044.2 keśī kuvalayāpīḍo narakādyās tathāpare || 44 ||
BRP188.045.1 hateṣu teṣu devendra bhaviṣyati mahāhavaḥ |
BRP188.045.2 tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam || 45 ||
BRP188.046.1 sa tvaṃ gaccha na santāpaṃ putrārthe kartum arhasi |
BRP188.046.2 nārjunasya ripuḥ kaścin mamāgre prabhaviṣyati || 46 ||
BRP188.047.1 arjunārthe tv ahaṃ sarvān yudhiṣṭhirapurogamān |
BRP188.047.2 nivṛtte bhārate yuddhe kuntyai dāsyāmi vikṣatān || 47 ||

vyāsa uvāca:

BRP188.048.1 ity uktaḥ sampariṣvajya devarājo janārdanam |
BRP188.048.2 āruhyairāvataṃ nāgaṃ punar eva divaṃ yayau || 48 ||
BRP188.049.1 kṛṣṇo 'pi sahito gobhir gopālaiś ca punar vrajam |
BRP188.049.2 ājagāmātha gopīnāṃ dṛṣṭapūtena vartmanā || 49 ||