582
BRP188.035.1 sa tvāṃ kṛṣṇābhiṣekṣyāmi gavāṃ vākyapracoditaḥ |
BRP188.035.2 upendratve gavām indro govindas tvaṃ bhaviṣyasi || 35 ||
BRP188.036.1 athopavāhyād ādāya ghaṇṭām airāvatād gajāt |
BRP188.036.2 abhiṣekaṃ tayā cakre pavitrajalapūrṇayā || 36 ||
BRP188.037.1 kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt |
BRP188.037.2 prasravodbhūtadugdhārdrāṃ sadyaś cakrur vasundharām || 37 ||
BRP188.038.1 abhiṣicya gavāṃ vākyād devendro vai janārdanam |
BRP188.038.2 prītyā sapraśrayaṃ kṛṣṇaṃ punar āha śacīpatiḥ || 38 ||

indra uvāca:

BRP188.039.1 gavām etat kṛtaṃ vākyāt tathānyad api me śṛṇu |
BRP188.039.2 yad bravīmi mahābhāga bhārāvataraṇecchayā || 39 ||
BRP188.040.1 mamāṃśaḥ puruṣavyāghraḥ pṛthivyāṃ pṛthivīdhara |
BRP188.040.2 avatīrṇo 'rjuno nāma sa rakṣyo bhavatā sadā || 40 ||
BRP188.041.1 bhārāvataraṇe sakhyaṃ sa te vīraḥ kariṣyati |
BRP188.041.2 sa rakṣaṇīyo bhavatā yathātmā madhusūdana || 41 ||

śrībhagavān uvāca:

BRP188.042.1 jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśataḥ |
BRP188.042.2 tam ahaṃ pālayiṣyāmi yāvad asmi mahītale || 42 ||
BRP188.043.1 yāvan mahītale śakra sthāsyāmy aham arindama |
BRP188.043.2 na tāvad arjunaṃ kaścid devendra yudhi jeṣyati || 43 ||
BRP188.044.1 kaṃso nāma mahābāhur daityo 'riṣṭas tathā paraḥ |
BRP188.044.2 keśī kuvalayāpīḍo narakādyās tathāpare || 44 ||
BRP188.045.1 hateṣu teṣu devendra bhaviṣyati mahāhavaḥ |
BRP188.045.2 tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam || 45 ||
BRP188.046.1 sa tvaṃ gaccha na santāpaṃ putrārthe kartum arhasi |
BRP188.046.2 nārjunasya ripuḥ kaścin mamāgre prabhaviṣyati || 46 ||
BRP188.047.1 arjunārthe tv ahaṃ sarvān yudhiṣṭhirapurogamān |
BRP188.047.2 nivṛtte bhārate yuddhe kuntyai dāsyāmi vikṣatān || 47 ||

vyāsa uvāca:

BRP188.048.1 ity uktaḥ sampariṣvajya devarājo janārdanam |
BRP188.048.2 āruhyairāvataṃ nāgaṃ punar eva divaṃ yayau || 48 ||
BRP188.049.1 kṛṣṇo 'pi sahito gobhir gopālaiś ca punar vrajam |
BRP188.049.2 ājagāmātha gopīnāṃ dṛṣṭapūtena vartmanā || 49 ||